संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयत: शांतिरशांतस्य कुत: सुखम्


🔆 यः सत्कर्मणि युक्तः नास्ति तस्य बुद्धिः कार्यं न करोति यस्य बुद्धिः नास्ति तस्य भक्तिः न भवति यस्य भक्तिः नास्ति तस्य शान्तिः नास्ति तथा अशान्तस्य सुखमपि न भवति।
अतः मनः संयम्य सत्कर्मणि प्रवर्तितव्यम्।

हर मनुष्य की इच्छा होती है कि उसे सुख प्राप्त हो, इसके लिए भटकता रहता है, लेकिन सुख का मूल तो मन में स्थित होता है। जिसके मन में भावना नहीं होती। इसलिए मन पर नियंत्रण होना बहुत आवश्यक है।

#Subhashitam
परिस्थिति-अनुगुणं मया न भूयते।
वाक्ये कीदृशः प्रयोगः प्रयुक्तः।
Anonymous Quiz
54%
कर्मणि
11%
कर्तरि
36%
भावे
★भवान्(भवती) किं फलं खादति ?
= आप कौन फल खाते(खाती) हैं ?

★किं भवती(भवान्) स्वर्णक्षीरी उदुम्बरं च अखादत् ?
= क्या आपने मकोय और गूलर खाया था ?

१-पिकः कूजति।
=एक कोयल कूजती है।

२-पिकौ न कूजतः।
= दो कोयल नहीं कूजती हैं।

३-चटकाः कूजन्ति।
= बहुत सी गौरैया कूजती हैं।

४-त्वमपि कूजसि वा?
= तुम भी कूजते/ती हो?

५-पिकवत् अहं कूजामि।
= कोयल की तरह मैं कूजती/ता हूं।


१-चौरः धनं चोरयति ।
=चोर धन चुराता है ।
■लघुबालकः मोदकं चोरयते ।
=छोटा बच्चा लड्डू चुराता है ।

२-सः किमपि न चोरयतु ।
=वह कुछ न चुराये ।
■भवान् पुस्तकं न चोरयताम् ।
=आप पुस्तक न चुराइये ।

३-अयं तु न अचोरयत् ।
=इसने तो नहीं चुराया ।
■एषा इक्षुम् अचोरयत ।
=इसने ईख चुराई ।

४-भवती किं चोरयेत् ?
=आपको क्या चुराना चाहिये ?
■भवान् ज्ञानं चोरयेत ।
=आपको ज्ञान चुराना चाहिये ।

५-सः किं चोरयिष्यति ?
=वह क्या चुरायेगा ?
■इयमपि किञ्चित् चोरयिष्यते?
=यह भी कुछ चुरायेगी ?

कर्मवाच्य
■कृष्णेन मित्रेभ्यः नवनीतं चोर्यते ।
(कृृष्ण जी के द्वारा मित्रों के लिये माखन चुराया जाता है।)

#vakyabhyas
छात्र: लिखितवान्। " रुग्ण: लेह्यं लिलेह।"
शिक्षक: - अयि भो! बहुपुरातनकाले संजातक्रियायामेव लिट् प्रयोग:। अत: लेह्यम् अलेड् इति लङ् प्रयोग: भवेत्।"
छात्र: " भो! औषधं तु लेह्यम्। रुग्ण: तु लिट् स्वरूपी। अत: लिट् प्रयोग: कृत: मया!"।
(लिह आस्वादने इति धातोः कर्तरि क्विप्प्रत्ययः। यो लेढि स लिट्।
हकारान्तपुल्लिङ्गः
लिह् शब्दः।
लिट् लिहौ लिहः।)
लिट् नाम यो जिह्वया ( लेह्यं, मधु पञ्चामृतमित्यादीनि) सेवते स:।
(लिट्- one who licks.)

