संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃पुण्यं चित्तं व्रततपोमभियमोपवासैः क्रोधः क्षणेन दहतीन्धनवद्धुताशः ।
मत्वेति तस्य वशमेति न यो महात्मा तस्याभिवृद्धिमुपयाति नरस्य पुण्यम्


🔅हुताशः इन्धनवत् क्रोधः व्रततपोनियमोपवासैः चितं पुण्यं क्षणेन दहति इति मत्वा यो महात्मा  तस्य वशं न एति तस्य नरस्य पुण्यम् अभिवृद्धिम् उपयाति ॥ २ ॥

व्रत, तप, नियम और उपवासके द्वारा संचित किये हुए पुण्यको क्रोध इस प्रकारसे क्षणभरमें नष्ट कर देता है जिस प्रकारसे कि अग्नि क्षणभर में इन्धनको भस्म कर देती है। ऐसा विचार करके जो महात्मा पुरुष उस क्रोधके
अधीन नहीं होता है उसका पुण्य वृद्धिको प्राप्त होता है |

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 9 नपुंसकलिङ्गम् - द्विवचनम् ----------- 1. ते स्त:। - Those two are present. 2. एते स्त:। - These two are present. 3. इमे स्त:। - These two are present. 4. अमू स्त:। - These two are present. 5. सर्वे स्त:। - Every…
पाठ : 11
स्त्रीलिङ्ग: - एकवचनम्

1. सा आसीत्।।
- She was present.

2. एषा आसीत्।
- She was present.

3. असौ आसीत्।
- She was present.

4. इयं आसीत्।
- She was present.

5. सर्वा आसीत्।
- Every lady was present.

6. का आसीत्?
- which lady was present?

7. अन्या आसीत्।
- some other lady was present.

8. या आसीत्।
- which lady was present.

9. भवती आसीत्।।
- you were present.

पाठ: - 12
नपुसकलिङ्गम् - एकवचनम्

1. तत् आसीत्।
- That was present.

2. एतत् आसीत्।
- This was present.

3. इदं आसीत्।
- This was present.

4. अद: आसीत्।
- This was present.

5. किं आसीत्।
- What was present?

6. सर्वं आसीत्।
- Everything was present.

7. यत् आसीत्।
- which was present?

8. पुस्तकं आसीत्।
- Book was present.

#vakyabhyas
अग्रिमसूचनापर्यन्तं संस्कृताश्रमः पिहितः भवेत्। 🙏
केचन स्त्रियौ मिथः समलपताम्:
एका : अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः संभवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः ।
अन्या : दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्यात्?
एका : अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते ।

~ जी एस् एस् मूर्तिः

#hasya
सादराः प्रणामाः ।

भविष्यति 'संस्कृते शब्दसृष्टिः' इति विषये कार्यशाला

माध्यमभाषा - संस्कृतम्

भागं ग्रहीतुम् इच्छवः अनया प्रवेशिन्या पञ्जीकुर्वन्तु इति निवेदयामः ।

https://docs.google.com/forms/d/e/1FAIpQLSdHeQpUpVYZ0RD0vv5rZZ6QHlbPm01Q5RjVOF0eUXijQuuebA/viewform?vc=0&c=0&w=1&flr=0
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - त्रयोदशी रात्रि 10:16 तक तत्पश्चात चतुर्दशी

दिनांक - 21 दिसम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - विशाखा सुबह 08:33 तक तत्पश्चात अनुराधा
योग - धृति रात्रि 09:26 तक तत्पश्चात शूल
राहु काल - दोपहर 12:38 से 01:58 तक
सूर्योदय - 07:16
सूर्यास्त - 05:59
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:30 से 06:23 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/BNHZGQDE0Rs