संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Namaste

Learn Sanskrit In 12 Days Without Having Any Prior Sanskrit Knowledge

*It's Free And Online for beginners*


TOPIC : *Samskrita Sambhashana Varga: (Spoken Samskritam Course)* (Level 1)

Duration: *18-May-2021 to 29-May-2021*

We have arranged three batches of Samskrita Sambhashana Varga.

*Please click on the  google link to  register yourself.*

https://forms.gle/Q8RxZTzZiMHEgSZCA


_*After Submitting This Form Kindly Keep Checking Your Email To Get Whatsapp Group Link*_

For any queries, please email to
sbsamskritavarga@gmail.com

Dhanyavada:

Jayatu Samskritam Jayatu Bharatam

- संस्कृतभारती दुबई आयोजित
हरिःॐ। श्रीप्लववर्षवैशाखशुक्लपञ्चमी।

श्रीमच्छङ्करभगवत्पादजयन्तीमहोत्सवावसरे श्रीमच्छङ्करभगवत्पादाचार्यपदकमलं स्मर्तुं श्रीमच्छङ्करभगवत्पाददिग्विजयसारः। व्योमपाठशालातः।

https://youtu.be/8m_aRChPw0U

जयतु संस्कृतम्॥
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् ।
प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१६॥

भावार्थ - वह महाराज दशरथ की ओर देख कर यह बोले- "महाराज ! मैं प्रजापति के पास से यहाँ आया हूँ ॥१६॥

🍃 ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः।
भगवन्वागतं तेऽस्तु किमहं करवाणि ते ॥१७।।

⚜️ भावार्थ - भगवन् ! यह सुन महाराज दशरथ ने हाथ जोड़ कर कहा - आपका मैं स्वागत करता हूँ कहिये, मेरे लिये क्या आज्ञा है।।१७।।

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - १३ , देवता - वरुण

🍃 बिभ्रद्वापिं हिरण्ययं वरुणो वस्त निर्णिजम्, परि स्पशो नि षेदिरे (१३)

⚜️ भावार्थ - वरुण सोने का कवच धारण करके अपने बलिष्ठ शरीर को ढकते हैं। उसके चारों ओर सुनहरी किरणें फैलती हैं। (१३)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- ३

पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही।
एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः।।3।।

♦️भावार्थ - व्यक्ति अपने जीवन में गवायाँ हुआ धन, रूठा हुआ मित्र, हाथ से गई हुई पत्नी, छीनी हुई जमीन, तो वापस पा सकता है लेकिन एक बार यह जीवन और शरीर हाथ से चला जाए तो वापस मिलना मुश्किल है।

#Chanakya
ओ३म्

167. संस्कृत वाक्याभ्यासः

प्रातः चतुर्वादने कन्यायाः आप्रच्छनं भवति
= सुबह चार बजे कन्या की बिदाई होती है।

कन्या बहु रोदिति।
= कन्या बहुत रोती है ।

कन्यायाः माता अपि रोदिति।
= कन्या की माँ भी रोती है

कन्यायाः पिता अपि रोदिति।
= कन्या का पिता भी रोता है।

कन्या मातरम् आलिङ्गति ।
= कन्या माँ को गले लगती है।

कन्या पितरम् आलिङ्गति ।
= कन्या पिता को गले लगती है।

कन्यायाः मातृस्वसा अश्रूणि प्रवाहयति।
= कन्या की मौसी आँसू बहाती है।

मतुलः एकस्मिन् कोणे स्थित्वा रोदिति।
= मामा एक कोने में खड़ा होकर रोता है

भ्राता भगिन्याः अश्रूणि प्रौञ्छति।
= भाई बहन के आँसू पोंछता है।

भ्राता अपि रोदिति।
= भाई भी रोता है।

कन्यायाः आप्रच्छन समये सर्वे रुदन्ति ।
= कन्या की बिदाई के समय सब रोते हैं।

ओ३म्

168. संस्कृत वाक्याभ्यासः

सा महिला अस्ति ।

सा विदेशमन्त्रिणी अस्ति ।

सा महिला अस्ति ।

सा वित्तकोषस्य प्रबन्धनिदेशिका अस्ति।
( मैनेजिंग डायरेक्टर )

सा महिला अस्ति ।

सा चिकित्सिका अस्ति ।

सा शिक्षिका अस्ति।

सा उद्योगस्वामिनी अस्ति।
( इंडस्ट्रियलिस्ट )

सा विमानचालिका अस्ति ।

सा अभियन्त्रिणी अस्ति।
( इंजीनियर )

सा लेखापरीक्षिका अस्ति।
( सी. ए. )

