संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
केदारनाथधाम्ना सुशोभ्यते।
अत्र धाम्ना शब्दे लिङ्गविभक्तिवचनानि वदन्तु।
Anonymous Quiz
33%
पुल्लिङगं तृतीया एकवचनम्
52%
नपुंसकलिङ्गं तृतीया एकवचम्
15%
स्त्रीलिङ्गं तृतीयैकवचनम्
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 7 पुंलिङ्ग: - द्विवचनम् 1. इमौ स्त:। - These two are present. 2. एतौ स्त:। - These two are present. 3. अमू स्त:। - These two are present. 4. तौ स्त:। - Those two are present. 5. सर्वौ स्त:। - every two are present. …
पाठ: - 9
नपुंसकलिङ्गम् - द्विवचनम्
-----------
1. ते स्त:।
- Those two are present.

2. एते स्त:।
- These two are present.

3. इमे स्त:।
- These two are present.

4. अमू स्त:।
- These two are present.

5. सर्वे स्त:।
- Every two are present.

6. के स्त:?
- Which two are present?

7. ये स्त:।
- which two are present?

8. पुस्तके स्त:।
- Two books are present.


सरलसंस्कृतपाठा:

द्वितीय: अध्यायः - भूत काल:
पुंलिङ्ग: - एकवचनम्

पाठ: - 10
1. अहं आसम्।
- I was present.

2. त्वं आसी:।
- You were present.

3. सः आसीत्।
- He was present.

4. असौ आसीत्।
- He was present.

5. अयं आसीत्।
- He was present.

6. एष: आसीत्।
- He was present.

7. अन्य: आसीत्।
- Some other person was present.

8. सर्व: आसीत्।
- Every one was present.

9. क: आसीत्।
- Who was present?

10. भवान् आसीत्।
- You were present.

11. यः आसीत्।
- Who was present.

#vakyabhyas
🍃प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः।
कर्मान्ते दासभृत्याश्च पुत्राः नैव च नैव च॥


🔅गुरुवः प्रत्यक्षे (स्तुत्याः भवन्ति), मित्रबान्धवाः परोक्षे (स्तुत्याः भवन्ति), दासभृत्याः च कर्मान्ते (स्तुत्याः भवन्ति) पुत्राः नैव च नैव च स्तुत्याः (भवन्ति)। |

गुरुजन सामने प्रशंसा के योग्य होते हैं, मित्र और बन्धुजनों की उनकी अनुपस्थिति में प्रशंसा करनी चाहिए। सेवकों और नौकरों की कर्म की समाप्ति पर प्रशंसा करनी चाहिए। पुत्रों की प्रशंसा कभी नहीं करनी चाहिए। तात्पर्य यह है कि पुत्र की प्रशंसा कभी नहीं करनी चाहिए, क्योंकि सम्भव है कि प्रशंसा से हुए अभिमान के कारण उसकी उन्नति का मार्ग अवरुद्ध हो जाए।

#Subhashitam
प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् , “ अनुगृहीतोऽस्मि । परंतु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि ।“ अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, “ महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु” इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पक्षिपरिचयः
🗓 २० दिसम्बर २०२२, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचन पक्षिणः परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी रात्रि 12:45 तक तत्पश्चात त्रयोदशी

दिनांक - 20 दिसम्बर 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - स्वाती सुबह 09:55 तक तत्पश्चात विशाखा
योग - सुकर्मा 20 दिसम्बर प्रातः 03:21 तक तत्पश्चात धृति
राहु काल - अपराह्न 03:18 से 04:38 तक
सूर्योदय - 07:16
सूर्यास्त - 05:59
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:29 से 06:22 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/q2prIrrxWJg
Live stream scheduled for