संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃संस्कृतं भूमिजा भाषा तृणमूलसमुद्भवा|
यावत्ताराबलं नित्यं चन्द्रपृथ्वीदिवाकरम्
||

🔆यथा तृणं भूमिं विदार्य वर्धते तथैव संस्कृतभाषा अस्माकं भारतभूमौ जाता। यावत् पर्यन्तं नक्षत्राणि, चन्द्रः भूमि: सूर्यः च  वर्तन्ते  तावत्  नित्यं संस्कृतमपि भविष्यति।

Like the widespread grass naturally erupting out from earth, similarly sanskrit happens to this land. Sanskrit will stay long till the Sun, moon, Earth and Stars exist.!

#Subhashitam
महोदये (भवत्या स्तरः) मदपेक्षया उच्चस्तरः।
समस्तपदं किं भवेत्।
Anonymous Quiz
33%
भवत्यास्तरः
16%
भवतिस्तरः
26%
भवत्स्तरः
25%
भवतीस्तरः
हमलोग अपने बचपन में एक बहुत ही मजेदार खेल खेलते थे जिसका नाम ऑंख मिचौली थे।
•• वयं बाल्यावस्थायाम् एकाम् अतीव आनन्ददायिकां क्रीडां खेलाम: स्म, यस्य नाम अक्षिनिमिलनमासीत्।

इस खेल को लड़के और लड़कियां एक साथ या अलग-अलग टोलियां बनाकर
खेलते थे।
•• इमां क्रीडां बालकाः बालिकाश्च युगपत् अथवा पृथक् पृथक् वर्गं विधाय क्रीडन्ति स्म।

इस खेल में किसी एक खिलाड़ी के आंख में एक कपड़े की पट्टी बांध दी जाती है।
•• अस्मिन् खेले कस्यचिदेकस्य(कस्यचित् एकस्य) क्रीडकस्य चक्षुषो: एका वस्त्रपट्टिका बाध्यते स्म।

यह खिलाड़ी ऑंखों में पट्टी बांधे-बांधे अपने आसपास के खिलाड़ियों को पकड़ने की कोशिश करता है जिसे वह पकड़ लेता है तो फिर पट्टी उसके आंखों में बांधी जाती है।
•• एषः क्रीडकः नेत्रयोः पट्टिकया बद्धः सन् पार्श्वस्थान् क्रीडकान् गृहीतुं चेष्टते स्म। यं सः अगृह्णात् पुनः तस्य नेत्रयोः पट्टिका बाध्यते स्म।

कुछ याद आया आपको ? बचपन में ये खेल हम अपने दोस्तों के साथ ऐसे ही मजेदार तरीके से खेलते थे।
•• भवता किञ्चित् स्मृतम् ?बाल्यावस्थायाम् एतां खेलाम् वयं स्वमित्रै: सह एवमेव रोचकविधिना खेलाम: स्म:।

इसी को कहीं-कहीं दूसरे तरीके से खेला जाता है।
•• एतदेव क्वचित्-क्वचित् अन्यविधिना खेल्यते।

जिसके आंख में पट्टी बंधी होती है उसके सिर पर कई लोग एक-एक करके थप्पी देते हैं।
•• यस्य चक्षुषो: पट्टिकाबन्धनं भवति तस्य शिरसि अनेके जना: एकैकश: करतालप्रहारं कुर्वन्ति।

सबसे पहले थप्पी किसनें दी उसका नाम पट्टी बांधने वाले खिलाड़ी को बताना होता है।
•• सर्वप्रथमं करतलप्रहारं कः कृतवान् तस्य नाम पट्टिकाबद्धेन क्रीडकेन ज्ञापयितव्यं भवति।

इस खेल में खिलाड़ियों की संख्या
कितनी भी हो सकती है।
•• अस्यां खेलायां क्रीडकानां संख्या कियदपि भवितुं शक्नुयात्।

