संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🙏 10.5.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा, प्रचारित आर्य जितेंद्र भाटिया द्वारा🙏🌺

*इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान्।*
*स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे॥ ऋग्वेद ४-४१-२॥*🙏🌺

जो मनुष्य शिक्षकों और उपदेशको के मित्र बन जाते हैं। वो काम, क्रोध, लोभ, मोह आदि शत्रुओं पर विजय प्राप्त कर लेते हैं। वो प्रसिद्ध हो जाते हैं। वो किसी भी बड़े प्रलोभन से अपना रक्षण कर पाते हैं।🙏🌺

People who become friends of teachers and preachers. They conquer enemies such as lust, anger, greed, affectionate, etc. They become famous.They are able to protect themselves from any major temptation.(Rig Veda 4-41-2)


🙏 11.5.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा, प्रचारित आर्य जितेंद्र भाटिया द्वारा🙏🌸

*इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता।*
*यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते॥ ऋग्वेद ४-४१-३॥*🙏🌸

हे शासक और उसके मंत्रियों ! तुम जनता का रक्षण करने वाले हो। तुम जनता को उत्तम अन्नादि और रत्न आदि प्रदान करने वाले हो। जनता भी आपसे सहयोग करें तभी तुम एक दूसरे के परस्पर मित्र होंगे और आनंद में रहोंगे।🙏🌸

O ruler and his ministers ! You are the protector of the public. You are to provide the best foods and gems etc. to your people. People will cooperate with you, and you will be mutual friends of each other, and both will be in bliss. (Rig Veda 4–41–3)🙏🌸 #vedgsawan 🙏🌸
महाराणा प्रतापः

क्रैस्तशकस्य षोडशशतमाने भारतदेशस्य वायव्यभागस्य राजस्थानप्रदेशे राजपूतकुलस्य उदयसिंहः नाम राजा आसीत् | सः कालः भारते मुघलराजवंशस्य उच्छ्रायकालः | तस्य वंशस्य प्रसिद्धः राजा अकबरः देहलीनगर्यां राज्यभारं करोति स्म | भारतस्य विशालभागः राज्ञः अकबरस्य स्वाधीने अवर्तत | सः राजस्थानप्रदेशे अपि आक्रमणं कृत्वा उदयसिंहस्य राजधानीं चित्तोरनगरीं जितवान् | नगरभ्रष्टः उदयसिंहः चित्तोरनगरं परित्यज्य उदयपुरनगरं गत्वा ततः मेवारराज्यस्य अनुशासनम् अकरोत् | तस्य मरणानन्तरं १५७२तमे वत्सरे ज्येष्ठपुत्रः प्रतापसिंहः मेवारस्य राजसिंहासनम् अलञ्चकार महारणा इति बिरुदाङ्कितवान् च | प्रतापसिंहः स्वदेशप्रेमी आसीत् | अकबरः चित्तोरनगरं जितवान् परन्तु मेवारराज्यं तस्य अधीने नासीत् | अकबरः अनेकवारं स्वमन्त्रिगणान् प्रतापसिंहस्य समीपे प्रेषयित्वा विनायुद्धमेव तस्य शरणागतिं अपेक्षितवान् | प्रतापसिंहः अकबरस्य परिसूचनाः सर्वथा निराकरोत् |


अकबरस्य आक्रमणं प्रतीक्षमाणः प्रतापसिंहः पर्वतप्रदेशस्थितं कुम्भलगढनगरं शासनकेन्द्रं कृत्वा युद्धसिद्धतां चकार | अनेके ग्राम्यजनाः तस्य सेनायां सैनिकरूपेण प्रशिक्षिताः | समीपस्थाः अन्ये केचन नृपाः अपि प्रतापसिंहस्य साहाय्यं चक्रुः | १५७६तमे वत्सरे महत्या मुघलसेनया सह प्रतापसिंहस्य सैन्यस्य हल्दिघाटप्रदेशे घोरयुद्धमभवत् | प्रतापसिंहस्य सेना न पराजितः परन्तु मुघलसैन्येन परिवृतः | प्रतापसिंहः ततः सुरक्षितप्रदेशं निर्जगाम | तदनन्तरं अकबरः मेवारराज्यं जेतुं अनेकवारं प्रायतत प्रतिवारं विफलो बभूव | १५८७ वत्सरानन्तरं कारणान्तरेण अकबरस्य लक्ष्यं भारतस्य अन्यप्रदेशेषु केन्द्रीकृतम् | तदेव समयं साधयित्वा प्रतापसिंहः केषुचन वर्षेषु मेवारराज्यस्य बहुभागं मुघलाधीनतः पुनः जितवान् | अस्मिन् समये तस्य नूतना राजधानी आसीत् चावण्डनगरी | १५९७तमे वत्सरे प्रतापसिंहः मृगयाविहारं गतः अत्यन्तं व्रणितः मरणं प्राप्तः |


