संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
पाठः - 13 पठ् धातोः भूतकालीनरूपाणि । Past tense forms of verb root पठ् । अपठत् अपठताम् अपठन् (त् ताम् न्) अपठः अपठतम् अपठत (ः तम् त) अपठम् अपठाव अपठाम (म् आव आम) 1. वृक्षः कदा अपतत्? When did the tree fell down? वृक्षः ह्यः अपतत् । The tree fell down…
पाठः - 14

1. अपघातः कदा अभवत्?
When did the accident happen?

अपघातः गतसप्ताहे अभवत् ।
The accident happened last week.

2. अपघातौ कदा अभवताम्?
When did the two accidents happen?

अपघातौ गतमासे अभवताम्।
The two accidents happened last month.

3. अपघाताः कदा अभवन्?
When did the accidents happen?

अपघाताः गतसंवत्सरे (गतवर्षे) अभवन् ।
The accidents happened last year.

4. त्वं कदा यच्छसि?
When do you give?

अहं अद्य यच्छामि ।
I give today.

5. युवां कदा यच्छथः?
When do you two give?

आवां इदानीं यच्छावः ।
We two give now.

6. यूयं कदा दास्यथ?
When will you give?

वयं श्वः दास्यामः ।
We will give tomorrow.

7. अहं कदा द्रक्ष्यामि?
When shall I see?

त्वं परश्वः द्रक्ष्यसि ।
You will see day after tomorrow.

8. आवां कदा द्रक्ष्यावः?
When shall we two see?

युवां प्रपरश्वः द्रक्ष्यथः ।
You two will see two days after tomorrow.

9. वयं कदा द्रक्ष्यामः?
When shall we see?

यूयं आगामिमासे द्रक्ष्यथ ।
You will see in the coming (next) month.

~ तिम्माराजुः

#vakyabhyas
मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतीत्थम् ।
“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥
आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।
“रे रे मूषिक! कथय क्व त्वं क्व मृगराजो भ्राता ॥“
मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यम् कृपया ।

अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 प्रेरितलेखः
🗓 ८ फेब्रुवारी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(सामाजिक माध्यमे वार्तापत्रिकायां पुस्तके वा कोऽपि लेखः भवद्भ्यः अरोचत तं श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज का पञ्चाङ्ग 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - तृतीया 09 फरवरी सुबह 06:23 तक तत्पश्चात चतुर्थी


दिनांक - 08 फरवरी 2023
दिन - बुधवार

अयन - उत्तरायण
ऋतु - शिशिर
मास - फाल्गुन
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी रात्रि 08:15 तक तत्पश्चात उत्तराफाल्गुनी
योग - अतिगण्ड शाम 04:31 तक तत्पश्चात सुकर्मा
राहु काल - दोपहर 12:54 से 02:18 तक
सूर्योदय - 07:16
सूर्यास्त - 06:31
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:34 से 06:25 तक
निशिता मुहूर्त - रात्रि 12:28 से 01:19 तक
https://www.youtube.com/live/KFOwDq1jn-g?feature=share
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 प्रेरितलेखः
🗓 ८ फेब्रुवारी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(सामाजिक माध्यमे वार्तापत्रिकायां पुस्तके वा कोऽपि लेखः भवद्भ्यः अरोचत तं श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो


🔆 अस्माकं जीवनस्य लघु क्षणम् अपि अपारैः रत्नैः न प्राप्यते किन्तु येन समयस्य वृथा अपनसनं क्रियते तेन महती त्रुटिः क्रियते।
प्रत्येकं क्षणस्य उपसोगः उत्तमरीत्या करणीयम्।

विश्व के समस्त मूल्यवान रत्नो से भी समय का एक क्षण भी खरीदा नहीं जा सकता,
इसलिए वृथा समय बर्बाद करना सबसे बड़ा दोष है, प्रमाद है।

Even A Single Second In Life Cannot Be Obtained By All Precious Jewels. Hence, Spending Life Wastefully Is A Great Mistake.

#Subhashitam
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
अद्यतनीया संलापशाला
प्रेरितः लेखः
#samlapshala
नाविकः ____ नौकां चालयति।
Anonymous Quiz
21%
हस्तेन
72%
हस्ताभ्याम्
7%
हस्तैः
संस्कृत संवादः । Sanskrit Samvadah
पाठः - 14 1. अपघातः कदा अभवत्? When did the accident happen? अपघातः गतसप्ताहे अभवत् । The accident happened last week. 2. अपघातौ कदा अभवताम्? When did the two accidents happen? अपघातौ गतमासे अभवताम्। The two accidents happened last month. 3. अपघाताः कदा…
पाठः - 15

कथम् = How

1. पुस्तकं कथम् अस्ति?
How is the book?

पुस्तकं रोचकम् अस्ति?
The book is pleasant.

2. शुनकौ कथं स्तः?
How are the two dogs?

शुनकौ कुशलौ स्तः ।
The two dogs are well.

3. पुष्पाणि कथं सन्ति?
How are the flowers?

पुष्पाणि सुन्दराणि सन्ति ।
The flowers are beautiful.

4. त्वं कथम् असि?
How are you?

अहं समीचीनः अस्मि ।
I'm fine.

5. युवां कथं स्थः?
How are you two?

आवाम् उत्तमौ स्वः ।
We two are good.

6. यूयं कथं स्थ?
How are you?

वयम् उन्नताः स्मः ।
We are tall.

7. अहं कथम् अस्मि?
How am I?

त्वं दुर्बलः असि ।
You are weak.

8. आवां कथं स्वः?
How are we two?

युवां सरलौ स्थः ।
You two are simple.

9. वयं कथं स्मः?
How are we?

यूयं चतुराः स्थ ।
You are clever.

~ तिम्माराजुः

#vakyabhyas
अयम् अद्भुतः उत्सवः सर्वेषां कृते उद्घाटितः अस्ति । गतवर्षम् इव चत्वारि अद्भुतानि संस्कृतपूर्णानि कथा-चलच्चित्राणि मासेsस्मिन् अष्टादशे ऊनविंशे च दिवसयोः अत्र प्रदर्शयिष्यन्ते। बलदेवानन्दसागरवर्यः सम्पूर्णे कार्यक्रमे चलच्चित्रनिर्मातृभिः निर्देशकैः च सह अत्र स्थास्यति|