संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
 इस्रयेलराष्ट्रेण गासा सीमायां सैनिकविन्यासं शक्तं कृतम्। हतानां संख्या शताधिका जाता।


 गासा/जरूसलें इस्रयेल्-पालस्तीन् संघर्षे गासायां हतानां संख्या शताधिका जाता।इस्रयेल् प्रतिरोधमन्त्रालयात् उपलब्धे आवेदने नवाधिकशतं जनाः हताः इति औद्योगिकस्थिरीकरणमपि अस्ति। तेषु अष्टाविंशति बालकाः, सप्त इस्रयेली नागरिकाः च मृतिमुपगताः, अष्टाशीतिः जनाः व्रणिताश्च अभवन् इति गासा स्वास्थ्यमन्त्रालयेन निगदितम्। संघर्षादारभ्य चतुर्थदिनाभ्यन्तरगणनेयम्। 

इदानीं इस्रयेलराष्ट्रः आक्रमणं सुशक्तं कर्तुं गासा सीमायां अधिकतया सैन्यान् व्यन्यसत्। व्योमाक्रमणं स्थलाक्रमणं च आरब्धम् इति इस्रयेल् सैन्येन निगदितम्।तदभ्यन्तरे उभयोरपि सैन्ययोः गोलिकाप्रहरस्थगनाय ऐक्यराष्ट्रसंस्थया उपदेशो दत्तः। ईजिप्त् कुवैत् आदिभिः देशैः उभयोर्मध्ये शान्तिं पुनस्थापयितुम् आह्वानं दत्तम्।

~ संप्रति वार्ता
🙏 💐 15.5.21 वेदवाणी 🙏💐
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा🙏💐

राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः।
तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम्॥ ऋग्वेद ४-४२-१०॥🙏💐

हमारी दी गई याज्ञनिक हवि से देवता प्रसन्न हो। हमें ऐसा धन प्राप्त हो जो हमें शांति प्रदान करें। हम शांतिपूर्ण नींद ले सकें। हे शिक्षकों और उपदेशकों ! हमें ऐसी ज्ञानवाणी प्रदान करो जिससे हम आनंदित रहें।🙏💐

May the DEVTA be pleased with our offered sacrifice. May we have the wealth that gives us peace. May we have a peaceful sleep. O teachers and preachers ! Provide us with such knowledge that we live happily. (Rig Veda 4-42-10)
🙏💐 #rgveda 🙏💐
Uttararaamacharitam (Bhavabhuti) – २

गुणाः पूजास्थानं
गुणिषु न च लिङ्गं न च वयः

Gunaah poojaasthaanam
Gunishu n cha lingam na cha vayah


Good qualities are appreciated in whomsoever they are found. The sex or the age of the person is not taken into consideration.


ऋषयो राक्षसीमाहुः वाचमुन्मत्तदृप्तयोः
सा योनिः सर्चवैराणां स हि लोकस्य निऋतिः

Rishayo raakshaseemaahurvaachamunmattadriptayoh
Saa yonih sarva vairaanaam saa hi lokasya nirritih


The speech of intoxicated and conceited persons is termed as raakshasee (demoniac) by the rishis. Such speech is the root cause of all enmities and that is hell in this world.


कामं दुग्धे विप्रकृष्यत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मंगलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥

Kaamam dugdhe viprakarshatyalakshmeem
Keertim soote dushkritam yaa hinasti
Taam chaapyetaam maataram mangalaanaam
Dhenum dheeraah soonritaam vaachamaahuh


Speech that is embellished by truth and love yields all one’s wishes, drives away poverty, builds a reputation, prevents wrong doings in the same way as the Cow Mother which yields all auspicious things.


व्यतिषजति पदार्थानान्तर: कोऽपि हेतु-
र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते ।
विकसति हि पतंगस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥

Vyatishajati padaarthaanaantarah ko’pi hetu-
rna khalu bahirupaadheeen preetayah samshrayante
Vikasati hi patangasyodaye pundareekam’
Dravati cha himarashmavudgate chandrakaantah


It is some internal cause which brings together people. Love does not depend upon external attributes. The lotus blossoms when the sun rises (though the lotus is delicate and the sun’s rays are hot), the moon stone starts melting when exposed to moonlight (though moonlight is soft and the moon stone is hard).


प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति

Priyaanaashe kritsnam kila jagadaranyam hi bhavati

When the woman one loves is lost the whole world turns into a dense jungle for the one who loves.