सा गृहिणी अस्ति ।

अद्य महिलादिनम् अस्ति।

महिलादिनस्य सर्वेभ्यः/ सर्वाभ्यः शुभकामनाः ।

ओ३म्

169. संस्कृत वाक्याभ्यासः

वर्धते = बढ़ता है

वर्धन्ते = बढ़ते हैं

ध्यानेन स्मृतिः वर्धते।
= ध्यान से स्मृति बढ़ती है।

अध्ययनेन ज्ञानं वर्धते।
= अध्ययन से ज्ञान बढ़ता है।

वार्तालापेन स्नेहः वर्धते।
= वार्तालाप से स्नेह बढ़ता है।

स्नेहेन मैत्री वर्धते।
= स्नेह से मैत्री बढ़ती है ।

मम पुत्री सेवां कर्तुम् अग्रे वर्धते
= मेरी बेटी सेवा के लिये आगे बढ़ती है

जनाः शीघ्रं शीघ्रम् अग्रे वर्धन्ते।
= लोग जल्दी जल्दी आगे बढ़ते हैं

भोजनं दृष्ट्वा बुभुक्षा वर्धते।
= भोजन देखकर भूख बढ़ती है।

संस्कृतछात्राणां संख्या वर्धते
= संस्कृत छात्रों की संख्या बढ़ रही है

मार्गे यानानि अग्रे वर्धन्ते।
= रास्ते में वाहन आगे बढ़ते हैं

अधुना तस्य चञ्चलता वर्धते।
= अब उसकी चंचलता बढ़ रही है।

श्रमं विना कोsपि अग्रे न वर्धते।
= श्रम के बिना कोई आगे नहीं बढ़ता है

ओ३म्

170. संस्कृत वाक्याभ्यासः

रविवासरीयः अभ्यासः

यानपेटिका – बैग , सूटकेस

सः यानपेटिकां स्वीकृत्य गच्छति।
= वह बैग लेकर जाता है ।

सः कुत्र गच्छति ?
= वह कहाँ जाता है ?

सः पलवलं गच्छति।
= वह पलवल जाता है।

(सः कुत्र गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

यानपेटिकायां किं किम् अस्ति ?
= बैग में क्या क्या है ?

यानपेटिकायां युतकम् अस्ति।
= बैग में शर्ट है ।

( यानपेटिकायां किं किम् अस्ति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

सः कदा गच्छति ?
= वह कब जाता है ?

सः सप्तवादने गच्छति।
= वह सात बजे जाता है।

( सः कदा गच्छति ? तस्य उत्तरं भवन्तः/भवत्यः अपि लिखन्तु )

ओ३म्

अल्पाहारे सः क्वथितान् चणकान् खादति।
= अल्पाहार में वह उबले चने खाता है।

अल्पाहारे सा अंकुरितं मुद्गं खादति।
= अल्पाहार में वह अंकुरित मूँग खाता है।

सा माता पायसं निर्माति।
= वह माताजी खीर बना रही हैं

सा माता अग्निचुल्ल्यां पायसं पचति।
= वह माता अँगीठी पर खीर बना रही है।

वायुचुल्ली तस्यै न रोचते।
= गैस चूल्हा उसे पसन्द नहीं है।

तस्याः पार्श्वे पात्राणि अपि मृत्तिकायाः सन्ति।
= उसके पास पात्र भी मिट्टी के हैं।

सा माता अधः उपविश्य भोजनं निर्माति।
= वह माता नीचे बैठकर खाना बनाती है।

सा उत्थाय भोजनं न पचति।
= वह खड़े होकर भोजन नहीं पकाती है।

ओ३म्

171. संस्कृत वाक्याभ्यासः

शिशुः – मम .. मम ..

माता – न … तव नास्ति।

शिशुः – मम ….

माता – पतिष्यति … घटी पतिष्यति।

शिशुः – मम …

माता – तव नास्ति। पितामहस्य अस्ति।

शिशुः – मम ..

माता – आं सर्वं तव एव ।

शिशुः – मम … मम

माता – ओ वत्स ! तव नास्ति।

– एषा घटी पितामहस्य अस्ति।

शिशुः – मम ….

माता – आं गृहाण …

( माता क्रीडनकं ददाति)

ओ३म्

172. संस्कृत वाक्याभ्यासः

मम गृहे बिल्ववृक्षः अस्ति।
= मेरे घर बेल का पेड़ है ।

बिल्ववृक्षात् सर्वाणि पर्णानि पतितानि।
= बेल के पेड़ से सारे पत्ते गिर गए हैं ।

वृक्षः शुष्कः दृश्यते।
= पेड़ सूखा दिखता है।

केवलं शाखाः एव दृश्यन्ते ।
= केवल डालियाँ दिखती हैं।

अधुना नूतनानि पर्णानि स्फुटन्ति।
= अब नए पत्ते उग रहे हैं।

बिल्वफलं न रोहति
= बेल फल नहीं उगता है।

बिल्वफलानि न रोहन्ति।
= बेल फल नहीं उगते हैं।

अधुना वृक्षः लघु: अस्ति।
= अभी पेड़ छोटा है।

बहु उन्नतः नास्ति।
= बहुत ऊँचा नहीं है।

बिल्वफलं मह्यं रोचते।
= बेल फल मुझे पसंद है।

#Vakyabhyas
Change.org/Doordarshan_Sanskrit

By your support, This petition has gained 100+ supporters in 24 hours.