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - सप्तमी शाम 07:17 तक तत्पश्चात अष्टमी

⛅️दिनांक - 29 दिसम्बर 2022
⛅️दिन - गुरुवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - पूर्वभाद्रपद सुबह 11:44 तक तत्पश्चात उत्तरभाद्रपद
⛅️योग - व्यतिपात सुबह 11:46 तक तत्पश्चात वरियान
⛅️राहु काल - दोपहर 02:02 से 03:23 तक
⛅️सर्योदय - 07:20
⛅️सर्यास्त - 06:04
⛅️दिशा शूल - दक्षिण दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:33 से 06:27 तक
🍃शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो न हि सर्वत्र चन्दनं न वने वने


🔆 प्रत्येकं पर्वते माणिक्यं न लभते प्रत्येकं गजस्य मस्तके मौक्तिकं न भवति सज्जनाः सर्वत्र न मिलन्ति तथा सर्वेषु वनेषु चन्दनं न विद्यते।

हर पहाड़ पर माणिक्य नहीं मिलते। प्रत्येक हाथी के सर पर मोती नहीं होते। सज्जन लोग सब जगह नहीं होते और सभी वनों में चन्दन नहीं होता ।

#Subhashitam
अतिभारयुक्तं वाहनं मार्गे प्रयाणं करोति।
प्रयाणं शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
17%
क्त
54%
ल्युट्
14%
क्तवतु
14%
अनीयर्
१->जलपृष्ठजा= (काई)
•~जलपृष्ठजा हरिता भवति।
= काई हरी होती है ।

•~जलपृष्ठजायां चलनेन जनाः पतन्ति ।
= काई पर चलने से लोग गिरते हैं ॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

२->जामिवत् = (भाईबहन की तरह)
•~वयं सर्वे भारतवासिनः जामिवत् वसामः ।
= हम सभी भारत में रहने वाले भाई-बहन की तरह रहतें हैं ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

३->परश्वधः = (कुल्हाड़ी)

•~परश्वधेन जनाः काष्ठं छिन्दन्ति ।
= कुल्हाड़ी से लोग लकड़ी काटते हैं ।

•~अहं परश्वधेन बबूलं कृन्तामि स्म ।
= मैं कुल्हाड़ी से बबूल का पेड़ काटता था॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

४->पलाल(पु-नपु)=(पुआल)
•~पलालः अद्यत्वे क्षेत्रेषु अस्ति ।
= पुवाल अाजकल खेतों में है ।

•~माघमेलायां पलालस्य शय्यायां शेरते।
= माघमेला में पुवाल के बिस्तर पर शयन करते हैं ॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

५->पाक(वि)शिशु(माता का दूध पीने वाला)
•~पाकः बुभुक्षितः यदा भवति तदा उच्चैः क्रन्दति ।
= शिशु जब भूँखा होता है तब जोर से रोता है ।

•~पाकाय मातुः अङ्के वसनं रोचते ।
= शिशु को मां के गोद में रहना अच्छा लगता है।


🔴 जनाः श्रीहरिं कीर्तयन्ति।
= लोग हरिकीर्तन करते हैं।

🔴 त्वं कं कीर्तयसि ?
= तुम किसका कीर्तन करते हो?

🔴 अहं श्रीरामं कीर्तयामि।
= मैं श्रीराम का कीर्तन करता हूँ।

#vakyabhyas
सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, “ दशमीटर्-मितवस्त्राय कति रूप्यकाणि?”. युवा स्मितवदनः अवदत्, “सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, “बाढम्, दशमीटर्मितं वस्त्रं देहि” इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, “अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अष्टमी शाम 06:33 तक तत्पश्चात नवमी

⛅️दिनांक - 30 दिसम्बर 2022
⛅️दिन - शुक्रवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - उत्तरभाद्रपद सुबह 11:24 तक तत्पश्चात रेवती
⛅️योग - वरियान सुबह 09:46 तक तत्पश्चात परिघ
⛅️राहु काल - सुबह 11:22 से 12:42 तक
⛅️सर्योदय - 07:20
⛅️सर्यास्त - 06:04
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:34 से 06:27 तक