बच्चे जब भी विद्यालय से लौट कर आते थे तो समय निकालकर इस खेल को अवश्य ही खेलते थे।
•• बालका: यदापि विद्यालयात् प्रत्यागच्छन्ति तदा ते समयं निष्कास्य एनां क्रीडाम् अवश्यमेव खेलन्ति स्म।

इस खेल को खेलकर बच्चे अपने को शारीरिक और मानसिक रूप से अपने को तरोताजा महसूस करते थे।
•• एतत्क्रीडां क्रीडित्वा बालका: शारीरेण मनसा च ऊर्जवन्त: अनुभवन्ति।

परन्तु! दुर्भाग्य अब यह खेल मोबाइल के युग में धीरे-धीरे धीरे-धीरे विलुप्त हो रहा है।
•• परन्तु ! दुर्भाग्यम्।इदानीम् एषा क्रीडा चलभाषयुगे शनै:-शनै: विलुप्ता भवति।

अब यह खेल फेसबुक मे ही पढ़ने को मिलते है या किसी तस्वीर में ही दिखाई पड़ता है।
•• इदानीम् एतां खेलाम् आमुखपटले पठितुम् आप्यते उत कस्मिंश्चित् चित्रे एव अस्या: क्रीडाया: दर्शनं भवति।

#vakyabhyas
Live stream scheduled for
Live stream scheduled for
कश्चन पुरुषः तस्य वैद्यमवदत्, “मम भार्यायाः श्रवणसूक्ष्मता क्षयं जिगमिषतीव भाति । किं करणीयम्?” वैद्यः प्रत्यवदत्, “भवान् प्रथमतः इमां परीक्षां करोतु । महानसे किमपि कार्यं कुर्वत्याः तस्याः पश्चात् विंशतिहस्तदूरे स्थितः भवान् तां प्रश्नमेकं पृच्छतु । सा यदि प्रत्युत्तरं न ददाति तदा दशहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । तदापि सा प्रत्युत्तरं न ददाति चेत् तदा पञ्चहस्तदूरे स्थितः तमॆव प्रश्नं पृच्छतु । यावत् सा प्रत्युत्तरं न ददाति तावत् इत्थं तस्याः समीपं गच्छन् प्रश्नमावर्तयतु । तदा तस्याः श्रवणसूक्ष्मता कियतीत्यवगता भवति ।“
पुरुषः गृहं गत्वा महानसे अन्नं पचन्त्याः भार्यायाः पश्चादेत्य विंशतिहस्तदूरे स्थितः अपृच्छत्, “ प्रिये, अद्यावयोःअशनाय किम् “ इति । यदा सा न प्रत्यवदत् सः पञ्चदशहस्तदूरे स्थितः तमेव प्रश्नमपृच्छत् । सा तदापि न प्रत्यवदत् । दशहस्तदूरे स्थितः प्रश्नमपृच्छत् । पञ्चहस्तदूरे स्थितः प्रश्नमपृच्छत् । यदा द्विहस्तदूरे स्थितः प्रश्नमपृच्छत् तदा तस्याः उत्तरमशृणोत्, “ त्रिवारमहमकथयम्, “अद्य कदलीशाकसमन्वितंसूपम् दध्यन्नं च इति” । तव श्रवणसूक्ष्मता शोचनीया खलु"।

~ जी एस् एस् मूर्तिः

#hasya
Live stream scheduled for
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰कर्मणिप्रयोगे लोट्लकारः
🗓 १२ दिसम्बर 2022, सोमवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 आरक्षकपरिचयः
🗓 13दिसम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कस्यचित् स्वप्रदेशस्य उत्तमारक्षकस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - पंचमी रात्रि 09:21 तक तत्पश्चात षष्ठी

दिनांक - 13 दिसम्बर 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - अश्लेषा रात्रि 02:33 तक तत्पश्चात मघा
योग - वैधृति 14 दिसम्बर सुबह 06:55 तक तत्पश्चात विष्कम्भ
राहु काल - अपराह्न 03:15 से 04:35 तक
सूर्योदय - 07:12
सूर्यास्त - 05:56
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:25 से 06:19 तक