संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा
।।

🔆 नास्ति कश्चन सखा न च कश्चन वैरी कार्येणैव वैरिणः सखायः च जायन्ते।

MAHABHARAT SHANTIPARVA

न कभी कोई शत्रु होता है और न मित्र होता है । कार्यवश ही लोग एक-दूसरे के मित्र और शत्रु हुआ करते है ।

#Subhashitam
दत्तेषु कः शब्दः अव्ययः नास्ति।
Anonymous Quiz
13%
अद्य
52%
मे
15%
किमिति
7%
किमुत
13%
पुनः
उत्तर प्रदेश एक ऐसा राज्य है, जहां सोशल मीडिया, वाट्सअप, यूट्यूब, ब्लॉग, वेबसाइट, एसएमएस, फोन, पत्र आदि से हांक लगाकर संस्कृत पढ़ने वाले छात्रों को छात्रवृत्ति दी जाती है।
•• उत्तरप्रदेश: एकमेतादृशं राज्यमस्ति यत्र सोशल मीडिया, वाट्सअप, यूट्यूब, ब्लॉग, वेबसाइट, एसएमएस, दूरवाणी, पत्रम् इत्यादीभि: सञ्चारमाध्यमै: संस्कृतशिक्षार्थिन: आहूय-आहूय छात्रवृत्ति: दीयते।

अब उत्तर प्रदेश में संस्कृत पढ़ने वाले बच्चों को कम्प्यूटर, पुस्तक, छात्रवृति आदि की सुविधा उपलब्ध है।
•• इदानीम् उत्तरप्रदेशे संस्कृतविद्यार्थिभ्य: सङ्गणकस्य ,पुस्तकस्य, छात्रवृत्ते: इत्यादीनां सुविधा: उपलब्धा: सन्ति।

क्या आपने इस तरह की सुविधाएं किसी अन्य विषय के छात्रों को मिलते देखा है ?
•• अपि भवान् एतादृशा: सुविधा: कस्यचिद् विषयस्य छात्रान् आप्नुवतः दृष्ट्वान्?

क्या कहीं हांक लगाकर छात्रवृत्ति बांटी जाती है ?
•• अपि क्वचित् आहूय छात्रवृत्ते: वितरणं क्रियते?

घर से खाली हाथ संस्कृत विद्यालयों तक पहुंचो और तमाम सुविधाओं को लेते हुए सिविल सेवा परीक्षा की निःशुल्क कोचिंग करो।
•• गृहात् रिक्तहस्तः संस्कृतविद्यालयं यावत् सम्प्राप्नोतु सर्वसुविधा: च स्वीकुर्वन् प्रशासनिकसेवापरीक्षाया: कृते निःशुल्कप्रशिक्षणम् आप्नोतु।

यहां भी छात्रवृत्ति पाओ।
•• अत्रापि छात्रवृत्तिम् आप्नोतु।

यहां से अखिल भारतीय सेवा का अधिकारी बनो।
•• इत: अखिलभारतीयसेवाया: अधिकारी भवतु।

अध्यापक, रंगकर्मी, पुरोहित, ज्योतिषी आदि बनने के लिए भी फ्री में प्रशिक्षण है।
••अध्यापनकार्याय रङ्गकर्मणे पौरोहित्याय गणकादि हेतवेsपि नि:शुल्कप्रशिक्षणमस्ति।

सबकुछ फ्री में पाओ और योग्य बनकर मौज करो।
•• सर्वं निःशुल्कम् आप्नोतु योग्योभूय च आनन्दं करोतु।

हजारों रुपये फूंककर निठल्ला रहने से अच्छा है बिल्कुल फ्री सेवा का लाभ लो।
•• अनावश्यकं सहस्ररूप्यकाणि व्ययीकृत्य अकर्मण्यत्वात् वरमस्ति - पूर्णतः नि:शुल्कसेवाया: लाभम् आप्नोतु।

शुरुआत यहां से करें ।
•• इत: आरम्भं कुर्या:।

आज ही छात्रवृत्ति पाने के लिए निःशुल्क आवेदन करें।
•• अद्यैव छात्रवृत्तिं प्राप्तुं निःशुल्कावेदनं करोतु।

नीचे लिखे लिंक पर क्लिक करें
•• अधोधिखितसूत्रस्य नोदनं करोतु।

दिनाकं 8.1.21 तक ऑनलाइन आवेदन करें।
••८-१-२१ इति दिनाङ्कं यावत् सद्यस्कः आवेदनं करोतु।

आवेदन पत्र भरने में किसी प्रकार की असुविधा होने पर हेल्पलाइन नं. 123----4 पर फोन कर लें।
•• आवेदनपत्रपूरणे यदि काचित् समस्या अनुभूयते तर्हि 123----4 इति सहायकदूरभाषक्रमाङ्के दूरवाणीं कुर्यात्।

~उमेशगुप्तः

#vakyabhyas
https://chat.whatsapp.com/HLeG1yYRUbk4Il2GuTLjKa

Why to join संस्कृत संवादः among so many other Sanskrit whatsapp groups?
• Very Active
• Well administrated
• Daily Shlokas
• Daily Sanskrit jokes
• Daily timesheet
• Daily vakyabhyash
• Daily Sanskrit Vaarta
• Daily Geeta shlokas
• Regular Sanskrit class information
• Many members
• Zero tolerance to Zihadis
• Have many Subsidiaries
द्वौ सिंहौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिंहं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन्। मृगालये जातं नागरसिंहं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिंहौ परस्परमभाषेताम् ।
वन्यसिंहः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।
नागरसिंहः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।
वन्यसिंहः : उदरपोषणं तु कथमभवत्?
नागरसिंहः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सहस्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।
वन्यसिंहः : कथमिदानीं बद्धः अभूः ?
नागरसिंहः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।

~ जी एस् एस् मूर्तिः

#hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वाक्यनिर्माणम्
🗓 २५जानवरी २०२३,बुधवासरः

🔴Voicechat would be recorded and shared on this channel

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - चतुर्थी दोपहर 12:34 तक तत्पश्चात पंचमी


दिनांक - 25 जनवरी 2023
दिन - बुधवार

अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - शुक्ल
नक्षत्र - पूर्व भाद्रपद रात्रि 08:05 तक तत्पश्चात उत्तर भाद्रपद
योग - परिघ शाम 06:16 तक तत्पश्चात शिव
राहु काल - दोपहर 12:52 से 02:15 तक
सूर्योदय - 07:22
सूर्यास्त - 06:22
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक
https://youtu.be/h68xuvZ7ID0
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वाक्यनिर्माणम्
🗓 २५जानवरी २०२३,बुधवासरः

🔴Voicechat would be recorded and shared on this channel

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_