संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
सरलसंस्कृत पाठा:

चतुर्थ: अध्यायः  - विधिलिङ्
पुंलिङ्ग: - एकवचनम्

पाठ: - 1
1. अहं स्याम्।
- I should be present.
    
2. त्वं स्या:।
- You should be present.
    
3. सः स्यात्।
- He should be present.
 
4. असौ स्यात्। 
- He should be present.
   
5. अयं स्यात्।
- He should be present.
   
6. एष: स्यात्।
- He should be present.
   
7. अन्य: स्यात्।
- Some person should be present.
    
8. सर्व: स्यात्।
- Everybody should be present.
    
9. क: स्यात्?
- Who should be present?
    
10. भवान् स्यात्।
- You should be present.
      
11. यः स्यात्।
- You should be present.
      
पाठ : 2   
स्त्रीलिङ्ग: - एकवचनम्

1. सा स्यात्।
- She should be present.
  
2. एषा स्यात्।
- She should be present.
  
3. असौ स्यात्।
- She should be present.
    
4. इयं स्यात्।
- She should be present.
   
5. सर्वा स्यात्।
- Every lady should be present.
    
6. का स्यात्?
- who should be present?
    
7. अन्या स्यात्।
- Some other lady should be present.
    
8. या स्यात्।
- Which lady should be present.
     
9. भवती स्यात्।
- You should be present.

~V.Kutumbarao
   
#vakyabhyas
शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम् उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, “भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, “ मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति” इति। शुश्रूषिका प्रत्यवदत्, “भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?” इति । ब्रह्मदत्तः प्रत्यवदत्, “भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी शाम 06:33 तक तत्पश्चात दशमी


दिनांक - 31 दिसम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रेवती सुबह 11:47 तक तत्पश्चात अश्विनी
योग - परिघ सुबह 08:20 तक तत्पश्चात शिव
राहु काल - सुबह 10:01 से 11:22 तक
सूर्योदय - 07:20
सूर्यास्त - 06:05
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:34 से 06:27 तक
🍃अहिं नृपञ्च शार्दूलं कीटञ्च बालकं तथा ।
परश्वानञ्च मूर्खञ्च सप्त सुप्तान्न बोधयेत्


🔆 सर्पं राजानं सिंहं कीटं बालकं परजनस्य शुनकं तथा च मूर्खम् एतान् सर्वान् सुप्तान् न कदापि प्रबोधयेत्।

ahiM nRipancha shaardoolaM keeTancha baalakaM tathaa parashvaanancha moorkhancha sapta suptaanna bodhayet

अहि (सर्प), नृप (राजा), शार्दूल (बाघ),
कीट (कीडे), बालक, दूसरे का कुत्ता तथा मूर्ख - इन सातों को निद्रा से नहीं जगाना चाहिए।

Snake, King, Tiger, Insect, Kid, other's dog and a fool - these seven shouldn't be woken up when asleep.

चाणक्यनीतिः

#Subhashitam
भारतमाता विश्वगुरुपदं प्राप्नोति।
वाक्ये कः उपसर्गः वर्तते।
Anonymous Quiz
54%
प्र
5%
आप्
11%
प्र आ
19%
प्र आप्
11%
उपसर्गः न वर्तते
संस्कृत संवादः । Sanskrit Samvadah
सरलसंस्कृत पाठा: चतुर्थ: अध्यायः  - विधिलिङ् पुंलिङ्ग: - एकवचनम् पाठ: - 1 1. अहं स्याम्। - I should be present.      2. त्वं स्या:। - You should be present.      3. सः स्यात्। - He should be present.   4. असौ स्यात्।  - He should be present.…
पाठ: - 3
नपुसकलिङ्गम्  - एकवचनम्

1. तत् स्यात्।
- That should be present.
   
2. एतत् स्यात्।
- It should be present.
    
3. इदं स्यात्।
- It should be present.
    
4. अद: स्यात्।
- It should be present.
     
5. किं स्यात्।
- What should be present.
   
6. सर्वं स्यात्।
- Everything should be present.
    
7. यत् स्यात्।
- Which should be presen?
   
8. पुस्तकं स्यात्।
- Book should be present.
    
पाठ: - 4
पुंलिङ्ग: - बहुवचनम्

1. इमे स्यु:।
- These should be present.
    
2. एते स्यु:।
- These should be present.
    
3. ते स्यु:।
- They should be present.
   
4. सर्वे स्यु:।
- All should be present.
   
5. अमी स्यु:।
- These should be present.
    
6. भवन्तः स्यु:।
- You should be present.
    
7. के स्यु:।
- Who should be present?
    
8. ये स्यु:।
- Who should be present?
   
9. अन्ये स्यु:।
- other persons should be present.
     
10. वयं स्याम।
- We should be present.
      
11. यूयं स्यात।
- You should be present.

~V.Kutumbarao
   
#vakyabhyas
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
“देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि“। देवसिंहः, “यथाज्ञापयत्यार्यः” इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, “आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः” । अधीक्षकः विहस्य अवदत्, “मया सह किं देवनम्? कः पणः?” । देवसिंहः झटित्यवदत्, “आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्?” । चकितः अधीक्षकः अवदत्, “किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति“ । देवसिंहः प्रत्यवदत्, “ आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् ।“ अधीक्षकः मनस्येव अचिन्तयत्, “मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति” । “देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति?” इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, “ हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी शाम 07:11 तक तत्पश्चात एकादशी

दिनांक - 01 जनवरी 2023
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - अश्विनी दोपहर 12:48 तक तत्पश्चात भरणी
योग - शिव सुबह 07:25 तक तत्पश्चात सिद्धि
राहु काल - शाम 04:45 से 06:06 तक
सूर्योदय - 07:21
सूर्यास्त - 06:06
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:28 तक