संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
उसने दाये देखा तो एक शिकारी तीर का निशाना उस की तरफ साध रहा था। •• सा दक्षिणत: अपश्यत् चेत् एक: व्याध: तां शरेण लक्ष्यं करोती स्म। घबराकर वह बाएं मुडी, तो वहां एक भूखा शेर, झपटने को तैयार बैठा था। •• भीता सा वामतः अवर्तत् , चेत् तत्र एक: बुभुक्षित: सिंह:…
उसका तीर हिरनी के पास से गुजरते, शेर की आँख में जा लगा, शेर दहाडता हुआ इधर उधर भागने लगा और शिकारी शेर को घायल जानकर भाग गया।
•• तस्य शरः हरिण्याः पार्श्वतः गच्छन्तः केसरिणः चक्षौ प्रविष्टः। केसरी गर्जन् इतस्ततः धावितुमारभत। आखेटकः च सिहं आहतं ज्ञात्वा अपलायत।

घनघोर बारिश शुरू हो गयी और जंगल की आग बुझ गयी।
•• तीव्रवृष्टिपात: आरभत तथा दावानलो निर्वापयित:।

हिरनी ने शावक को जन्म दिया।
•• हरिणी शावकं जनयितवती।

हमारे जीवन में भी कभी कभी कुछ क्षण ऐसे आते है, जब हम चारो तरफ से समस्याओं से घिरे होते हैं और कोई निर्णय नहीं ले पाते।
•• अस्माकं जीवने अपि यदा-कदा किञ्चित्क्षणं एवम् आगच्छति , यदा वयं सर्वत्र समस्याभ्य: आच्छादिता: भवाम: तथा कञ्चिदपि निर्णयं स्वीकर्तुं न शक्नुम:।

तब सब कुछ नियति के हाथों सौंपकर अपने उत्तरदायित्व व प्राथमिकता पर ध्यान केन्द्रित करना चाहिए।
•• तदानीं सर्वं भावीं समर्प्य स्वोत्तरदायित्वे प्रथमकरणीये कार्ये च ध्यानकेन्द्रणं कुर्यात्

अन्तत: यश, अपयश, हार, जीत, जीवन, मृत्यु का अन्तिम फैसला ईश्वर करता है।
••अन्ततो यशोऽपयशसोः जयपराजयजीवनमृत्यूनां निर्णयम् ईश्वर: करोति।

हमें उस पर विश्वास कर उसके निर्णय का सम्मान करना चाहिए।
•• अस्माभि: तस्मिन् विश्वस्य तस्य निर्णयं सम्मानीयम् ।

कुछ लोग हमारी सराहना करेंगे,कुछ लोग हमारी आलोचना करेंगे।
•• केचन जना: अस्मान् प्रशंसयिष्यन्ति तथा केचन जना: अस्मान् निन्दयिष्यन्ति।

दोनों ही मामलों में हम फायदे में हैं।
•• उभयोः एव विषययोः वयं लाभान्विताः स्मः।

एक हमें प्रेरित करेगा और दूसरा हमारे भीतर सुधार लाएगा।
•• एकः अस्मान् प्रेरयिष्यति अपरश्च संस्करिष्यति।

~उमेशगुप्त

#vakyabhyas
Live stream scheduled for
काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, “वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्?“ । “ अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम् ।“ इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, “आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते,“ इति । वैद्यः प्रगल्भतरः अवदत्, “भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम्” इति ।

~ जी एस् एस् मूर्तिः

#hasya
अद्यतनी संलापशाला
https://youtu.be/B1OZK4DQ5Dc

#samlapshala
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 ०६ जन्वरी २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/cYMVxFAVKjg
🍃उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजंगानां केवलं विषवर्धनम्
।।

🔆 सुपात्राय एव उपदेशः दातव्यः यतो हि कुपात्राय दत्तः उपदेशः क्लेशकारकः एव भवति यथा सर्पाणां कृते मधुरं दुग्धमपि पाययितं तथापि तत् तेषां विषमेव वर्धयते।

भावार्थ - उपदेश उसे ही देना चाहिए जो उसका पात्र हो, अभिलाषी हो और ग्रहण करने को तत्पर हो। मूर्ख को उपदेश देने से वह वैसे ही विपरीत अर्थ लगाता है, जैसे सर्प को दूध पिलाने पर भी वह विष ही उगलता है।

#Subhashitam
जनः राष्ट्रध्वजम् ________।
Anonymous Quiz
7%
रोहति।
49%
आरोहति
10%
आरोप्यते।
35%
आरोहयति।
कोरोना वायरस के फैलते संक्रमण को देखते हुए दिल्ली हाईकोर्ट ने निर्देश दिया है कि कार में अगर कोई व्यक्ति अकेला बैठा होगा तो उसके लिए भी मास्क पहनना जरूरी है। ऐसा नहीं करने की स्थिति में जुर्माना भरना पड़ सकता है।
•• कोरोणाविषाणो: वर्धमानं संक्रमणम् अभिलक्ष्य दिल्ली-उच्चन्यायालयेन निर्दिष्टं यत् कारयाने यदि कश्चन जन: एकाकी एव उपविष्ट: स्यात् , तर्हि तस्य कृते मुखावरणस्य धारणम् आवश्यकं स्यात्। यदि केनचित् एवं नियमस्य पालनं न क्रियेत तर्हि तेन अर्थदण्डः भोक्तव्यः इति ।