प्रतापसिंहस्य देशभक्तिः शौर्यं स्थैर्यं च युगयुगान्तरेषु जनेभ्यः स्फूर्तिदायकाः सन्ति |
Sanskrit-1820-1830
१२.५ आकाशवाणी संस्कृत
Mrichchhakatikam (Raja Sudraka)

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रं।
मूर्खस्य दिशाः शून्याः सर्वं शून्यं दरिद्रस्य ॥

Shoonyamaputrasya griham chirashoonyam naasti yasya sanmitram
Moorkhasya dishaah shoonyaah sarvam shoonyam daridrasya


The house of a childless person is shoonya (void), for a person without a good friend it is forever void, the four quarters are void for the fool and for the poor everything is shoonya (void).


सुखं हि दु:खाननुभूय शोभते घनांधकारेष्विव दीपदर्शनम्

Sukham hi dukhaananubhooya shobhate ghanaandhakaareshwiwa deepadarshnam

Happiness is more appreciated after one experiences grief over a period in the same way as light is more appreciated by a person in pitch darkness.


सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति

Sukhaattu yo yaati naro daridrataam Dhritah shareerena mritah sa jeevati

One who has enjoyed prosperity is suddenly reduced to penury is as good as dead even while living.


दारिद्र्यान्मरणाद्वा मरणं मम रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दु:खम् ॥

Daaridryaanmaranaadwaa maranam mama rochate na daaridryam
Alpaklesham maranam daaridryamanantakam dukham


If I have to choose between death and penury I will choose death not penury. Death involves only a little distress but penury brings unending physical and mental agony.


दारिद्र्यात्पुरुषस्य बांधवजनो वाक्ये न संतिष्ठते
सुस्निग्धाः विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः
सत्त्वं ह्रस्वमुपैति शीलशशिनः कान्ति परिम्लायते
पापम् कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते

Daaridryaatpurushasya baandhavajano vaakye na santishthate
Susnigdhaah vimukheebhavanti suhridah sphaareebhavantyaapadah
Sattwam hraasamupaiti sheelashashinah kaantih parimlaayate
_Paapam karma cha yatparairapi kritam tattasya sambhaavyate


If one is poor, his relatives don’t heed his words, even loving friends neglect him, his misfortunes spread out, his physical and mental strength shrinks, the moon of his good conduct becomes pale and even the wrongs committed by others are foisted on to him.


गुणाः खलु अनुरागस्य कारणं न बलात्कारः

Gunaah khalu anuraagasya kaaranam na balaatkarah

It is because of one’s qualities one is loved not because of force.


साहसे श्रीः प्रतिवसति

Saahase shree prativasati

In adventure resides Goddess Lakshmi (Only those who are adventurous can amass wealth)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि
🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - द्वितीया 14 मई प्रातः 05:38 तक तत्पश्चात तृतीया


दिनांक - 13 मई 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - रोहिणी 14 मई प्रातः 05:45 तक तत्पश्चात मॄगशिरा
योग - अतिगण्ड रात्रि 12:51 तक तत्पश्चात सुकर्मा
राहुकाल - दोपहर 02:14 से शाम 03:52 तक
सूर्योदय - 06:02
सूर्यास्त - 19:07
दिशाशूल - दक्षिण दिशा में
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
42.6 KB
१३.५ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 संतुष्टः मददौ तस्मै राक्षसाय वरं प्रभुः।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुपात्॥५॥

⚜️ भावार्थ - तब उन्होंने प्रसन्न होकर उस राक्षस को यह वर दिया कि मनुष्य सिवाय हमारी सृष्टि के किसी भी जीव के मारे तुम न मरोगे ॥५॥

🍃 अवज्ञाता: पुरा तेन वरदानेन मानवाः।
एवं पितामहात्तस्माद्वरं प्राप्य स दर्पितः ॥६॥

⚜️ भावार्थ - वह मनुष्य को तुच्छ समझता था। अतः उसने मनुष्यों से मरने का वर न माँगा ब्रह्मा जी के वर से वह गर्वित हो गया॥६॥

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - ०९ , देवता - वरुण

🍃 वेद वातस्य वर्तनिमुरोॠष्वस्य बृहतः वेदा ये अध्यासते। (९)