But this is not enough. We can't demand a TV channel on the basis of some 100 supporters. We need atleast a thousand supporters until 19th may.
On 19th may We will send this petition to Central government and its necessary departments by email.
We need your support to gain atleast 1000 supporters by this date. Please Sign this petition and share with every social media handle you have, be it twitter, Facebook, Instagram and tag *Prakash Javdekar* and Doordarshan. Share it on all the social media sites and also tag/motivate your friend to do it too.
United we can make this dream come true.
Need Support for a Sanskrit TV channel.
Forwarded from kathaaH कथाः
मे २००९ सम्भाषणसन्देशः
हितोपदेशः - HITOPADESHAH

गुणदोषावनिश्चित्य
विधिर्न ग्रहनिग्रहे।
स्वनाशाय यथा न्यस्तो
दर्पात् सर्पमुखे करः। 380/133।

अर्थः:

जैसे अहंकार से भरा व्यक्ति विष भरे सर्प के मुँह में हाथ डालकर स्वयं के विनाश को आमंत्रित करता है, वैसे ही किसी व्यक्ति के गुण और दोषों की सही जाँच किए बिना उसे दंड देने की विधि अपनाना भी स्वयं के विनाश का कारण बनता है।

MEANING:

Just as an egoistic person places his hand into the mouth of a poisonous snake for his own destruction, one should not impose penalties without carefully considering a person's qualities and faults.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Sanskrit-1820-1830
१७.५ सायंकाल आकाशवाणी
 श्री शङ्कराचार्य विश्वविद्यालये श्रीशङ्करमहोत्सवस्य शुभारम्भः। 

  कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य नेतृत्वे श्रीशङ्करजन्मदिनमहोत्सवः मेय्मासस्य १७, १८, २५ दिनाङ्केषु 'गूगिल् मीट्' द्वारा आयोज्यते। १७ तमदिनाङ्के अपराह्ने त्रिवादने यूट्यूब् श्रेणी द्वारा शङ्करकृतीनां सङ्गीतालपनेन समारम्भः भविष्यति। ( https://youtube.com/c/SreeSankaracharyaUniversityofSanskritKalady/ ) अष्टादशदिनाङ्के प्रातः दशवादने अन्तर्जालसङ्गोष्ठी। 'तत्र को मोहः कः शोकः एकत्वमनुपश्यतः' इति विषये महाराष्ट्स्थस्य कविकुलगुरु कालिदास संस्कृतविश्वविद्यालयस्य कुलपतिः डा. श्रीनिवास वर्खेटिवर्यः भाषणं करिष्यति। 

  २५तमे दिनाङ्के 10 वादने आयोक्ष्यमाणे अनुस्मरणसम्मेलने विश्वविद्यालयस्य 'डीन्' पदमलङ्कृतवतोः दिवंगतयोः महाचार्यस्य प्रो. आर् वासुदेवन् पोट्टी वर्यस्य तथा डो. टि आर्यादेव्याः च योगदानमधिकृत्य प्रभाषणद्वयं भविष्यति। 

कोविड्कालीन सुरक्षापालनाय एव शङ्करजन्मदिनमहोत्सवः ईदृशरीत्या अन्तर्जालसुविधाम् उपयुज्य क्रियते इति विश्वविद्यालयस्य कुलपतिना डा. धर्मराज् अटाट् वर्येण सम्प्रतिवार्तां प्रति उक्तम्।

~ संप्रति वार्ता
Dashakumaaracharitam (Dandi)

जलबुद्बुदसमाना विराजमाना सम्पत् तडिल्लेखेव सहसोदेति नश्यति च

Jalabudbudasamaanaa viraajamaanaa sampat tadillekheva sahasodeti nashyati cha

The glittering wealth is like the bubbles on water. Like lightning it rises suddenly and perishes with the same speed.


इह जगति हि न निरीहदेहिनं श्रियः संश्रयन्ते

Iha jagati hi na nireehadehinam shriyah samshrayante

In this world one who does not put in effort (i.e. one who is inactive) does not acquire wealth


श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसान्निद्ध्यानि

‌Shreyaamsi cha sakalaanyanalasaanaam haste nityasaannidhyaani

All prosperity and welfare is always in the hands of those who are always active, who do not know laziness
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - षष्ठी दोपहर 12:32 तक तत्पश्चात सप्तमी

दिनांक - 18 मई 2021
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - पुष्य दोपहर 02:55 तक तत्पश्चात अश्लेशा
योग - वृद्धि 19 मई रात्रि 02:17 तक तत्पश्चात ध्रुव
राहुकाल - शाम 03:53 से शाम 05:32 तक
सूर्योदय - 06:00
सूर्यास्त - 19:09
दिशाशूल - उत्तर दिशा में
Sanskrit-0655-0700
१८.५ आकाशवाणी संस्कृत