स्नेहच्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत्

Snehachcha nimittasavyapekshashcheti vipratishiddhametat

Love and existence of a cause for such love, these two are mutually contradictory
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - चतुर्थी सुबह 10:00 तक तत्पश्चात पंचमी

दिनांक - 16 मई 2021
दिन - रविवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - आर्द्रा सुबह 11:14 तक तत्पश्चात पुनर्वसु
योग - शूल 17 मई रात्रि 02:52 तक तत्पश्चात गण्ड
राहुकाल - शाम 05:31 से शाम 07:10 तक
सूर्योदय - 06:01
सूर्यास्त - 19:08
दिशाशूल - पश्चिम दिशा में
Sanskrit-0655-0700
१६.५ आकाशवाणी संस्कृत
Nagar.pdf
445 KB
Nagar.pdf
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 ततो वै यजमानस्य पावकादतुलमभम् ।
प्रादूर्भूतं महद्भूतं महावीर्य महावलम् ॥११॥

कृष्णं रक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम्
स्निग्धहर्यक्षतनुजश्मश्रुमवर सूर्धजम्॥ १२॥

शुभलक्षणसंपन्नं दिव्याभरणभूषितम्।
शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१३॥

दिवाकरसमाकार दीप्तानलशिखोपमम्।
तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्।।१४।।

दिव्यपायससंपूर्ण पात्रीं पत्नीमिन प्रियाम्।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव।।१५॥

⚜️ भावार्थ - उधर महाराज दशरथ के अग्निकुण्ड के अग्नि से महाबली, अतुल प्रभा वाला, काले रंग का लाल वस्त्र धारण किये हुए, लाल रंग के मुँह वाला, नगाड़े जैसा शब्द करता हुआ; सिंह के रोम जैसे रोम और मूँछो वाला, शुभ लक्षणों से युक्त, सुन्दर आभूषणों को धारण किये हुए, पर्वत के शिखर के समान लंवा, सिंह जैसी चाल वाला, सूर्य के समान तेजस्वी और प्रज्वलित अग्नि शिखा की तरह रूप वाला, दोनों हाथों में सोने के थाल में, जो चांदी के ढकने से ढका हुआ था, पत्नी की तरह प्रिय और दिव्य खीर लिये हुए, मुस्कुराता हुआ एक पुरुष निकला ॥११॥१२॥ १३॥१४॥१५।।

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - १२ , देवता - वरुण

🍃 स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् प्र ण आयूंषि तारिषत्.. (१२)

⚜️ भावार्थ - शोभन बुद्धि वाले वे ही अदितिपुत्र वरुण हमें सदा उत्तम मार्ग पर चलने वाला बनावें एवं हमारी आयु को बढ़ावें। (१२)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- २

आत्मापराधवृक्षस्य फलोन्येतानि देहिनाम्।
दारिद्र्यरोग दुःखानि बन्धनव्यसनानिच।।२।।

♦️भावार्थ - दरिद्रता, शारीरिक और मानसिक व्याधि, दुख और बंधन तथा विपत्तियाँ ये सब व्यक्ति के अपने पापरुप वृक्ष के फल हैं।