⚜️ भावार्थ - वरुण विस्तार से संपन्न, दर्शनीय और अधिक गुण वाली वायु का मार्ग जानते हैं। वे आकाश में निवास करने वाले देवों से भी परिचित हैं। (९)

#Rgveda
चाणक्य नीति ⚔️
✒️ त्रयोदश: अध्याय

♦️श्लोक :- १८

एकाक्षरं प्रदातारं यो गुरुं नाभिवन्दते।
श्वानयोनि शतं भुक्त्वा चाण्डालेष्वभिजायते।।१८।।

♦️भावार्थ - जो एक अक्षर 'ओम्' का ज्ञान कराने वाले गुरु को नमन नहीं करता, उनकी चरण वन्दना, आदर सत्कार नहीं करता, वह कुत्ते की सौ योनियों को भोगने के बाद चाण्डालों में पैदा होता है।

#Chanakya
A grammarian and his wife


वैयाकरणवरो मे वरोऽनिशं भाषते वच: किञ्चित् ।

खफछठथेति न जाने हयवरवद् भाषणं तस्य ।।


A lady says: “My husband is a great grammarian and he always keeps on saying “kha pha cha ṭha tha.”  I don’t understand his speech which is like that of a great horse.” 


- Prof. Madhav Deshpande

😆😂😁🤣😆😂😁🤣
#hasya
ओ3म्

152. संस्कृत वाक्य अभ्यासः

अद्य मकरसंक्रांतिः अस्ति।
= आज मकरसंक्रांति है।

समग्रे भारतदेशे अयं पर्व आचरन्ति।
= सारे भारत देश में यह पर्व मनाया जाता है।

तमिलनाडु राज्ये पोंगल इति उच्च्यते।
= तमिलनाडु राज्य में पोंगल कहा जाता है।

बहवः जनाः नद्याम् स्नानं कुर्वन्ति।
= बहुत से लोग नदी में स्नान करते हैं।

अद्य जनाः यज्ञम् कुर्वन्ति।
= आज लोग यज्ञ करते हैं।

यज्ञे तिलस्य आहुतिं ददति।
= यज्ञ में तिल की आहुति देते हैं।

गृहे तिलस्य मोदकानि निर्मान्ति।
= घर में तिल के लड्डू बनाते हैं।

महाराष्ट्रे परस्परं तिलमोदकं दीयते।
= महाराष्ट्र में एकदुसरे को तिल के लड्डू दिए जाते हैं।

ते वदन्ति – तिलमोदकं खाद, मधुरं मधुरं वद..!!
= वे बोलते हैं – तिल के लड्डू खाओ, मीठा मीठा बोलो..!!

गुजराते जनाः वाताटम् डयन्ति।
= गुजरात में लोग पतंग उड़ाते हैं।

सर्वेभ्यः मकरसंक्रान्ति पर्वणः मंगलकामनाः।
= सभी को मकरसंक्रांति पर्व की मंगलकामनाएँ।

ओ3म्

153. संस्कृत वाक्य अभ्यासः

प्रवीणः अद्य नारायणसरोवरं गच्छति।
= आज प्रवीण नारायण सरोवर जा रहा है।

सः परिवार-जनैः सह गच्छति।
= वह परिवार जनों के साथ जा रहा है।

प्रवीणः स्वकीयेन कारयानेन गच्छति।
= वह अपनी कार से जाता है।

मार्गे निर्माणकार्यम् चलति।
= रास्ते में निर्माणकार्य चल रहा है।

अतः सः कारयानं शनैः शनैः चालयति।
= इसलिये वह कार धीमे धीमे चलाता है।

तस्य अनुजा दीक्षा प्रवीणेन सह उपविष्टा अस्ति।
= उसकी छोटी बहन दीक्षा प्रवीण के साथ बैठी है।

दीक्षा मार्गं दृष्ट्वा अवदत्।
= दीक्षा रास्ता देखकर बोली।

पश्यतु भ्रातः ! मार्गः सम्यक् नास्ति।
= देखिये भैया, रास्ता ठीक नहीं है।

इतः आरभ्य तत्र पर्यन्तं मार्गः सम्यक् नास्ति।
= यहाँ से वहाँ तक रास्ता ठीक नहीं है।

ओ ….. ततः मार्गः सम्यक् दृश्यते।
= ओ ….. वहाँ से रास्ता ठीक दिख रहा है।

यथा दीक्षा कथयति तथैव प्रवीणः यानं चालयति।
= जैसा दीक्षा कहती है वैसे ही प्रवीण गाड़ी चलाता है।

तस्य अनुजा दीक्षा प्रसन्ना भवति।
= उसकी छोटी बहन दीक्षा खुश होती है।

ओ3म्

154. संस्कृत वाक्य अभ्यासः

पुत्रः – अम्ब, अद्य शिक्षिका गृहकार्यम् अददात्।
= माँ, आज शिक्षिका ने होमवर्क दिया है।

माता- गृहकार्ये शिक्षिका किम् अददात् ?
= गृहकार्य में शिक्षिका ने क्या दिया है ?

