संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃आरोप्यते शिला शैले यत्नेन महता यथा
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः
।।

(हितोपदेशे)

🔆महता प्रयत्नेनैव  शिलाखण्डः  कस्यचित् पर्वतस्य उपरि नेतुं  शक्यते। परन्तु  ततः पातयामः चेद् शिलाखण्डः झटिति पर्वतस्य अधोभागं प्राप्नोति।  एवमेव सद्गुणानानां सम्पादनार्थं महतः प्रयत्नस्य आवश्यकता भवति परन्तु नीचगुणाः शीघ्रमेव  अस्मान्  प्राप्नुवन्ति।

Just as a (heavy) stone is carried atop a mountain with enormous effort and brought down easily in seconds, virtues are acquired with great difficulty and lost in seconds!

#Subhashitam
बालिकाः उत्तमत्या वाद्यानि वादयन्ति।
कीदृशस्य क्रियापदस्य प्रयोगः कृतः।
Anonymous Quiz
64%
णिजन्तम्
9%
ल्युडन्तम्
21%
ल्यबन्तम्
6%
क्त्वान्तम्
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
पाठः - 12 कदा = when 1. यानं कदा आगच्छति? When does the vehicle come? यानम् एकवादने आगच्छति । The vehicle comes at 1'O clock. 2. छात्रौ कदा लिखतः? When do the two students write? छात्रौ षड्वादने लिखतः । The two students write at 6'O clock. 3. बालाः कदा…
पाठः - 13

पठ् धातोः भूतकालीनरूपाणि ।
Past tense forms of verb root पठ् ।

अपठत् अपठताम् अपठन्
(त् ताम् न्)

अपठः अपठतम् अपठत
(ः तम् त)

अपठम् अपठाव अपठाम
(म् आव आम)

1. वृक्षः कदा अपतत्?
When did the tree fell down?

वृक्षः ह्यः अपतत् ।
The tree fell down yesterday.

2. वृक्षौ कदा अपतताम्?
When did the two trees fell down?

वृक्षौ ह्यः अपतताम् ।
The two trees fell down yesterday.

3. वृक्षाः कदा अपतन्?
When did the trees fell down?

वृक्षाः ह्यः अपतन् ।
The trees fell down yesterday.

4. त्वं कदा अपठः?
When did you read?

अहं परह्यः अपठम् ।
I read day before yesterday.

5. युवां कदा पठताम्?
When did you two read?

आवां परह्यः अपठाव ।
We two read day before yesterday.

6. यूयं कदा अपठत?
When did you read?

वयं परह्यः अपठाम ।
We read day before yesterday.

7. अहं कदा अलिखम्?
When did I write?

त्वं प्रपरह्यः अलिखः ।
You wrote two days before yesterday.

8. आवां कदा अलिखाव?
When did we two write?

युवां प्रपरह्यः अलिखतम् ।
You two wrote two days before yesterday.

9. वयं कदा अलिखाम?
When did we write?

यूयं प्रपरह्यः अलिखत ।
You wrote two days before yesterday.

~ तिम्माराजुः

#vakyabhyas
पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, “तात, अहं जलं पिपासामि । मह्यं जलपूर्णं चषकमानय “ इति । पिता उच्चैः प्रतिवदति, “वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि” इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, “तात, मह्यं पिपासा बाधते । द्रुतं जलमानय “ इति । क्रुद्धः पिता उच्चैः प्रतिवदति, “ पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि “ इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, “तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः” इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 गायिका/गायकस्य परिचयः
🗓 ७ फेब्रुवारी २०२३, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गायकस्य/गायिकायाः परिचयः जीवनघटनाः गीतस्य अनुवादः वा श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Seminar on Champukayas.pdf
1 MB
चम्पूकाव्यानि
Two day National Seminar
...........................................
Sanskrit Academy, Osmania University, Hyderabad, is going to organize a two day national seminar on Champukavyas.
Details are as follows:
Dates of seminar: 24th & 25th March 2023
Last date for submission of abstract: 24.02.2023
Date of acceptance of abstract: 01.03.2023
Date of submission of full paper: 10.03.2023
Fee particulars:
Professionals: Rs. 1000/-
Research scholars: Rs. 500/-
Participants: Rs. 300/-
Bank account details:
For online payment:
To the Director
Sanskritacademy
State Bank of India
Branch: Arts college, OU, Hyderabad
A/C no. 62175916613
IFSC: SBIN0020071
UPI ID: 8331021001@ybl
Contact details:
Coordinators:
Dr. K. Varalakshmi
Deputy Director
9398601140
Dr. santosh Joshi
9441054965
Sanskritacademy - 8331021001
Email id to send abstract & full papers:
sanskritacademyhydchampu2023@gmail.com
See brochure for more details in Sanskrit Academy website: http://sanskritacademy.net/
Registration link : https://forms.gle/7GQiVXkduupLq5pF7
A separate list of 258 Champukavyas is also circulated along with this message to help the paper presenters to choose the topic.

Prof. K. Neelakantham, Director
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज का पञ्चाङ्ग 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - द्वितीया 08 फरवरी प्रातः 04:28 तक तत्पश्चात तृतीया

दिनांक - 07 फरवरी 2023
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - फाल्गुन
पक्ष - कृष्ण
नक्षत्र - मघा शाम 05:45 तक तत्पश्चात पूर्वाफाल्गुनी
योग - शोभन शाम 04:03 तक तत्पश्चात अतिगण्ड
राहु काल - दोपहर 03:42 से शाम 05:07 तक
सूर्योदय - 07:17
सूर्यास्त - 06:31
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:26 तक
निशिता मुहूर्त - रात्रि 12:28 से 01:19 तक

  
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 गायिका/गायकस्य परिचयः
🗓 ७ फेब्रुवारी २०२३, मंगलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(गायकस्य/गायिकायाः परिचयः जीवनघटनाः गीतस्य अनुवादः वा श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://www.youtube.com/live/1VgzMMihoh8?feature=share
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।