संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी शाम 06:33 तक तत्पश्चात दशमी


दिनांक - 31 दिसम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रेवती सुबह 11:47 तक तत्पश्चात अश्विनी
योग - परिघ सुबह 08:20 तक तत्पश्चात शिव
राहु काल - सुबह 10:01 से 11:22 तक
सूर्योदय - 07:20
सूर्यास्त - 06:05
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:34 से 06:27 तक
🍃अहिं नृपञ्च शार्दूलं कीटञ्च बालकं तथा ।
परश्वानञ्च मूर्खञ्च सप्त सुप्तान्न बोधयेत्


🔆 सर्पं राजानं सिंहं कीटं बालकं परजनस्य शुनकं तथा च मूर्खम् एतान् सर्वान् सुप्तान् न कदापि प्रबोधयेत्।

ahiM nRipancha shaardoolaM keeTancha baalakaM tathaa parashvaanancha moorkhancha sapta suptaanna bodhayet

अहि (सर्प), नृप (राजा), शार्दूल (बाघ),
कीट (कीडे), बालक, दूसरे का कुत्ता तथा मूर्ख - इन सातों को निद्रा से नहीं जगाना चाहिए।

Snake, King, Tiger, Insect, Kid, other's dog and a fool - these seven shouldn't be woken up when asleep.

चाणक्यनीतिः

#Subhashitam
भारतमाता विश्वगुरुपदं प्राप्नोति।
वाक्ये कः उपसर्गः वर्तते।
Anonymous Quiz
54%
प्र
5%
आप्
11%
प्र आ
19%
प्र आप्
11%
उपसर्गः न वर्तते
संस्कृत संवादः । Sanskrit Samvadah
सरलसंस्कृत पाठा: चतुर्थ: अध्यायः  - विधिलिङ् पुंलिङ्ग: - एकवचनम् पाठ: - 1 1. अहं स्याम्। - I should be present.      2. त्वं स्या:। - You should be present.      3. सः स्यात्। - He should be present.   4. असौ स्यात्।  - He should be present.…
पाठ: - 3
नपुसकलिङ्गम्  - एकवचनम्

1. तत् स्यात्।
- That should be present.
   
2. एतत् स्यात्।
- It should be present.
    
3. इदं स्यात्।
- It should be present.
    
4. अद: स्यात्।
- It should be present.
     
5. किं स्यात्।
- What should be present.
   
6. सर्वं स्यात्।
- Everything should be present.
    
7. यत् स्यात्।
- Which should be presen?
   
8. पुस्तकं स्यात्।
- Book should be present.
    
पाठ: - 4
पुंलिङ्ग: - बहुवचनम्

1. इमे स्यु:।
- These should be present.
    
2. एते स्यु:।
- These should be present.
    
3. ते स्यु:।
- They should be present.
   
4. सर्वे स्यु:।
- All should be present.
   
5. अमी स्यु:।
- These should be present.
    
6. भवन्तः स्यु:।
- You should be present.
    
7. के स्यु:।
- Who should be present?
    
8. ये स्यु:।
- Who should be present?
   
9. अन्ये स्यु:।
- other persons should be present.
     
10. वयं स्याम।
- We should be present.
      
11. यूयं स्यात।
- You should be present.

~V.Kutumbarao
   
#vakyabhyas
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
“देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि“। देवसिंहः, “यथाज्ञापयत्यार्यः” इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, “आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः” । अधीक्षकः विहस्य अवदत्, “मया सह किं देवनम्? कः पणः?” । देवसिंहः झटित्यवदत्, “आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?” । चकितः अधीक्षकः अवदत्, “किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति“ । देवसिंहः प्रत्यवदत्, “ आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् ।“ अधीक्षकः मनस्येव अचिन्तयत्, “मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति” । “देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?” इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, “ हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी शाम 07:11 तक तत्पश्चात एकादशी

दिनांक - 01 जनवरी 2023
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - अश्विनी दोपहर 12:48 तक तत्पश्चात भरणी
योग - शिव सुबह 07:25 तक तत्पश्चात सिद्धि
राहु काल - शाम 04:45 से 06:06 तक
सूर्योदय - 07:21
सूर्यास्त - 06:06
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:28 तक
IGNOU Admission details
Sanskrit Degree/JYOTISH/Vedic Studies from Indra Gandhi National Open University, New Delhi

MA Sanskrit at IGNOU
Eligibility: Bachelor's Degree or a higher degree from a recognised University.
Fee Structure: Rs.14000/- for the full programme to be paid year wise Rs. 7000/- Fee to be paid in the first year is Rs. 7000+Rs.300/- including a registration fee of Rs. 300.

