संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्द्धन्त आयुर्विद्या यशो बलम्


🔆 यः ज्येष्ठानाम् आदरं करोति, यः वृद्धानां सेवां करोति तस्य आयुः, विद्या, यशः, बलं च एतानि चत्वारि सर्वदा वर्धन्ते।

♦️Abhivādaaśhīlasya nityam vrd'dhōpasēvinaḥ Chatvāri tasya vard'dhanta ayurvidya yashō balam.

MANUSMRITI 2.121

जो सदा नम्र, सुशील, विद्वान् और वृद्धों की सेवा करता है, उसका आयु, विद्या, कीर्ति और बल; ये चार सदा बढ़ते रहते हैं। और जो ऐसा नहीं करते, उनके आयु आदि चार नहीं बढ़ते ।

#Subhashitam
कति उपसर्गाः सन्ति संस्कृतभाषायाम्
Anonymous Quiz
15%
२१
9%
२४
5%
२३
69%
२२
2%
गणना असाध्या
संस्कृत संवादः । Sanskrit Samvadah
जन्तुओं में पाये जाने वाले धारीदार चिह्न जलवायु परिवर्तन के कारण होते हैं। ••जन्तुषु प्राप्तानि रेखाकारचिह्नानि जलवायो: परिवर्तनकारणतो भवन्ति। चिड़िया एक ही समय में अपने दो तरफ की वस्तुओं को देख सकता है , क्योंकि इसके सिर के दोनों तरफ आंखें होती है। •• खग:…
पशुओं को किसी विशिष्ट उद्देश्य के लिए रखना व पालन-पोषण करना पशुपालन कहलाता है।
•• कस्मैचित् विशिष्टोद्देशाय पशूनां पालनपोषणं पशुपालनं कथ्यते।

जन्तुओं का वर्गीकरण पोषण,आवास और शारीरिक रचना के आधारों पर होता है।
•• जन्तूनां वर्गीकरणं पोषणस्य आवासस्य शारीरिकरचनाया: चाधारेषु भवति।

बिहार के गांवों में बहुत-से किसान अतिरिक्त धन कमाने के लिए मधुमक्खी पाल कर शहद एकत्रित करने का काम करते हैं। मधुमक्खी पालन का सबसे अच्छा समय अक्टूबर से दिसंबर होता है।
•• बिहारस्य ग्रामेषु बहव: कृषका: अधिकधनार्जनाय मधुपालनं कृत्वा मधूनाम् सञ्चयनार्थं कार्यं कुर्वन्ति। मधुमक्षिकापालनस्य कृते उपयुक्त: काल: अक्टूबरमासात् दिसम्बरमासं यावत् भवति।

पानी में रेडियो सक्रिय पदार्थ के अंश घुल जाने के कारण कैंसर , आंख से पानी गिरना और डी.एन.ए विखण्डन जैसी समस्याएं उत्पन्न होती हैं।
•• रेडियोधर्मीजलात् कर्करोगः नयनयोजलविसरणम् डीएन‌ए इत्यस्य विखण्डनसदृशीसमस्याः जायन्ते ।

लवण,जो जल का अवशोषण करता है , हाइग्रोस्कोपिक लवण कहलाता है।
•• लवणं , यत् जलस्य अवशोषणं करोति , हाइग्रोस्कोपिक लवणं कथ्यते।

अत्यधिक वर्षा के कारण महासागरों में जल बढ़ता है।
•• अतिवृष्टिकारणतो महासागरेषु जलस्तरस्य वृद्धिर्भवति।

चील बाज गिद्ध जैसे पक्षी हमारी तुलना में चार गुनी अधिक दूरी तक देख सकते हैं।
•• चिल्ल: श्येन: गृध्र: इत्यादिसदृशा: पक्षिण: अस्माकम् अपेक्षया चतुर्गुणाधिकं दूरं यावत् द्रष्टुं शक्नुवन्ति।


परिवर्तन से डरना और संघर्ष से कतराना मनुष्य की सबसे बड़ी कायरता है।
•• परिवर्तनभयं सङ्घर्षपलायनं च लोकस्य महत्तमं भीरुत्वम्।

जीवन का सबसे बड़ा गुरु वक्त होता है , क्योंकि वक्त जो सिखाता है वो कोई नहीं सिखा सकता है।
•• जीवनस्य सर्वोत्तमो गुरु: कालोऽस्ति , यतोहि कालो यत्किमपि पाठयति ,अन्य: कोऽपि पाठयितुं न शक्नोति।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, “भोः, किमिदं कृतं भवता? यावत् भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम्” इति । वैद्यः प्रतिवदति, “देवि, मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु “ इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 मन्दिरविवरणम्
🗓 ११ जन्वरी २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्यचित् प्रसिद्धस्य मन्दिरस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९

🚩 तिथि - चतुर्थी दोपहर 02:31 तक तत्पश्चात पंचमी

दिनांक - 11 जनवरी 2023
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - माघ
पक्ष - कृष्ण
नक्षत्र - मघा सुबह 11:50 तक तत्पश्चात पूर्वाफाल्गुनी
योग - आयुष्मान दोपहर 12:02 तक तत्पश्चात सौभाग्य
राहु काल - दोपहर 12:48 से 02:09 तक
सूर्योदय - 07:23
सूर्यास्त - 06:12
चंद्रोदय - रात्रि 10:00
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक
🍃प्रलये भिन्नमर्यादा भवन्ति किल सागराः।
सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः
।।

🔆 प्रलयसमये समुद्राः अपि स्वीयानां सीमाः अभिवर्धन्ते (surpass), विकारं च प्राप्नुवन्ति। परन्तु श्रेष्ठजनाः आपद्कालेऽपि उत्तमगुणान् न त्यजन्ति, कदापि विकारं न प्राप्नुवन्ति।

♦️Pralayĕ bhinamaryādā bhavanti kila sāgarāḥ Sāgarā bhēdamicchanti pralayēpi na sādhavaḥ.

CHANAKYA NEETI 3.6

At the time of the Pralaya (universal destruction) the oceans are to exceed their limits and seek to change, but a saintly man never changes.

समुद्र भी प्रलय की स्थिति में अपनी मर्यादा का उल्लंघन कर देते हैं और किनारों को लांघकर सारे प्रदेश में फैल जाते हैं, परंतु सज्जन व्यक्ति प्रलय के समान भयंकर विपत्ति और कष्ट आपने पर भी अपनी सीमा में ही रहते हैं, अपनी मर्यादा नहीं
छोड़ते।

#Subhashitam