दिल्ली हाईकोर्ट की न्यायाधीश जस्टिस प्रतिभा सिंह ने कहा कि वाहन एक सार्वजनिक जगह है और अगर उसमें एक भी व्यक्ति बैठा होगा तो उसका मास्क पहनना जरूरी है।
•• दिल्ली उच्चन्यायालयस्य न्यायाधीशन्यायमूर्ति: प्रतिभा सिंह महाभागया उक्तं यत् वाहनम् एकं सार्वजनिकं स्थानं तस्मिन् च यदि एकोsपि जन उपविष्टः भवेत् तदापि तस्य मुखावरणधारणम् आवश्यकम् अस्ति।

अपने फैसले में कोर्ट ने कहा है कि कोरोना वायरस के खिलाफ मास्क एक सुरक्षा कवच की तरह है। यह मास्क पहनने वाले व्यक्ति को संक्रमण से बचाता है।
•• स्वनिर्णये न्यायालय: कथयितवान् यत् कोरोनाविषाणुसंक्रमणस्य विरुद्धो मुखावरणम् एकं सुरक्षाकवचवदस्ति। एतत् मुखावरणधारकं संक्रमणाद् रक्षति।

कोर्ट ने माना कि मास्क पहनने की वजह से लाखों लोगों की जान बची है।
•• न्यायालयेन स्वीकृतं यत् मुखावरणस्य धारणै: एव लक्षाधिकजनानां प्राणा: रक्षिता:।

इतना ही नहीं, कोर्ट ने अपने आदेश में कहा है कि घर में अगर वृद्ध लोग रहते हों तो घरों में भी मास्क पहनने को प्रोत्साहित किया जाना चाहिए और गाड़ी चलाते समय मास्क पहनना इसलिए भी जरूरी है ताकि गाड़ी अगर सार्वजनिक जगहों से गुजरे तो वहां पर संक्रमण फैलने का खतरा न हो।
•• न केवलमेतावत् , न्यायालयेन स्वकीये आदेशे उक्तं यत् गृहे यदि वृद्धजनाः निवसन्ति चेत् गृहेषु अपि मुखावरणधारणं धारयितुं प्रोत्साहयितव्यं वाहनचालनसमये च मुखावरणधारणम् एतदर्थमपि आवश्यकं यत् वाहनं यदि सार्वजनिकस्थलेषु व्रजेत् तर्हि तत्रापि संक्रमणप्रसारणस्य भयं न भवेत्।

कोर्ट ने कहा कि गाड़ी में अगर एक भी व्यक्ति बैठा हो तो भी गाड़ी एक सार्वजनिक जगह है, ऐसे में मास्क पहनना (गाड़ी के अंदर) जरूरी किया जाना चाहिए।
•• न्यायालयः अवदत् यद् याने एकोऽपि मनुष्यः आरूढः भवेत् चेदपि सः मुखावरणम् अनिवार्यतया धरेत् , यतः यानं नाम सार्वजनिकस्थानं वर्तते।

कोर्ट ने अपने आदेश में कहा कि "गाड़ी के अंदर फेस मास्क पहनना, चाहे गाड़ी में एक व्यक्ति बैठा हो या ज्यादा, कोरोना संक्रमण को देखते हुए जरूरी है"।
•• न्यायलयः स्वादेशे उक्तवान् यत् यानस्य अन्तर्भागे मुखावरणधारणमावश्यकम्| याने एकः व्यक्तिः अस्ति उत अनेके जनाः| करोनासङ्क्रमणं पश्यन् इदमत्यावश्यकम्|

गौरतलब है कि दिल्ली में हाल के दिनों में कोरोना के मामलों में तेजी से बढ़ोतरी हुई है, सरकार लोगों से हर जगह पर मास्क पहनने की अपील कर रही है लेकिन इसके बावजूद कई जगहों पर लोग लापरवाही करते हुए नजर आ रहे हैं।
•• स्मरणीयतथ्यं यत् दिल्ल्यां सद्य:कालीनदिने कोरोनारोगाणां तीव्रगत्या वृद्धिरभवत् , सर्वकार: जनान् प्रत्येकं स्थाने मुखावरणधारणस्य कृते आह्वयति , परन्तु तथापि अनेके स्थानेषु जना: अन्यमनस्क: सन्त: दृश्यन्ते।

~उमेशगुप्त

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
This media is not supported in your browser
VIEW IN TELEGRAM
अद्य भूपाले॥भोपालनगरे॥ संस्कृतेन टिप्पणीं च स्थेयकर्म सहितं महर्षिकपम् आरब्ध। धौतवस्त्रं च कुर्तावस्त्रं च धरमाणाः क्रीडकाः क्रीडितवन्तः