#Chanakya
ओ३म्

161. संस्कृत वाक्याभ्यासः

सज्जता अभवत् ।
= तैयारी हो गई ।

मन्दिरस्य प्राङ्गणे स्वच्छता अभवत्।
= मन्दिर के मैदान में स्वच्छता हो गई ।

गोमयस्य अपूपानि आनीतानि।
= गोबर के उपले ले आए ।

गोमयअपूपैः होलिकां निर्मितवन्तः।
= गोबर के उपलों से होली बनाई है।

सायंकाले रङ्गावलीं करिष्यामः।
= शाम को रंगोली करेंगे।

सायम् अनेके जनाः आगमिष्यन्ति।
= शाम को अनेक लोग आएँगे।

वयं वेदपाठं करिष्यामः।
= हम वेदपाठ करेंगे।

होलिकां प्रज्ज्वालयिष्यामः।
= होली प्रज्ज्वलित करेंगे।

प्रह्लादः ईश्वरभक्तः आसीत् ।
= प्रह्लाद ईश्वर भक्त थे।

होलिका तं मारयितुम् इच्छति स्म।
= होलिका प्रह्लाद को मारना चाहती थी।

प्रह्लादस्य रक्षणं जातम्।
= प्रह्लाद की रक्षा हो गई।

होलिका ज्वलिता जाता
= होली जल गई।

होलिकायां नवान्नम् अपि आहूयते।
= होली में नया अन्न भी डाला जाता है।

सर्वेभ्यः होलिकोत्सवस्य मङ्गलकामनाः

ओ३म्

162. संस्कृत वाक्याभ्यासः

सः अनन्तः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सः आशीषः

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

सा अनामिका

द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठति।

अहमपि द्वौ हस्तौ पृष्ठे कृत्वा तिष्ठामि।

अनन्तस्य हस्ते तुषारिणी अस्ति।
= अनन्त के हाथ में पिचकारी है ।

अनामिकायाः हस्ते अपि तुषारिणी अस्ति।

आशीषस्य हस्ते गुलालम् अस्ति।

मम हस्ते अपि गुलालम् अस्ति।

सर्वे न जानन्ति कस्य हस्ते किम् अस्ति !!!

सर्वे एकसाकं सर्वेषाम् उपरि वर्णवर्षां कुर्वन्ति।

होलिका अस्ति , अप्रसन्नः मा भवतु।

ओ३म्

163. संस्कृत वाक्याभ्यासः

यजमानः – आनय ।
= लाओ ।

अतिथिः – किम् ?
= क्या ?

यजमानः – अहं मम पुत्रीं वदामि।
= मैं मेरी बेटी को कह रहा हूँ।

अतिथिः – एवं वा ?
= ऐसा क्या ?

( पुत्री आधारे अल्पाहारं , फलरसं च आनयति
= बेटी ट्रे पर अल्पाहार और फल का रस लाती है )

अतिथिः – ओह एषा लघु बालिका …. आनयति ।
= ओह , ये छोटी बच्ची …. ला रही है।

यजमानः – आम् , एषा तृतीयायां कक्षायां पठति।
= हाँ , ये तीसरी कक्षा में पढ़ती है।

– मम गृहे अतिथीनां सत्कारम् एषा एव करोति।
= मेरे घर में अतिथियों का सत्कार ये ही करती है ।

अतीथिः – किं नाम तव ?
= तुम्हारा नाम क्या है ?

पुत्री – मम नाम माला ।
= मेरा नाम माला ।

– भवतः नाम किम् ?
= आपका नाम क्या है ?