पुत्रः – एकं चित्रं रचनीयम् अस्ति।
= एक चित्र बनाना है।

माता- कस्य चित्रं रचनीयम् अस्ति ?
= किसका चित्र बनाना है ?

पुत्रः – उद्यानस्य चित्रम् अम्ब !
= बगीचे का चित्र माँ !

माता- तर्हि रचय।
= तो फिर बनाओ।

पुत्रः – अहम् उद्यानं गत्वा चित्रं निर्मास्यामि।
= मैं बगीचे जाकर चित्र बनाऊँगा।

माता- उद्याने किं किं भवति तद् अहं वदामि।
= बगीचे में क्या क्या होता है वो मैं बोलती हूँ ।

माता- यद् यद् अहं वदामि तद् तद् रचय।
= जो जो मैं बोलती हूँ वो वो तुम बनाओ ।

माता- त्वमपि प्रतिदिनम् उद्यानं गच्छसि एव।
= तुम भी हर रोज बगीचे जाते ही हो।

पुत्रः – अहं तु तत्र क्रीडनार्थम् गच्छामि।
= मैं तो वहाँ खेलने जाता हूँ।

पुत्रः – अद्य अहं ध्यानपूर्वकम् उद्यानं द्रक्ष्यामि।
= आज मैं ध्यान से बगीचे को देखूँगा।

पुत्रः – तदनन्तरं चित्रं रचयिष्यामि।
= उसके बाद चित्र बनाऊँगा।

माता पुत्राय अनुमतिं ददाति।
= माँ पुत्र को अनुमति देती है।

ओ3म्

155. संस्कृत वाक्य अभ्यासः

गतदिने सः बहु उग्ररू जातः।
= कल वह बहुत उग्र हो गया था।

मम कार्यालयम् आगत्य माम् अवदत्।
= मेरी ऑफिस में आकर मुझसे बोला।

सर्वप्रथमं मम कार्यम् कुरु।
= सबसे पहले मेरा काम करो।

त्वं सर्वेषां कार्यम् करोषि।
= तुम सबका काम करते हो।

ममैव कार्यम् न करोषि।
= मेरा ही काम नहीं करते हो।

यावत् मम कार्यम् न भवति…
= जब तक मेरा काम नहीं होता…

तावत् इतः अहं न गमिष्यामि।
= तब तक मैं यहाँ से नहीं जाऊँगा।

कति दिनानि अभवन्….?
= कितने दिन हो गए….?

मम कार्यम् लम्बितम् अस्ति।
= मेरा काम लटका हुआ है।

अहम् अवदम्।
= मैं बोला।

महोदय , भवतः कार्यम् अभवत्।
= महोदय, आपका काम हो गया।

गतदिने एव पत्रं प्रेषितम्।
= कल ही पत्र भेज दिया।

सः सज्जनः त्वरितमेव गृहम् अगच्छत्।
= वह सज्जन तुरंत घर चला गया।

#vakyabhyas
हितोपदेशः - HITOPADESHAH

षड्दोषा पुरुषेणेह
हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध
आलस्यं दीर्घसूत्रता।। 79/032।।

अर्थः:

इस विश्व में कोई भी पुरुष यदि सब प्रकार की शक्तियाँ प्राप्त करना चाहता है, तो उसे निद्रा, शक्तिहीनता, भय, क्रोध, आलस्य तथा दीर्घसूत्रता इन छः दोषों को छोड़ना चाहिए।

MEANING:

A man who wishes to gain all kinds of power in this world should abandon these six faults: sleep, lethargy, fear, anger, laziness, and procrastination.

ॐ नमो भगवते हयाननाय।

#Subhashitam
Forwarded from kathaaH कथाः
Namaste

Vishaya: - *Vishesha Varga:*
*Parichaya: - Visheshya Visheshabhava:*

Dinaanka: *13th May 2021*

Samaya: -
3:00 - 5:00 pm *(UAE)*
4:30 - 6:30 pm *(IST)*

Join Zoom Meeting
https://us02web.zoom.us/j/83811109792?pwd=OGYwK3RSd1lwRm9GdzEyN2hUbjdLUT09

Meeting ID: 838 1110 9792
Passcode: 263015

*Note: This link is only for Parichay patralaya students.*

Dhanyawada: