संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
ओम् ------ सरलसंस्कृत पाठा: तृतीय: अध्यायः - भविष्यत् काल: पुंलिङ्ग: - एकवचनम् पाठ: - 19 1. अहं भविष्यामि। - I will be present. 2. त्वं भविष्यसि। - you will be present. 3. सः भविष्यति। - He will be present. 4. असौ भविष्यति। - He…
पाठ: - 21
नपुसकलिङ्गम् - एकवचनम्

1. तत् भविष्यति।
- That will be present.

2. एतत् भविष्यति।
- This will be present.

3. इदं भविष्यति।
- This will be present.

4. अद: भविष्यति।
- This will be present.

5. किं भविष्यति?
- What will be present?

6. सर्वं भविष्यति।
- Everything will be present.

7. यत् भविष्यति।
- Which will be present.

8. पुस्तकं भविष्यति।
- Book will be present.

पाठ: - 22
पुंलिङ्ग: - बहुवचनम्

1. इमे भविष्यन्ति।
- These will be present.

2. एते भविष्यन्ति।
- These will be present.

3. ते भविष्यन्ति।
- Those will be present.

4. सर्वे भविष्यन्ति।
- All will be present.

5. अमी भविष्यन्ति।
- These will be present.

6. भवन्तः भविष्यन्ति।
- You will be present.

7. के भविष्यन्ति?
- Who will be present?

8. ये भविष्यन्ति?
- Who will be present?

9. अन्ये भविष्यन्ति।
- Some others will be present.

10. वयं भविष्यामः।
- We will be present.

11. यूयं भविष्यथ।
- Yo will be present.

~V.Kutumbarao

#vakyabhyas
अमेरिकादागतौ दम्पती अरब्-देशे प्रयातः स्म । तत्र कश्चन अरब्-देशस्थः तौ दृष्ट्वा भर्तारमवदत्, “भोः, उष्ट्राणां शतं तुभ्यं दास्यामि । त्वं तव स्त्रियं मह्यं देहि” इति । चिरेण विचिन्त्य भर्ता तमवदत् , “ मम स्त्रियं न दास्यामि । सा विक्रयाय न भवति” इति । कुपिता भार्या भर्तारमवदत्, “ कुतस्त्वं तद्वक्तुं चिरेण विचिन्तयसि?” इति । भर्ता प्रत्यवदत्, “ इतः अमेरिकामुष्ट्राणां शतं कथं नेष्यामि इत्यचिन्तयम्” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - चतुर्थी रात्रि 01:37 तक तत्पश्चात पंचमी

⛅️दिनांक - 26 दिसम्बर 2022
⛅️दिन - सोमवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - श्रवण शाम 04:42 तक तत्पश्चात धनिष्ठा
⛅️योग - हर्षण रात्रि 09:03 तक तत्पश्चात वज्र
⛅️राहु काल - सुबह 08:39 से 09:59 तक
⛅️सर्योदय - 07:18
⛅️सर्यास्त - 06:02
⛅️दिशा शूल - पूर्व दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:32 से 06:25 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/0uyWyS9TUno
🍃शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्यवधारणम् |
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते
२६।।

🔆 शास्त्राणां गुरुणां च वचनानि विश्वासयोग्यानि भवन्ति तेषु सत्यत्वं स्वीकर्तव्यमेव एषा एव श्रद्धा इति निगद्यते ।

शास्त्र और गुरुवाक्यों में सत्यत्व बुद्धि करना- इसी को सज्जनों ने “श्रद्धा” कहा है, जिससे कि वस्तु की प्राप्ति होती है ।

#Subhashitam

विवेक चूडामणि
_______ बालेभ्यः स्वीकृतानि पुस्तकानि।
Anonymous Quiz
15%
कियद्भ्यः
9%
कियत्
21%
कति
55%
कतिभ्यः
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 21 नपुसकलिङ्गम् - एकवचनम् 1. तत् भविष्यति। - That will be present. 2. एतत् भविष्यति। - This will be present. 3. इदं भविष्यति। - This will be present. 4. अद: भविष्यति। - This will be present. 5. किं भविष्यति? - What…
पाठ: - 23
स्त्रीलिङ्ग: - बहुवचनम्

1. इमा: भविष्यन्ति।
- These ladies will be present.

2. एता: भविष्यन्ति।
- These ladies will be present.

3. अमू: भविष्यन्ति।
- These ladies will be present.

4. ता: भविष्यन्ति।
- Those ladies will be present.

5. भवत्य: भविष्यन्ति।
- You will be present.

6. का: भविष्यन्ति?
- Which ladies will be present?

7. सर्वा: भविष्यन्ति।
- All ladies will be present.
8. या: भविष्यन्ति?
- which ladies will be present?

9. अन्या: भविष्यन्ति।
- Some other ladies will be present.

पाठ: - 24
नपुंसकलिङ्गम् - बहु वचनम्

1. तानि भविष्यन्ति।
- They will be present.

2. एतानि भविष्यन्ति।
- These will be present.

3. अमूनि भविष्यन्ति।
- These will be present.

4. कानि भविष्यन्ति?
- which things will be present?
  
5. इमानि भविष्यन्ति।
- These will be present.
   
6. यानि भविष्यन्ति?
- which things will be present?
  
7. सर्वाणि भविष्यन्ति।
- All things will be present.
   
8. पुस्तकानि भविष्यन्ति।
- Books will be present.

~V.Kutumbarao
   
#vakyabhyas
मद्यपानजनितदुष्परिणामानां विषये कश्चन प्राज्ञः सभायां भाषते स्म । सः सर्वेषां बोधयितुं प्रयोगमेकमकरोत् । चषकं मद्येन पूर्त्वा चञ्चलं कृमिमेकं तस्मिन् न्यक्षिपत् । कृमिः तूर्णमम्रियत । तदा सभामुद्दिश्य अभाषत । “आर्याः, कथयत, अस्मात् प्रयोगात् किमवगतम्?” । धर्मदत्तः झटित्युत्थाय अवदत्, “भोः, इदं सुस्पष्टम् । मद्यपानं कृमिरोगं रुणद्धि“ इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - पंचमी रात्रि 10:52 तक तत्पश्चात षष्ठी

⛅️दिनांक - 27 दिसम्बर 2022
⛅️दिन - मंगलवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - धनिष्ठा दोपहर 02:27 तक तत्पश्चात शतभिषा
⛅️योग - वज्र शाम 05:28 तक तत्पश्चात सिद्धि
⛅️राहु काल - अपराह्न 03:22 से 04:42तक
⛅️सर्योदय - 07:19
⛅️सर्यास्त - 06:03
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:33 से 06:26 तक