संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वस्तु एतत् ददाति भ्राता मे।
अत्र मे इति शब्दे का विभक्तिः वर्तते।
Anonymous Quiz
51%
चतुर्थी
20%
षष्ठी
24%
चतुर्थी षष्ठी च
5%
पञ्चमी
संस्कृत संवादः । Sanskrit Samvadah
सरलसंस्कृत पाठा: प्रथम: अध्यायः - वर्तमान काल: पुंलिङ्ग: - एकवचनम् पाठ: - 1 1. अहं अस्मि। - I am present. 2. त्वं असि। - you are present. 3. सः अस्ति। - He is present. 4. असौ अस्ति। - He is present. 5. अयं अस्ति। …
पाठ: - 3
नपुसकलिङ्गम् - एकवचनम्

1. तत् अस्ति।
- That is present.

2. एतत् अस्ति।
- This is present.

3. इदं अस्ति।
- This is present.

4. अद: अस्ति।
- This is present.

5. किं अस्ति।
- What is present.

6. सर्वं अस्ति।
- Everything is present.

7. यत् अस्ति।
- Which is present.

8. पुस्तकं अस्ति।
- Book is present.


पाठ: - 4
पुंलिङ्ग: - बहुवचनम्

1. इमे सन्ति।
- These are present.

2. एते सन्ति।
- These are present.

3. ते सन्ति।
- They are present.

4. सर्वे सन्ति।
- All are present.

5. अमी सन्ति।
- These are present.

6. भवन्तः सन्ति।
- You are present.

7. के सन्ति।
- Who are present.

8. ये सन्ति।
- Who are present.

9. अन्ये सन्ति।
- Others are present.

10. वयं स्म:।
- We are present.

11. यूयं स्थ।
- You are present.

#vakyabhyas
Live stream scheduled for
भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् ।
भार्या: किं कुरुषे?
भर्ता: मक्षिकाहनने उद्यतोऽहम् ।
भार्या: सफलः अभूः कच्चित् ?
भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः ।
भार्या: स्त्रीपुरुषविवेकः कथमभूत्?
भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 दानम्
🗓 17 दिसम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दानं कथं कर्तव्यं कस्मै दातव्यं कदा दातव्यं किमर्थं च दातव्यमिति वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२४
🌥️ 🚩 विक्रम संवत-२०७९
🚩 तिथि - नवमी 18 दिसम्बर प्रातः 03:41 तक तत्पश्चात दशमी

दिनांक - 17 दिसम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - उत्तराफाल्गुनी सुबह 09:18 तक तत्पश्चात हस्त
योग - आयुष्मान सुबह 07:35 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 09:55 से 11:15 तक
सूर्योदय - 07:13
सूर्यास्त - 05:57
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:28 से 06:21 तक
🍃सुसूक्ष्मेणापि रंध्रेण प्रविश्याभ्यंतरं रिपु:।
नाशयेत् च शनै: पश्चात् प्लवं सलिलपूरवत्


🔆 यथा नद्यां लघुना छिद्रेणापि जलं प्रविष्टं भूत्वा नौकां निमज्जयेत् तथैव शत्रवे दत्तः लघुः अवसरः अपि स्वस्य हानये एव भवति।

नाव में जल पतले छेद से भीतर आने लगता है और भर कर उसे डूबा देता है, उसी तरह शत्रु को घुसने का छोटा मार्ग या कोई भेद मिल जाए तो उसी से भीतर आ कर वह बरबाद कर ही देता है।

#Subhashitam
हे शिशो किमर्थं त्वम् अङ्गुल्यः मुखे संस्थाप्य चकितोऽसि।
दोषः कुत्र वर्तते।
Anonymous Quiz
12%
त्वम्
13%
मुखे संस्थाप्य
14%
चकितोऽसि
33%
अङ्गुल्यः
29%
हे शिशो