संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🍃निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम्
।।

🔆 यः सदी निर्मलः वर्तते तस्य स्नानं कुतः यस्मिन् सम्पूर्णं ब्रह्माण्डं स्यात् तस्य वस्त्रेण किं प्रयोजनं यः वर्णातीतः तस्य यज्ञोपवीतेन किम् अर्थात् एतेभ्यः सर्वेभ्यः परं ब्रह्म अस्ति तमनुभव।

जो सदा निर्मल है उसका स्नान से क्या प्रयोजन? जिसके उदर में सम्पूर्ण ब्रह्माण्ड समाया हुआ है, उसे वस्त्र कैसे पहनाएँगे ? जो गोत्र और वर्ण से रहित है, उसे यज्ञोपवीत कैसे पहनाएँगे ।

#Subhashitam
चिन्ता मास्तु मह्यं शैत्यं न बाधति।
वाक्ये कुत्र त्रुटिः वर्तते।
Anonymous Quiz
9%
चिन्ता मास्तु
35%
मह्यम्
17%
शैत्यं न
39%
बाधति
संस्कृत संवादः । Sanskrit Samvadah
नारद- तुम्हारे पिता की अकाल मृत्यु और तुम्हारे ऊपर आई विपत्ति का कारण शनिदेव की महादशा थी । •• तव पितु: अकालमृत्यो: त्वयि च आगत्या: विपत्ते: कारणं शनिदेवस्य प्रकोपो बभूवतु:। इतना बताकर देवर्षि नारद ने पीपल के पत्तों और गोदों को खाकर जीने वाले बालक का नाम…
ब्रह्मा जी ने एक के बदले दो वर मांगने की बात कही।
•• ब्रह्मदेव: एकस्य वरदानस्य स्थाने तस्मै वरदानद्वयस्य वचनं ददौ।

तब पिप्पलाद ने खुश होकर निम्नवत दो वरदान मांगे।
•• तदा पिप्पलाद: प्रसन्न: सन् निम्नलिखितं वरदानद्वयं ययाच।

१- जन्म से 5 वर्ष तक किसी भी बालक की कुंडली में शनि का स्थान नहीं होगा। जिससे कोई और बालक मेरे जैसा अनाथ न हो।
•• जन्मन: पञ्चमवर्षं यावत् कस्यचिदपि बालकस्य कुण्डल्यां शनिदेवस्य प्रकोप न भविता येन कश्चन अन्य: बालक: अहमिव अनाथ: न भवतु।

२- मुझ अनाथ को शरण पीपल वृक्ष ने दी है। अतः जो भी व्यक्ति सूर्योदय के पूर्व पीपल वृक्ष पर जल चढ़ाएगा उसपर शनि की महादशा का असर नहीं होगा।
•• अश्वत्थवृक्ष: मह्यं अनाथाय आश्रयं ददौ।अतः योsपि जनः सूर्योदयात् पूर्वम् अश्वत्थवृक्षाय जलं दास्यति तस्मिन् शनिदशायाः प्रभावो न भविष्यति।

ब्रह्मा जी ने तथास्तु कह वरदान दिया।
•• ब्रह्मदेव: तथास्तु इत्युक्त्वा वरदानं ददौ।

तब पिप्पलाद ने जलते हुए शनि को अपने ब्रह्मदण्ड से उनके पैरों पर आघात करके उन्हें मुक्त कर दिया।
•• तदा पिप्पलादो ज्वलन्तं शनिदेवं आत्मना ब्रह्मदण्डेण तस्य पादयो: प्रहरीकृत्य तं मुमोच।

जिससे शनिदेव के पैर क्षतिग्रस्त हो गए और वे पहले जैसी तेजी से चलने लायक नहीं रहे।
•• येन शनिदेवस्य पादौ क्षतिग्रस्तौ बभूवतु तथा स पूर्ववत् तीव्रगत्या चलितुं/चलने सक्षमो न बभूव।

अतः तभी से शनि "शनै:चरति यः शनैश्चरः" अर्थात जो धीरे चलता है वही शनैश्चर है, कहलाये और शनि आग में जलने के कारण काली काया वाले अंग भंग रूप में हो गए।
•• अतः तदारभ्य "य: शनै: चरति, शनैश्चर:" कथयितुमारेभे तथा जातवेदसि ज्वलन्वात् शनिदेव: कृष्णशरीरस्य अङ्गभङ्गरूपेण बभूव।

शनि की काली मूर्ति और पीपल वृक्ष की पूजा का यही धार्मिक महत्त्व है।
•• शनिदेवस्य कृष्णमूर्ते: अश्वत्थवृक्षस्य च पूजाया: इदमेव धार्मिको महत्ता अस्ति।

आगे चलकर पिप्पलाद ने प्रश्न उपनिषद की रचना की, जो आज भी ज्ञान का अकूत भंडार है।
••तदनन्तरं पिप्पलाद: प्रश्नोपनिषदं रचयाञ्चकार य: अद्यापि ज्ञानस्य बहुमूल्यागार: अस्ति।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰णत्वम्
🗓 २० जन्वरी 2022, शुक्रवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, “ भोः,शृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय” इति ।
परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च ।
तदा सः ग्राहकः तां वदति, “ मम गृहनिर्गमनात् प्रभृति बहूनि दिनान्यतीतानि । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व“ इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 महाभारतकथा
🗓 २१जन्वरी २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(महाभारतात् कामपि एकां कथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for