संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃क्षणे तुष्टाः क्षणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे।
अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ॥


🔅(ये जनाः) क्षणे तुष्टाः क्षणे रुष्टाः क्षण-क्षणे तुष्टा:-रुष्टाः (ईदृशाः) अव्यवस्थित चित्तानां (जनानां) प्रसादः अपि भयङ्करः (भवति)। |

जो लोग पलभर में सन्तुष्ट हो जाते हैं, अर्थात् प्रसन्न हो जाते हैं, पलभर में नाराज हो जाते हैं और पल-पल में नाराज और अप्रसन्न होते रहते हैं, ऐसे अस्थिर चित्त वाले लोगों की अनुकम्पा भी भयंकर होती है। तात्पर्य यह है कि व्यक्ति को ऐसे लोगों से दूर ही रहना चाहिए।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
उसने दाये देखा तो एक शिकारी तीर का निशाना उस की तरफ साध रहा था। •• सा दक्षिणत: अपश्यत् चेत् एक: व्याध: तां शरेण लक्ष्यं करोती स्म। घबराकर वह बाएं मुडी, तो वहां एक भूखा शेर, झपटने को तैयार बैठा था। •• भीता सा वामतः अवर्तत् , चेत् तत्र एक: बुभुक्षित: सिंह:…
उसका तीर हिरनी के पास से गुजरते, शेर की आँख में जा लगा, शेर दहाडता हुआ इधर उधर भागने लगा और शिकारी शेर को घायल जानकर भाग गया।
•• तस्य शरः हरिण्याः पार्श्वतः गच्छन्तः केसरिणः चक्षौ प्रविष्टः। केसरी गर्जन् इतस्ततः धावितुमारभत। आखेटकः च सिहं आहतं ज्ञात्वा अपलायत।

घनघोर बारिश शुरू हो गयी और जंगल की आग बुझ गयी।
•• तीव्रवृष्टिपात: आरभत तथा दावानलो निर्वापयित:।

हिरनी ने शावक को जन्म दिया।
•• हरिणी शावकं जनयितवती।

हमारे जीवन में भी कभी कभी कुछ क्षण ऐसे आते है, जब हम चारो तरफ से समस्याओं से घिरे होते हैं और कोई निर्णय नहीं ले पाते।
•• अस्माकं जीवने अपि यदा-कदा किञ्चित्क्षणं एवम् आगच्छति , यदा वयं सर्वत्र समस्याभ्य: आच्छादिता: भवाम: तथा कञ्चिदपि निर्णयं स्वीकर्तुं न शक्नुम:।

तब सब कुछ नियति के हाथों सौंपकर अपने उत्तरदायित्व व प्राथमिकता पर ध्यान केन्द्रित करना चाहिए।
•• तदानीं सर्वं भावीं समर्प्य स्वोत्तरदायित्वे प्रथमकरणीये कार्ये च ध्यानकेन्द्रणं कुर्यात्

अन्तत: यश, अपयश, हार, जीत, जीवन, मृत्यु का अन्तिम फैसला ईश्वर करता है।
••अन्ततो यशोऽपयशसोः जयपराजयजीवनमृत्यूनां निर्णयम् ईश्वर: करोति।

हमें उस पर विश्वास कर उसके निर्णय का सम्मान करना चाहिए।
•• अस्माभि: तस्मिन् विश्वस्य तस्य निर्णयं सम्मानीयम् ।

कुछ लोग हमारी सराहना करेंगे,कुछ लोग हमारी आलोचना करेंगे।
•• केचन जना: अस्मान् प्रशंसयिष्यन्ति तथा केचन जना: अस्मान् निन्दयिष्यन्ति।

दोनों ही मामलों में हम फायदे में हैं।
•• उभयोः एव विषययोः वयं लाभान्विताः स्मः।

एक हमें प्रेरित करेगा और दूसरा हमारे भीतर सुधार लाएगा।
•• एकः अस्मान् प्रेरयिष्यति अपरश्च संस्करिष्यति।

~उमेशगुप्त

#vakyabhyas
Live stream scheduled for
काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, “वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्?“ । “ अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम् ।“ इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, “आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते,“ इति । वैद्यः प्रगल्भतरः अवदत्, “भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम्” इति ।

~ जी एस् एस् मूर्तिः

#hasya
अद्यतनी संलापशाला
https://youtu.be/B1OZK4DQ5Dc

#samlapshala
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 ०६ जन्वरी २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/cYMVxFAVKjg
🍃उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजंगानां केवलं विषवर्धनम्
।।

🔆 सुपात्राय एव उपदेशः दातव्यः यतो हि कुपात्राय दत्तः उपदेशः क्लेशकारकः एव भवति यथा सर्पाणां कृते मधुरं दुग्धमपि पाययितं तथापि तत् तेषां विषमेव वर्धयते।

भावार्थ - उपदेश उसे ही देना चाहिए जो उसका पात्र हो, अभिलाषी हो और ग्रहण करने को तत्पर हो। मूर्ख को उपदेश देने से वह वैसे ही विपरीत अर्थ लगाता है, जैसे सर्प को दूध पिलाने पर भी वह विष ही उगलता है।

#Subhashitam
जनः राष्ट्रध्वजम् ________।
Anonymous Quiz
7%
रोहति।
49%
आरोहति
10%
आरोप्यते।
35%
आरोहयति।