संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतपठने क्लेशाः
🗓 १८ जन्वरी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतपठनसमये के के क्लेशाः आगच्छन्ति तथा तेषां निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - एकादशी शाम 04:03 तक तत्पश्चात द्वादशी


दिनांक - 18 जनवरी 2023
दिन - बुधवार

अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - कृष्ण
नक्षत्र - अनुराधा शाम 05:23 तक तत्पश्चात ज्येष्ठा
योग - गण्ड सुबह 05:59 तक तत्पश्चात वृद्धि
राहु काल - दोपहर 12:50 से 02:12 तक
सूर्योदय - 07:23
सूर्यास्त - 06:17
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/V3ssvPoOVwE
🍃यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
तथा दुश्चरितं सर्वं वेदे त्रिवृति
मज्जति॥

🔆 यथा बृहत् मृद्खण्डं तडागं प्राप्य समाप्तं भवति तथैव वेदज्ञानम् अवगत्य इन्द्रियजन्यविकाराः अस्मान् न स्पृशन्ति।

MANUSMRITI 11.263

जैसे फेंका हुआ ढेला बड़े तालाब में गिरकर पिघलकर नष्ट हो जाता है उसी प्रकार तीन विद्याओं वाले वेदों को जानने पर सब बुरे आचरण मनुष्य को प्रभावित नही करते ।

#Subhashitam
साधुः तपसे गच्छति।
Anonymous Quiz
40%
वाक्यं शुद्धम्
60%
वाक्यम् अशुद्धम्
अद्य संस्कृताश्रमः नास्ति
वृद्धः धीवरः कश्चित् स्वप्लवे उपविश्य मत्स्यान् गृह्णाति स्म । तदा वाणीं शुश्राव, “माम् उद्धर” इति । परितः दृष्टिं प्रससार, परं तु कमपि नापश्यत् । स्वप्ने पश्यामि किमित्यचिन्तयत् । पुनः सा वाणी एव, “माम् उद्धर” इति । तदा जले प्लवमानं मण्डूकमेकमपश्यत् । “कच्चित् त्वं मां वदसि?” इत्यपृच्छत् धीवरः । “बाढम्, अहं त्वां वदामि” इत्यवदत् मण्डूकः । “मामुद्धृत्य मां चुम्ब । तदा अहं सुन्दरी कन्या भविष्यामि । तव पत्नी भविष्यामि । तव मित्राणि सुन्दरीसहितं त्वां सासूयं द्रक्ष्यन्ति” इति । वृद्धधीवरः क्षणकालं विचिन्त्य तं मण्डूकम् उद्धृत्य स्वकञ्चुककोषे न्यक्षिपत् । मण्डूकः अवदत्, “मूर्ख, त्वं मां नाश्रौषीः? मां चुम्ब, तव सुन्दरी भार्या भविष्यामि “ इति । वृद्धधीवरः विहस्य प्रत्यवदत्, “मम वयसि वचनशीलः मण्डूक एव वरम्” इति ।

~ जी एस् एस् मूर्तिः

#hasya
श्मशान में जब महर्षि दधीचि के मांसपिंड का दाह संस्कार हो रहा था तो उनकी पत्नी अपने पति का वियोग सहन नहीं कर पायीं और पास में ही स्थित विशाल पीपल वृक्ष के कोटर में 3 वर्ष के बालक को रख स्वयम् चिता में बैठकर सती हो गयीं।
•• श्मशाने यदा महर्षे: दधीचे: दाहसंस्कारो बभूव चेत् तस्यार्धाङ्गिनी स्वभर्तु: वियोगस्य सहनं कर्तुं न शशाक तथा पार्श्वे एव अवस्थितस्य बृहदश्वत्थवृक्षस्य कोटरे त्रिवर्षीयं बालकं स्थाप्य स्वयं चितायाम् उपविश्य जातवेदसा स्वशरीरस्य दहनं चकार।

इस प्रकार महर्षि दधीचि और उनकी पत्नी का बलिदान हो गया किन्तु पीपल के कोटर में रखा बालक भूख प्यास से तड़प तड़प कर चिल्लाने लगा।
•• इत्थं महर्षि: दधीचि: तस्यार्धांगिनी च कालग्रस्तौ: बभूवतु ,परन्तु अश्वत्थस्य कोटरे स्थापित: शिशु: बूभुक्षितया पिपासितया च क्लिष्ट्वा क्लिष्ट्वा क्रन्दितुमारेभे।

जब कोई वस्तु नहीं मिली तो कोटर में गिरे पीपल के गोदों (फल) को खाकर बड़ा होने लगा।
••यदा किमपि न लब्धं तदा कोटरे पतितम् अश्वत्थफलं भूक्त्वा ववृधे।

कालान्तर में पीपल के पत्तों और फलों को खाकर बालक का जीवन येन केन प्रकारेण सुरक्षित रहा।
•• कालान्तरेण अश्वत्थपत्राणि अश्वत्थफलानि च खादित्वा बालकस्य जीवनं येन-केन प्रकारेण सुरक्षितो बभूव।

एक दिन देवर्षि नारद वहाँ से गुजरे।
•• एकदा देवर्षि: नारद: ततो जगाम।

नारद ने पीपल के कोटर में बालक को देखकर उसका परिचय पूंछा - बालक तुम कौन हो ? तुम्हारे पिता कौन है?
•• नारद: अश्वत्थवृक्षस्य कोटरे बालकं दृष्ट्वा तस्य परिचयं पप्रच्छ - हे बालक!त्वं क:?तव जनक: क:?

बालक - यही तो मैं भी जानना चाहता हूँ।
••बालक: - अहमपि इदमेव ज्ञातुमिच्छामि।

तभी नारद ने आश्चर्यचकित होकर बालक को ध्यान से देखते हुए कहा - हे बालक! तुम महान दानी महर्षि दधीचि के पुत्र हो। तुम्हारे पिता की अस्थियों का वज्र बनाकर ही देवताओं ने असुरों पर विजय पायी थी। तुम्हारे पिता दधीचि की मृत्यु मात्र 31 वर्ष की उम्र में ही हो गयी थी।
•• तदैव नारद: आश्चर्यचकितोभूय बालकं ध्यानेन दृष्ट्वा कथयञ्चकार - हे बालक!त्वं महादातु: महर्षे: दधीचे: पुत्रोऽसि।तव पितु: अस्थीनां वज्रं निर्माय एव देवा: असुरान् जिग्यु:।तव पितु: दधीचे: मृत्यु: केवलं एकत्रिंशत्वर्षस्य अवस्थायामेव बभूव।

बालक- मेरे पिता की अकाल मृत्यु का कारण क्या था?मेरे ऊपर आयी विपत्ति का कारण क्या था ?
•• मम पितु: अकालमृत्यो: कारणं किं बभूव? ममोपरि आगत्या: विपत्ते: कारणं किं बभूव?

~उमेशगुप्तः

#vakyabhyas