संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मातुलः : “वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः “।
स्वस्रीयः : “आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता “
मातुलः :“जानामि, वत्स, अत एव ब्रवीमि, “अद्यैव तव आनन्ददायकदिवसेषु महत्तमः” इति ।“

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - त्रयोदशी रात्रि 12:00 तक तत्पश्चात चतुर्दशी

दिनांक - 04 जनवरी 2023
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रोहिणी शाम 06:49 तक तत्पश्चात मृगशिरा
योग - शुभ सुबह 07:07 तक तत्पश्चात शुक्ल
राहु काल - दोपहर 12:45 से 02:05 तक
सूर्योदय - 07:21
सूर्यास्त - 06:08
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:36 से 06:29 तक
Live stream scheduled for
🍃ते पुत्रा ये पितुर्भक्ता: स पिता यस्तु पोषकः।
तन्मित्रं यत्र विश्वास: सा भार्या यत्र निर्वृतिः

चाण.नी. द. २.४

🔆 ते एव पुत्रसंज्ञकाः वर्तन्ते ये मातुः पितुः च आज्ञापालकाः भवन्ति सः एव पिता स्यात् यः पालयेत् तत् एव मित्रं भवेत् यस्मिन् विश्वासं कर्तुं शक्नुमः तथा सा एव भार्या स्यात् यस्याः सुखं प्राप्नुयात्।

वे ही पुत्र पुत्र हैं, जो पिता के भक्त हैं। पिता वही है जो पुत्र का पोषक है,मित्र वही है जिस पर विश्वास है और भार्या पत्नी वही है जिससे सुख प्राप्त हो ।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
मशहूर गामा पहलवान, जिसका असली नाम गुलाम हुसैन था । •• प्रसिद्धो गामानामको मल्लक: , यस्य मूलनाम गुलाम हुसैन: बभूव। उन से एक पत्रकार जैका फ्रेड ने पूछा: "आप एक हजार से भी अधिक कुश्तियां खेल चुके हैं और आज तक हारे नहीं हैं। आपकी इस जीत का राज क्या है ?" •• जैका…
उसने दाये देखा तो एक शिकारी तीर का निशाना उस की तरफ साध रहा था।
•• सा दक्षिणत: अपश्यत् चेत् एक: व्याध: तां शरेण लक्ष्यं करोती स्म।

घबराकर वह बाएं मुडी, तो वहां एक भूखा शेर, झपटने को तैयार बैठा था।
•• भीता सा वामतः अवर्तत् , चेत् तत्र एक: बुभुक्षित: सिंह: घाताय सनद्ध: आसीत्।

सामने सूखी घास आग पकड चुकी थी और जब वह पीछे मुडी, तो नदी में जल बहुत था।
•• पुरत: शुष्कतृणानि ज्वलनमारभन्त तथा यदा स अवर्तत् चेत् नद्याम् अधिकजलमासीत्।

मादा हिरनी क्या करती ? वह प्रसव पीडा से व्याकुल थी।
•• हरिणी किं कर्तुं शक्नोति स्म?सा प्रसवपीडया व्याकुला आसीत्।

अब क्या होगा ? क्या हिरनी जीवित बचेगी ? क्या वो अपने शावक को जन्म दे पायेगी ? क्या शावक जीवित रहेगा ?
•• इदानीं किं भवेत्? किं हरिणी स्वप्राणान् रक्षितुं पारयेत्?किं सा स्वशावकं जनयितुं शक्नुयात्? किं शावको जीवितो भवेत्?

क्या जंगल की आग सब कुछ जला देगी ? क्या मादा हिरनी शिकारी के तीर से बच पायेगी? क्या मादा हिरनी भूखे शेर का भोजन बनेगी ?
•• किं दावानल: सर्वं ज्वालयेत्? किं हरिणी व्याधस्य शरेण आत्मन: रक्षां कर्तुं पारयेत् ? किं हरिणी बुभुक्षितस्य सिंहस्य भोजनं भवेत्?

वो एक तरफ आग से घिरी है और पीछे नदी है। क्या करेगी वो ?
•• सा एकतो दावानलेन आच्छादिता अस्ति पृष्ठतश्च नदी। किं कुर्यात् सा?

हिरनी अपने आप को शून्य में छोड़ अपने बच्चे को जन्म देने में लग गयी।
•• हरिणी आत्मानम् एकाकिनीं विधाय शावकं जनयितुं संलग्ना अभवत् ।

कुदरत का करिश्मा देखिये।
•• प्रकृते: चमत्कारं पश्यतु।

बिजली चमकी और तीर से निशाना लगाते हुए शिकारी की आँखे चौंधिया गयी।
•• आकाशीयविद्युत् अदीव्यत् तथा शरेण लक्ष्यं कुरुतो व्याधस्य नेत्रे अभ्राजेताम्।

~उमेशगुप्त

#vakyabhyas
विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् , “कुतः विमानमित्थं स्थगितमभवदिति । गगनसखी प्रत्युवाच, “उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत्” इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓०५ दिसम्बर २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for