अतीथिः – मम नाम वेदप्रकाशः ।
= मेरा नाम वेदप्रकाश है।

– त्वं सुन्दरं सम्वादं करोषि।
= तुम सुन्दर सम्वाद करती हो ।

पुत्री – धन्यवादः ।

ओ३म्

164. संस्कृत वाक्याभ्यासः

भवनम् = बिल्डिंग

भवनानि = बिल्डिंग्स

अहं भवनं पश्यामि।
= मैं बिल्डिंग देख रहा हूँ।

अत्र अनेकानि उन्नतानि भवनानि सन्ति।
= यहाँ अनेक ऊँची बिल्डिंग्स हैं।

भवने कति अट्टाः (तलाः ) सन्ति।
= बिल्डिंग में कितने तल हैं ।

अहं गणयामि।
= मैं गिन रहा हूँ।

एकम्

द्वे

त्रीणि

चत्वारि

पञ्च

षड्

सप्त

अष्ट

नव

दश

भवने दश अट्टाः (तलाः ) सन्ति।
= भवन में दस तल हैं।

कुत्रचित् विंशतिः तलाः अपि सन्ति।
= कहीं पर बीस तल भी हैं ।

एकादश

द्वादश

त्रयोदश

चतुर्दश

पञ्चदश

षोडश

सप्तदश

अष्टादश

नवदश

विंशतिः

ओ३म्

165. संस्कृत वाक्याभ्यासः

क्षम्यताम् = क्षमा करियेगा ।

क्षमां याचे = क्षमा चाहता हूँ।

अद्य मध्याह्ने लिखामि।
= आज दोपहर में लिख रहा हूँ।

प्रातः न लिखितवान् अहम्।
= सुबह मैंने नहीं लिखा।

यदाकदा विलम्बः भवति।
= कभीकभी देर हो जाती है।

अद्य प्रातः बहु श्रमं कृतवान् ।
= आज सुबह बहुत श्रम किया।

गृहात् बहिः अस्वच्छता आसीत्।
= घर से बाहर अस्वच्छता थी।

सर्वं स्वच्छं कृतवान्।
= सब साफ किया।

नालिकायां जलम् अवरुद्धम् आसीत्।
= नाली में पानी रुका हुआ था।

जलं बहिः न गच्छति स्म।
= पानी बाहर नहीं जा रहा था।

नालिकां स्वच्छां कृतवान्।
= नाली साफ की।

नालिकायाः अन्तः पर्णानि आसन्।
= नाली के अन्दर पत्ते थे।

पर्णानि बहिः निष्कासितानि। ( निष्कासितवान् )
= पत्ते बाहर निकाल दिये ।

ओ३म्

166. संस्कृत वाक्याभ्यासः

तस्य अपि गृहात् बहिः अस्वच्छता अस्ति।
= उसके भी घर के बाहर अस्वच्छता है ।

अद्य सः स्वच्छतां करोति।
= आज वह स्वच्छता कर रहा है

हस्ते मार्जनीं स्वीकृत्य स्वच्छतां करोति।
= हाथ में झाड़ू लेकर सफाई कर रहा है।

वस्त्रेण भित्तिं स्वच्छां करोति।
= कपड़े से दीवाल साफ कर रहा है

अङ्गणे बहूनि पर्णानि सन्ति।
= आँगन में बहुत से पत्ते हैं

सः पर्णानि एकस्मिन् भाण्डे पूरयति।
= वह पत्तों के एक डिब्बे में भरता है।

दूरं गत्वा सः क्षिप्स्यति।
= दूर जाकर फेंक देगा।

वातायनानि अपि मालिनानि सन्ति।
= खिड़कियाँ भी मैली हैं।

सः वातायनानि स्वच्छानि करोति।
= वह खिड़कियाँ साफ कर रहा है।

कार्यं समाप्य सः स्नानं करिष्यति।
= काम समाप्त करके वह नहाएगा।

अनन्तरं कार्यालयं गमिष्यति।
= बाद में ऑफिस जाएगा।

#vakyabhyas
Forwarded from kathaaH कथाः
मे २०१० सम्भाषणसन्देशः

भविष्यदर्शी अभिशस्तकः ।
( The fore-seeing accused )

एषा घटना यदा घटिता सः दिवसः आसीत् जुलै मासस्य चतुर्थः दिनाङ्कः । ईसवीयं वर्षम् आसीत् एक-एक-नव-एक ( Year 1911 ) । स्थलम् आसीत् मुम्बई-उच्च-न्यायालयः ( high court of Bombay ) । तस्मिन् एकः न्यायालयीन प्रकोष्ठः ( court room )। जनैः परिसम्पूरितः ( over crowded ) । किमर्थम् ? तस्मिन् दिने एकस्य महत्वपूर्णस्य अभियोगस्य ( case ) विषये न्यायनिर्णयः ( judgement ) श्रावितव्यः आसीत् ।

अभिशस्तकः ( accused ) अविचलः निर्भयः च आसीत् । परिवृतौ ( enclosure for accused - dock ) दण्डवत् दृढतया स्थितः आसीत् । तस्य मस्तकम् उन्नतम् आसीत् । तस्य वदने भयस्य लवलेशः अपि दृश्यमानः न आसीत् ।

कः दोषारोपः ( charge ) स्थापितः आसीत् तस्मिन् अभिशस्तके ?

राजद्रोहः ( rebellion against the king ) ! हिन्दुस्थानस्य स्वातन्त्र्यार्थं प्रयत्नः इति आङ्ग्लशासनाय द्रोहः इति एव ।

न्यायाधीशः प्रवेशं कृतवान् आसने च उपविष्टवान् ।

सर्वत्र गभीरा शान्तिः सञ्जाता । कीलिका-पतन-निःशब्दता ( pin drop silence) ‌। कीलिका अपतिष्यत् चेत् महान् ध्वनिः उदभविष्यत् । ईदृशी नीरवता प्रसृता आसीत् सर्वत्र ।

न्यायाधीशेन निर्णयवाचनम् आरब्धम् ।
विधिज्ञानां प्रतिपादनेन युक्तिवादेन च अभिशस्तकस्य अपराधः सिद्धः भवति । न्यायसभ्यगणेन ( jury ) अपि एकमतेन ( unanimously ) सः दोषी इति उद्घोषितम् अस्ति । तेषां निर्णयः स्वीकारार्हः अस्माभिः ।