BA Sanskrit at IGNOU
Eligibility 10+2 or its equivalent
Rs. 4200/- per year plus Registration fee of Rs.300/-

MAJY : Master of Arts(JYOTISH)
रु. 12600/- संपूर्ण कार्यक्रम के लिए
प्रथम वर्ष : रु. 6300/- + रु. 300/- पंजीकरण शुल्क
द्वितीय वर्ष: रु. 6300/-

MAVS : Master of Arts(Vedic Studies)
PROGRAMME TYPE DEGREE
MODE Open Distance Learning
DURATION 2 Years
FEE STRUCTURE
Rs. 14,000/- full program fee, (Rs. 7000/- per year) with Registration fee as Applicable

PROGRAMME COORDINATOR (Vedic Studies) Dr. Devesh Kumar Mishra,
Asso Prof (SOH) IGNOU,
PH: 9794265167, email: dkmishra @ignou.ac.in

PROGRAMME COORDINATOR (Sanskrit) DR PUSHPA (ASSO. PROF.)
PH NO - 01129532792, MOB-9809571727,
EMAIL- dr.pushpa@ignou.ac.in
PROGRAMME COORDINATOR (Jyotish) डॉ. देवेश कुमार मिश्र, एसोसिएट प्रोफेसर (संस्कृत),
मानविकी विद्यापीठ। ईमेल : drdkmishr@ignou.ac.in फोन: 01129572788
To Register
To Register for courses click here
Last date to apply: 31st Jan 2023
#SanskritEducation
🍃को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम्


🔆 कः जनः अस्ति यः स्वीकृत्य अस्माकं वशं न आयाति यथा मृदङ्गः अपि मुखलेपनं प्राप्य मधुरध्वनिं करोति।

इस लोक में ऐसा कौन है जिसके मुख में पिण्ड (निवाला) देने से वह वश में नहीं आता? मृदंग भी मुख के लेपन से मधुर ध्वनि सुनाता है।

Who, in this world, can not be controlled if his mouth is properly filled? Even a 'Mridangam' makes sweet sound if flour is applied to it.

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 3 नपुसकलिङ्गम्  - एकवचनम् 1. तत् स्यात्। - That should be present.     2. एतत् स्यात्। - It should be present.      3. इदं स्यात्। - It should be present.      4. अद: स्यात्। - It should be present.       5. किं स्यात्। - What should…
पाठ: - 5
स्त्रीलिङ्ग: - बहुवचनम्

1. इमा: स्यु:।
-These  should be present.
    
2. एता: स्यु:।
- These  should be present.
    
3. अमू: स्यु:। 
- These  should be present.
     
4. ता: स्यु:।
- Those should be present.
    
5. भवत्य: स्यु:।
- You should be present.
    
6. का: स्यु:?
- Who should be present.
    
7. सर्वा: स्यु:।
- All should be present.
   
8. या: स्यु:?
- Who should be present?
    
9. अन्या: स्यु:।
- Some others should be present.
    
पाठ: - 6
नपुंसकलिङ्गम् - बहु वचनम्

1. तानि स्यु:।
- Those should be present.
    
2. एतानि स्यु:। 
- These should be present.
     
3. अमूनि स्यु:।
- These should be present.
    
4. कानि स्यु:।
- Which things should be present?
     
5. इमानि स्यु:।
-  These should be present.
    
6. यानि स्यु:?
- which should be present?
    
7. सर्वाणि स्यु:।
- All should be present.

8. पुस्तकानि स्यु:।
- Books should be present.

~V.Kutumbarao
   
#vakyabhyas