संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूर्त्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । “आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्?” । धर्मदत्तः झटित्युत्थाय अवदत्, “भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि“ इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - पंचमी रात्रि 10:52 तक तत्पश्चात षष्ठी

⛅️दिनांक - 27 दिसम्बर 2022
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - धनिष्ठा दोपहर 02:27 तक तत्पश्चात शतभिषा
⛅️योग - वज्र शाम 05:28 तक तत्पश्चात सिद्धि
⛅️राहु काल - अपराह्न 03:22 से 04:42तक
⛅️सर्योदय - 07:19
⛅️सर्यास्त - 06:03
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:33 से 06:26 तक
🍃सहनं सर्वदु:खानामप्रतीकारपूर्वकम्।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते
।।

🔆 शोकक्लेशविहीनाः भूत्वा सर्वस्य दुःखस्य प्रतिकाररहितं सहनं एव तितिक्षा इति उद्यते।

चिंता और शोक से रहित होकर बिना कोई प्रतिकार किये सब प्रकार के कष्टों का सहन करना “तितिक्षा” कहलाती है ।

#Subhashitam
उपविश उपविश्यैव भोजनं कर्तव्यम्।
ल्बन्तं रूपं किम् अस्ति वाक्ये।
Anonymous Quiz
15%
उपविश
59%
उपविश्य
26%
उपविश्यैव
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 23 स्त्रीलिङ्ग: - बहुवचनम् 1. इमा: भविष्यन्ति। - These ladies will be present. 2. एता: भविष्यन्ति। - These ladies will be present. 3. अमू: भविष्यन्ति। - These ladies will be present. 4. ता: भविष्यन्ति। - Those ladies will…
पाठ: - 25
पुंलिङ्ग: - द्विवचनम्

1. इमौ भविष्यत:।
- These two persons will be present.
    
2. एतौ भविष्यत:।
- These two persons will be present.
  
3. अमू भविष्यत:।
- These two persons will be present.
  
4. तौ भविष्यत:।
- Those two persons will be present.
    
5. सर्वौ भविष्यत:।
- Every two persons will be present.
     
6. भवन्तौ भविष्यत:।
- You two will be present.
    
7. कौ भविष्यत:?
- which two persons will be present?
   
8. यौ भविष्यत:।
- Which two persons will be present?
    
9. अन्यौ भविष्यत:।
- Some other two persons will be present.
    
10. आवां  भविष्याव:।
-We two will be present.
     
11. युवां  भविष्यथ:।
- you two will be present.
      

पाठ: - 26
स्त्रीलिङ्ग: - द्विवचनम्

1. इमे भविष्यत:।
- These two ladies will be present.
   
2. एते भविष्यत:।
- These two ladies will be present.
  
3. अमू भविष्यत:।
- These two ladies will be present.
    
4. ते भविष्यत:।
- Those two ladies will be present.
   
5. भवतत्यौ  भविष्यत:।
- You two will be present.
     
6. के भविष्यत:?
- Which two ladies will be present?
   
7. सर्वे भविष्यत:।
- Every two ladies will be present.
    
8. ये भविष्यत:।
-  Which two ladies will be present?
   
9. अन्ये भविष्यत:।
- Some other two ladies will be present.
     
पाठ: - 27
नपुंसकलिङ्गम् - द्विवचनम्

1. ते भविष्यत:।
- those two things will be present.
    
2. एते भविष्यत:।
- These two things will be present.
     
3. इमे भविष्यत:।
- These two things will be present.
    
4. अमू भविष्यत:।
- These two things will be present.
    
5. सर्वे भविष्यत:।
- Every two things will be present.
    
6. के भविष्यत:?
- which two things will be present?
    
7. ये भविष्यत:।
- which two things will be present?
     
8. पुस्तके भविष्यत:।
- Two books will be present.

॥ समाप्त ॥
~V.Kutumbarao

   
#vakyabhyas
कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परंतु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके “ सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते” इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परंतु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, “ सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः” इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - षष्ठी रात्रि 08:44 तक तत्पश्चात सप्तमी

दिनांक - 28 दिसम्बर 2022

दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - शतभिषा दोपहर 12:46 तक तत्पश्चात पूर्वभाद्रपद
योग - सिद्धि दोपहर 02:21 तक तत्पश्चात व्यतिपात
राहु काल - दोपहर 12:41 से 02:02तक
सूर्योदय - 07:19
सूर्यास्त - 06:03
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/EwPbg5ft3Z8
🍃नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।
न चाभावयत: शांतिरशांतस्य कुत: सुखम्


🔆 यः सत्कर्मणि युक्तः नास्ति तस्य बुद्धिः कार्यं न करोति यस्य बुद्धिः नास्ति तस्य भक्तिः न भवति यस्य भक्तिः नास्ति तस्य शान्तिः नास्ति तथा अशान्तस्य सुखमपि न भवति।
अतः मनः संयम्य सत्कर्मणि प्रवर्तितव्यम्।

हर मनुष्य की इच्छा होती है कि उसे सुख प्राप्त हो, इसके लिए भटकता रहता है, लेकिन सुख का मूल तो मन में स्थित होता है। जिसके मन में भावना नहीं होती। इसलिए मन पर नियंत्रण होना बहुत आवश्यक है।

#Subhashitam
परिस्थिति-अनुगुणं मया न भूयते।
वाक्ये कीदृशः प्रयोगः प्रयुक्तः।
Anonymous Quiz
54%
कर्मणि
11%
कर्तरि
35%
भावे