संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अद्य संस्कृताश्रमेति कक्षया न भूयते।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 16 दिसम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अष्टमी 17 दिसम्बर प्रातः 03:02 तक तत्पश्चात नवमी

दिनांक - 16 दिसम्बर 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी सुबह 07:35 तक तत्पश्चात उत्तराफाल्गुनी
योग - प्रीति सुबह 07:47 तक तत्पश्चात आयुष्मान
राहु काल - सुबह 11:15 से 12:35 तक
सूर्योदय - 07:13
सूर्यास्त - 05:57
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:27 से 06:20 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/ubgitPYtHX8
वस्तु एतत् ददाति भ्राता मे।
अत्र मे इति शब्दे का विभक्तिः वर्तते।
Anonymous Quiz
51%
चतुर्थी
20%
षष्ठी
24%
चतुर्थी षष्ठी च
5%
पञ्चमी
संस्कृत संवादः । Sanskrit Samvadah
सरलसंस्कृत पाठा: प्रथम: अध्यायः - वर्तमान काल: पुंलिङ्ग: - एकवचनम् पाठ: - 1 1. अहं अस्मि। - I am present. 2. त्वं असि। - you are present. 3. सः अस्ति। - He is present. 4. असौ अस्ति। - He is present. 5. अयं अस्ति। …
पाठ: - 3
नपुसकलिङ्गम् - एकवचनम्

1. तत् अस्ति।
- That is present.

2. एतत् अस्ति।
- This is present.

3. इदं अस्ति।
- This is present.

4. अद: अस्ति।
- This is present.

5. किं अस्ति।
- What is present.

6. सर्वं अस्ति।
- Everything is present.

7. यत् अस्ति।
- Which is present.

8. पुस्तकं अस्ति।
- Book is present.


पाठ: - 4
पुंलिङ्ग: - बहुवचनम्

1. इमे सन्ति।
- These are present.

2. एते सन्ति।
- These are present.

3. ते सन्ति।
- They are present.

4. सर्वे सन्ति।
- All are present.

5. अमी सन्ति।
- These are present.

6. भवन्तः सन्ति।
- You are present.

7. के सन्ति।
- Who are present.

8. ये सन्ति।
- Who are present.

9. अन्ये सन्ति।
- Others are present.

10. वयं स्म:।
- We are present.

11. यूयं स्थ।
- You are present.

#vakyabhyas
Live stream scheduled for
भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् ।
भार्या: किं कुरुषे?
भर्ता: मक्षिकाहनने उद्यतोऽहम् ।
भार्या: सफलः अभूः कच्चित् ?
भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः ।
भार्या: स्त्रीपुरुषविवेकः कथमभूत्?
भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 दानम्
🗓 17 दिसम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(दानं कथं कर्तव्यं कस्मै दातव्यं कदा दातव्यं किमर्थं च दातव्यमिति वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_