संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
अद्य संलापशालायाः अवकाशः वर्तते
उत्तराखंड के पहाड़ो के बीच सुबह का बहुत ही खूबसूरत दृश्य।
••प्रात: उत्तराखण्डस्य पर्वतानां मध्ये अतीव रमणीयं दृश्यम्।

बादलों के बीच आंख मिचौली करता सूरज।
•• जलदानां मध्ये निमीलनक्रीडां खेलन् भास्कर:।

सुबह की धूप कुछ यादों के साथ आती है।
•• प्रात:कालस्य आतप: कैश्चन स्मरणै: सह आयाति।

खिलते फूलों से मीठी खुश्बू आती है।
•• विकसितेभ्य: पुष्पेभ्य: मधुरसुगन्धम् आयाति।

सूरज की किरणें आपके जीवन को रंगीन बनाती हैं।
•• भास्करस्य किरणा: भवत: जीवनम् आनन्दमयं कुर्वन्ति।


जिन्दगी आंख मिचौली का एक ऐसा खेल है जहां थोड़ा सा प्रयास करने से ही सफलता मिल जाती है , वहीं दूसरी तरफ कठोर परिश्रम करने के बावजूद भी सफलता नहीं मिल पाती है।
•• जीवनम् अक्षिमेषिण्या: एकम् एवं खेलनमस्ति यत्र एकत: अल्पप्रयासेन एवं साफल्यम् आप्यते,तत्रैव अन्यत: दृढपरिश्रमै: अपि साफल्यस्य प्राप्तिर्न भवति।

हर काम के पीछे मजबूरियां छिपी है।
•• प्रत्येकं कार्यस्य पृष्ठतो विवशता: गूहिता: सन्ति।

हर सलाम के पीछे स्वार्थ छिपा है।
••प्रत्येकम् अभिवादनस्य पृष्ठत: स्वार्थभावो गूहितोऽस्ति।

चिन्ता इतनी कीजिए कि अपना काम सही ढंग से हो जाए,पर इतनी नहीं कि ज़िन्दगी नर्क जैसी जाए।
•• चिन्तनम् एतावत् कुर्यात् यत् स्वकार्यम् उत्तमविधिना सम्पन्नं भवेत् , परञ्च एतावच्चिन्तनं (एतावत्+चिन्तनम्) कदापि न कुर्यात् यत् जीवनं नरकवत् भवेत्।

#vakyabhyas
कश्चन सज्जनः मुहुर्मुहुः उत्प्लवमानं द्वारघण्ठासंघट्टने सततम् प्रयतमानं कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, “तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव?” इति । किशोरः “ किं करवाव? आवां द्रुतं धावाव” इत्युच्चैर्वदन् सपद्येव अधावत् ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰भावे प्रयोगः
🗓 १४दिसम्बर २०२२, बुधवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩 तिथि - सप्तमी रात्रि 01:39 तक तत्पश्चात अष्टमी

दिनांक - 15 दिसम्बर 2022
दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी पूर्णरात्रि तक
योग - विष्कम्भ सुबह 07:31 तक तत्पश्चात प्रीति
राहु काल - दोपहर 01:55 से 03:16 तक
सूर्योदय - 07:13
सूर्यास्त - 05:57
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:27 से 06:20 तक
अद्यापि संलापशालायाः अवकाशः वर्तते। 🙏
🍃नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
अमेध्यलिप्तम् अन्यद्वा लोहितं वा विषाणि वा
॥ मनुस्मृतिः ४.५६

🔆 जले मलं मूत्रं ष्ठीवनं प्रदूषितपदार्थान् रक्तं विषं इत्यादीनि वस्तूनि न क्षिपन्तु यतो हि अनेन जलं वातावरणं च अशुद्धे भवतः।

जल में मल, मूत्र, थूक, न खाने योग्य (प्रदूषित पदार्थ), रक्त तथा विष आदि नहीं बहाना चाहिए । इससे पानी विषाक्त हो जाता है और पर्यावरण दुष्प्रभावित होता है ।

Excreta, spit, non-edible contaminated substances, blood and poison etc. should not be shed in water. This makes the water toxic and the environment is badly affected.

#Subhashitam