संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी रात्रि 10:16 तक तत्पश्चात चतुर्दशी

दिनांक - 21 दिसम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - विशाखा सुबह 08:33 तक तत्पश्चात अनुराधा
योग - धृति रात्रि 09:26 तक तत्पश्चात शूल
राहु काल - दोपहर 12:38 से 01:58 तक
सूर्योदय - 07:16
सूर्यास्त - 05:59
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:30 से 06:23 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/BNHZGQDE0Rs
🍃आत्मानन्दरसज्ञानम् अलं शास्त्रावलोकनम्।
भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किम्
।।

🔆 यथा अपूपस्य खादनसमये तस्मिन् वर्तमानाः छिद्राः न दृश्यन्ते तथैव यैः आत्मानुभूत्याः रसः प्राप्तः तेषां कृते शास्त्राणि निष्प्रयोजनानि भवन्ति।

आत्मानंद के रस को जानने वाले व्यक्ति को शास्त्र देखना व्यर्थ है। यथा हमें पुए खाने हैं या उनके छिद्रों को गिनना है

#Subhashitam
कस्मिन् शब्दे अनु इति प्रादिः(उपसर्गः) न वर्तते।
Anonymous Quiz
23%
अन्वीक्षणम्
18%
अनुवादः
17%
अन्वर्थः
29%
अनुत्तमम्
14%
अन्वभवत्
संस्कृत संवादः । Sanskrit Samvadah
पाठ : 11 स्त्रीलिङ्ग: - एकवचनम् 1. सा आसीत्।। - She was present. 2. एषा आसीत्। - She was present. 3. असौ आसीत्। - She was present. 4. इयं आसीत्। - She was present. 5. सर्वा आसीत्। - Every lady was present. 6. का आसीत्?…
पाठ: - 13
पुंलिङ्ग: - बहुवचनम्

1. इमे आसन्।
- These were present.

2. एते आसन्।
- They were present.

3. ते आसन्।
- They were present.

4. सर्वे आसन्।
- All were present.

5. अमी आसन्।
- These were present.

6. भवन्तः आसन्।
- you were present.

7. के आसन्।
- Who were present?

8. ये आसन्।
- Who were present?

9. अन्ये आसन्।
- Some others were present.

10. वयं आस्म।
- We were present.

11. यूयं आस्त।
- your were present.

पाठ: - 14
स्त्रीलिङ्ग: - बहुवचनम्

1. इमा: आसन्।
- These ladies were present.

2. एता: आसन्।
- These ladies were present.

3. अमू: आसन्।
- These ladies were present.

4. ता: आसन्।
- Those ladies were present.

5. भवत्य: आसन्।
- You were present.

6. का: आसन्।
- Which ladies were present.

7. सर्वा: आसन्।
- All ladies were present.

8. या: आसन्।
- Which ladies were present.

9. अन्या: आसन्।
- Some other ladies were present.

#vakyabhyas
कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, “ अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? “ इति । अन्यः देवदत्त नामा अवदत्, “अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि” इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, “ भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः” इति । सा भ्रुकुटिं कृत्वा झटित्यवदत्, “वद तं मृतिं यातु “ इति । देवदत्तः प्रसह्य “भवति तथैव निवेदयामि “ इति वदन् तस्याः गृहात् निष्क्रान्तः ।

~ जी एस् एस् मूर्तिः

#hasya
ये पंजीकरण लिंक है-

https://forms.gle/vBx5Qh5BA6gpULnb8

अधिक जानकारी के लिए इन नं. पर सम्पर्क करें

9410149033 (कुमाऊं-सम्भाग ) 6398753875 (गढ़वाल-सम्भाग ) 8755572394 (हरिद्वारविभाग:)
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्दशी शाम 07:13 तक तत्पश्चात अमावस्या

दिनांक - 22 दिसम्बर 2022
दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - अनुराधा सुबह 06:33 तक तत्पश्चात ज्येष्ठा
योग - शूल शाम 05:44 तक तत्पश्चात गण्ड
राहु काल - दोपहर 01:59से 03:19 तक
सूर्योदय - 07:17
सूर्यास्त - 06:00
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:30 से 06:23 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/JwB4-aXQxjc
🍃व्यनिनस्य धनिनः प्रहोषे चिदररुषः।
कदा चन प्रजिगतो अदेवयोः


ऋग्वेद १-१५०-२

🔆 यः ईश्वरं न अवजानाति धनवान् भूत्वा अपि न अर्हेभ्यः ददाति तादृशस्य कदापि शुभं न भवति।

जो ईश्वर को नहीं मानता, धनवान है परंतु धन का उपयोग दूसरों के हित में नहीं करता, ऐसे मनुष्य का कभी भी कल्याण नहीं होता ।।

#Subhashitam