ततः न्यायाधीशेन दण्डः श्रावितः ।
हिन्दुस्थानात् बहिः द्वीपान्तरं प्रति अभिशस्तकस्य प्रव्राजनं ( deportation ) कारयित्वा पञ्चाशत्-वर्षाणि यावत् ( for fifty years ) निष्ठुरश्रमयुतः कारावासः ( torturous regourus imprisonment ) दातव्यः इति ।

तस्मिन् समये एषः दण्डः स्थानीयासु भाषासु कालापानी ( कृष्णजलम् ) इति नाम्ना प्रसिद्धः आसीत् ।

सर्वे उपस्थिताः स्तब्धाः अभवन् । सर्वेषां मानसे दुःखम् उद्भूतम् । कियान् कठोरः दण्डः ! तस्मिन् काले कृष्णजलदण्डः नाम कारावासे त्रि-चतुरेभ्यः वर्षेभ्यः पूर्वम् एव यातनामयं मरणम् इति जनानां मतिः आसीत् । तथा च कः अपि अपराधीजनः ततः जीवितः न प्रत्यागच्छति इति जनाः मन्यन्ते स्म । क्रूराः अपराधिजनाः अपि तस्मिन् काले कृष्णजलस्य एकवर्षात्मकम् अपि लघु-दण्डं श्रुत्वा न्यायालये एव रोदनं कर्तुम् आरभन्ते स्म ।

किन्तु एषः अभिशस्तकः पञ्चाशत्-वर्षात्मकम् अपि दण्डं श्रुत्वा न्यायालये एव उच्चैः स्वरैः हसितुम् आरब्धः । हा हा हा ! हा हा हा हा ! इति । तस्य हसनं खण्डितम् एव न । निरन्तरं प्राचलत् ।

कृद्धेन न्यायाधीशेन कठोर-स्वरेण तं पृष्टम् - किं रे ! किमर्थं हससि ? कठोरतमं दण्डं श्रुत्वा तव बुद्धि-वैकल्यं सञ्जातं किम् ? पागलः अभवः किं त्वम् ?

उच्चैः एव हसन् सः अभिशस्तकः उक्तवान् - न्यायाधीश-महोदय ! अहं तु पागलः नैव अभवम् । किन्तु भवता एका उत्तमा विनोदकणिका श्राविता अत्र । हा हा हा हा !

कृद्धतर-न्यायाधीशः उदितवान् - हे मूर्ख ! एषा विनोद-कणिका न । तव कृते कठोरतमः दण्डः अस्ति एषः । बुद्धिः भ्रष्टा जाता किं तव ?

अभिशस्तकः अधिकम् एव उच्चैः हसित्वा उदितवान् - हा हा हा ! बुद्धिः तु भवतः भ्रष्टा जाता इति मन्ये । भवान् पञ्चाशत्-वर्षाणि यावत् कारावासं श्रावितवान् मत्कृते । किन्तु आङ्ग्लजनानां शासनम् एतस्मिन् देशे इतःपरं पञ्चाशत्-वर्षाणि यावत् स्थास्यति किम् ? हा हा हा हा ! कियती मनोरञ्जका विनोदकणिका ! हा हा हा हा !

अग्रे गत्वा अभिशस्तकस्य वचनानि सत्यीभूतानि । आङ्ग्लजनानां शासनं तस्मात् अनन्तरं पञ्चाशत्-वर्षेभ्यः पूर्वम् एव समाप्तम् अभवत् । सप्तचत्वारिंशत्-अधिक-नवदश-शततमे
( १९४७ ) ईसवीये वर्षे एव हिन्दुस्थानदेशः स्वातन्त्र्यं प्राप्तवान् ।

अहो कियती दीर्घदृष्टिः तस्य अभिशस्तकस्य ! कः आसीत् सः भविष्यदर्शी आधुनिक-महर्षिः ?

तस्य देशभक्तस्य नाम अस्ति स्वातन्त्र्यवीरः विनायक-दामोदर-सावरकर-महाभागः । तस्य महाभागस्य कोटिशः वन्दनानि ।
श्वशुर: - मम आत्मजायाः ध्यानं दातव्यम् । अस्या: नेत्रयो: कदाचिदपि अश्रु न समागच्छेत् ।
संतोष: - अस्तु पलाण्डुनां कर्तनमहं करिष्यामि परन्तु पात्राणां मार्जन- मनयैव कर्तव्यं भविष्यति ।
😂😁🤪😆 - रौशन:

#hasya