संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी 19 दिसम्बर प्रातः 03:32 तक तत्पश्चात एकादशी

दिनांक - 18 दिसम्बर 2022
दिन - रविवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - हस्त सुबह 10:18 तक तत्पश्चात चित्रा
योग - शोभन 19 दिसम्बर प्रातः 05:24 तक तत्पश्चात अतिगण्ड
राहु काल - शाम 04:38 से 05:58 तक
सूर्योदय - 07:14
सूर्यास्त - 05:58
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:28 से 06:21 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/VQ5HbzuE57g
Enrol here for सुभाषितानां भाषा Course (online) at SPF.
Fee Rs.500
Use code SPF25 for 10% discount for any course at SPF. https://learnsamskrit.online/course_details?name/=ODEwNjA2ODI5MzI4MQ==

Course Description
Enjoy Samskrit – the Language of Subhashitaani
• Selected 100 Subhashitas from different books are explained.
• Total videos = 100 Total viewing time : 14:00 hours.
• Continue enjoying other portions of the Kavya.

#SanskritEducation
🍃परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा ।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः


🔆 यः स्वयं दोषी भूत्वा अपि तं दोषम् अन्यस्य वदति तदा अक्षमः भूत्वा अपि क्रुध्यति सः मूर्खः भवति।

जो अपनी गलती को दूसरे की गलती बताकर स्वयं को बुद्धिमान दर्शाता है तथा अक्षम होते हुए भी क्रुद्ध होता है, वह महामूर्ख कहलाता है ।

#Subhashitam
अर्जुनः धनुषेन बाणेन च लक्ष्यं साधयति।
Anonymous Quiz
40%
वाक्यं शुद्धम्।
60%
वाक्यम् अशुद्धम्।
संस्कृत संवादः । Sanskrit Samvadah
पाठ: - 5 स्त्रीलिङ्ग: - बहुवचनम् 1. इमा: सन्ति। - These ladies are present. 2. एता: सन्ति। - These ladies are present. 3. अमू: सन्ति। - These ladies are present. 4. ता: सन्ति। - Those ladies are present. 5. भवत्य: सन्ति। …
पाठ: - 7
पुंलिङ्ग: - द्विवचनम्

1. इमौ स्त:।
- These two are present.

2. एतौ स्त:।
- These two are present.

3. अमू स्त:।
- These two are present.

4. तौ स्त:।
- Those two are present.

5. सर्वौ स्त:।
- every two are present.

6. भवन्तौ स्त:।
- You two are present.

7. कौ स्त:?
- Which two are present?

8. यौ स्त:।
- Which two are present?

9. अन्यौ स्त:।
- Other two are present.

10. आवां स्व: ।
- We two are present.

11. युवां स्थ:।
- You two are present.

पाठ: - 8
स्त्रीलिङ्ग: - द्विवचनम्
-----------
1. इमे स्त:।
- These two ladies are present.

2. एते स्त:।
- These two ladies are present.

3. अमू स्त:।
- These two ladies are present.

4. ते स्त:।
- Those two ladies are present.

5. भवत्यै स्त:।
- You two ladies are present.

6. के स्त:।
- Which two ladies are present.

7. सर्वे स्त:।
- Every two ladies are present.

8. ये स्त:।
- Which two ladies are present.

9. अन्ये स्त:।
- Other two ladies are present.

#vakyabhyas
येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, “भोः, अहं चोरेण सह संलपितुमिच्छामि “ इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, “ चोरं प्रष्टुमिच्छामि, “ मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि “ इति ।

~ जी एस् एस् मूर्तिः

#hasya
संस्कृत-भारत्याः दिल्लीशाखा अमृतमहोत्सव-व्याख्यान-मालायाः १२६-पुष्पम् अद्य सायं सप्तवादनात् zoom-माध्यमेन (प्रातिभासिकम् उपाख्यानम्) प्रसारयति। विषयः अस्ति - 'वैदिक-गुरुकुलपद्धतिः - वर्तमान-प्रासङ्गिकता ।'
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वार्ताः
🗓 19 दिसम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्थानियां प्रादेशिकीं अन्ताराष्ट्रियां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - एकादशी रात्रि 02:32 तक तत्पश्चात द्वादशी

दिनांक - 19 दिसम्बर 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - चित्रा सुबह 10:31 तक तत्पश्चात स्वाती
योग - अतिगण्ड 20 दिसम्बर प्रातः 03:21 तक तत्पश्चात सुकर्मा
राहु काल - सुबह 08:35 से 09:56 तक
सूर्योदय - 07:15
सूर्यास्त - 05:58
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:29 से 06:22 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://m.youtube.com/watch?v=ZpAdHuguQkk