संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - प्रतिपदा सुबह 11:34 तक तत्पश्चात द्वितीया

⛅️ दिनांक - 09 दिसम्बर 2022
⛅️ दिन - शुक्रवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - पौष
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - मृगशिरा दोपहर 02:59 तक तत्पश्चात आर्द्रा
⛅️ योग - शुभ 10 दिसम्बर प्रातः 03:44 तक तत्पश्चात शुक्ल
⛅️ राहु काल - सुबह 11:11 से 12:32 तक
⛅️ सर्योदय - 07:09
⛅️ सर्यास्त - 05:55
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ बराह्ममुहूर्त - प्रातः 05:23 से 06:16 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/-8HmE_nkH78
Live stream scheduled for
Live stream scheduled for
🍃अतिथिर्बालकः पत्नी जननी जनकस्तथा।
पञ्चैते गृहिणः पोष्या इतरे न स्वशक्तितः॥

🔅गृहिणः अतिथिः, बालकः पत्नी, जननी तथा जनकः एते पञ्च पोष्याः (सन्ति), इतरे च स्व-शक्तत: (पोष्याः सन्ति)।

गृहस्थ पुरुषों को अतिथि, बालक, पत्नी, माता तथा पिता–इन पाँचों का पालन-पोषण तो अवश्य ही करना चाहिए और दूसरों का अपनी शक्ति के अनुसार पालन-पोषण करना चाहिए। तात्पर्य यह है कि उपर्युक्त पाँच का पालन-पोषण करने में किसी भी गृहस्थ को प्रमाद नहीं करना चाहिए।

#Subhashitam
_______ कार्येण एव त्वं श्रान्तः असि।
Anonymous Quiz
21%
ईषत्
38%
ईषदेन
29%
ईषता
12%
ईषद्
हमारे देश में हरेक साल लगभग 500 लाख मीट्रिक टन आलू का उत्पादन होता है, परन्तु उत्पादन के बाद फसल भंडारण किसानों के लिए सबसे बड़ी समस्या बन जाती है।
•• अस्माकं देशे प्रत्येकं वर्षे अनुमानतः पञ्चशतलक्षमीट्रिकटनपरिमितस्य आलुकस्य उत्पादनं भवति,परन्तु उत्पादनात् अनन्तरं सस्यभण्डारणं कृषकाणां कृते महती समस्या निर्मिता भवति।

कुशलतापूर्वक भंडारण की तकनीक को अपनाकर ही किसान लम्बे समय तक इस फसल को सुरक्षित रख सकते हैं।
•• कुशलतापूर्वकं भण्डारणस्य तकनीकीं स्वीकृत्य एव कृषकाः चिरकालं यावत् एतत् सस्यं सुरक्षितं स्थापयितुं शक्नुवन्ति।

कृषि टेक्नोलॉजी के इस विडियो में किसान आलू को कुशलता से संग्रहीत करने के तकनीक के बारे में जान पायेंगे।
•• "आलूकानां संग्रहणं सम्यग्विधिना कथं कुर्वीत?" कृषि-तकनीकस्य अस्मिन् चलचित्रे कृषका: एनां संग्रहविधिं ज्ञातुं शक्नुवन्ति।

खेती से जुड़ी ऐसी ही ज्ञानवर्धक जानकारियों के लिए लिंक पर क्लीक कर देहात किसान ऐप डाउनलोड करें।
•• क्षेत्रसम्बन्धी एवमेव ज्ञानवर्धकविषयार्थं अन्तर्जालस्थानकस्य नुदनं कृत्वा किसान एप इति अवारोपयतु।

किसी भी प्रकार की अन्य सहायता या सलाह के लिए अब हमारे कृषि विशेषज्ञों से सीधा व्हाट्स एप के जरिए जुड़िए।
•• कस्यचनापि प्रकारस्य अन्यसाहाय्यार्थम् उत परामर्शार्थम् इदानीम् अस्माकं कृषिविशेषज्ञै: सह व्हाट्स एप इति माध्यमेन सम्पर्कं करोतु।

जुड़ने के लिए दिए गए लिंक पर क्लीक करें ।
•• सम्पर्कं कर्तुम् अध: प्रदत्तस्य अन्तर्जालस्थानकं नुदतु।


जोड़ों के दर्द को दूर करने में ही अगरु बेहद उपयोगी है।
•• शरीरस्य सन्धिवेदनां दूरीकर्तुं अगरुः अत्यन्तोपयोगकरः।

ऐसे में इसके पत्तों को पीसकर उसका लेप तैयार करें।
•• एवम् एतेषां पत्राणि पेषणं कृत्वा लेपनं सज्जीकरोतु।

ऐसा करने से न केवल गठिया की समस्या दूर होती है बल्कि जोड़ों में सूजन, लकवा आदि की समस्या में से भी लाभ मिलता है।
•• एवं क्रियते चेत् सन्धिपीडा लुप्ता भवेत्। शोधः पक्षघातरोगः च सदृशेभ्यो रोगेभ्य: मुक्तिमपि सुलभम्।

~उमेशगुप्ता

#vakyabhyas
ह्यस्तनीयः संस्कृताश्रमः

https://youtu.be/jqdeQVdsQzI
दंपती कलहमकुरुताम्। पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, “ मां प्रातः पञ्चवादनसमये प्राबोधय” इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् ।
अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, “ इदानीं पञ्चवादनसमयः जागृहि” इति ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 विकासः प्रकृतिः च
🗓 10 दिसम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (विकासस्य अवधारणा कीदृशी स्यात् तथा पर्यावरणस्य संरक्षणं कथं कुर्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वितीया दोपहर 01:47 तक तत्पश्चात तृतीया

दिनांक - 10 दिसम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - पौष
पक्ष - कृष्ण
नक्षत्र - आर्द्रा शाम 05:42 तक तत्पश्चात पुनर्वसु
योग - शुक्ल 11 दिसम्बर प्रातः 04:27 तक तत्पश्चात ब्रह्म
राहु काल - सुबह 09:51 से 11:12 तक
सूर्योदय - 07:10
सूर्यास्त - 05:55
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:24 से 06:17 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत

https://youtu.be/U4AC80mm7sI