संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य अर्थव्यवस्था
🗓 26 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कीदृशी आसीत् कथम् अस्ति कथं च उत्तमा भवेत् इति वक्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया शाम 07:28 तक तत्पश्चात चतुर्थी

दिनांक - 26 नवम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - मूल दोपहर 02:58 तक तत्पश्चात पूर्वाषाढ़ा
योग - शूल रात्रि 01:14 तक तत्पश्चात गण्ड
राहु काल - सुबह 09:44 से 11:05 तक
सूर्योदय - 07:00
सूर्यास्त - 05:53
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:15 से 06:08 तक
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (मोहित डोकानिया)
The Constitution of India in Sanskrit.pdf
15.5 MB
The Constitution of India in Sanskrit.pdf
🍃असन्त्यागात् पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात्।
शुष्केणार्दंदह्यते मिश्रभावात्तस्मात् पापैः सह सन्धि नकुर्य्यात्


🔆 दुष्टजनानां सहवासेन सज्जनोऽपि पापभागी भवति यथा आर्द्रकाष्ठमपि शुष्केण साकं भूत्वा दहति।
अतः दुष्टत्यागः परमावश्यकः।

दुर्जनों की संगति में सज्जन भी समान दंड पा जाते है; जैसे सूखी लकड़ियों के साथ गीली भी जल जाती हैं। अतः दुर्जनों से मैत्री नहीं करनी चाहिए।

#Subhashitam
Eyelash इति संस्कृतेन किं भवति।
Anonymous Quiz
29%
कनीनिका
29%
भ्रूः
37%
पक्ष्म
5%
नेत्रम्
त्वं पठसि।
= तुम पढ़ते हो ।

युवां पठथः।
= तुम दोनों पढ़ते हो।

यूयं पठथ।
= तुम लोग पढ़ते हो।

त्वं किं पठसि?
= तुम क्या पढ़ते हो ?

युवां कदा पठथः?
= तुम दोनों कब पढ़ते हो?

यूयं कुत्र पठथ?
= तुम लोग कहां पढ़ते हो?

त्वं किं लिखसि?
= तुम क्या लिखते हो ?

युवां कदा लिखथः?
= तुम दोनों कब लिखते हो?

यूयं किमर्थं लिखथ?
= तुम लोग क्यों लिखते हो?


धरायां बहुविधाः परोपकारिणः वसन्ति ।
धरती पर अनेक प्रकार के परोपकारी रहते हैं ।

एकः परोपकारः एवम् अपि क्रियते यत्-
= एक परोपकार ऐसा भी किया जा रहा कि-

कूष्माण्डशाकस्य दृढावरणे चटकाभ्यः कुलायस्य व्यवस्था क्रियते ।
= कोहड़ासब्जी के मजबूत आवरण में चिड़ियों के लिये घोंसले की व्यवस्था की जारहीहै ।

आधुनिके चटका विलुप्यते ।
= वर्तमान में गौरैया विलुप्त हो रही है ।

अस्याः प्रजातयः नश्यन्ति ।
= इसकी प्रजातियां नष्ट हो रही हैं ।

एवं काले चटकासु प्रकृत्यां च
अयं महान् उपकारः अस्ति ।
= ऐसे समय में गौरैया और प्रकृति पर यह बड़ा उपकार है ।

परोपकारिणः जयन्तु सर्वदा ।
= परोपकारी जनों की सदा जय हो ।

जगद्धितस्य भावना एतेषाम् दृढीभवतु सदैव ।
= विश्वकल्याण की भावना इनकी मजबूत रहे हमेशा ही ।

#vakyabhyas
Live stream scheduled for
ताम्रकेशिन्यः ललनाः रूपवत्यः अपि मन्दबुद्धयः इति सर्वे आमनन्ति खलु । कदाचित् काश्चन ताम्रकेशिन्यः समेत्य कस्याञ्चित् प्रागल्भ्यस्पर्धायाम् भागमगृह्णन् । प्राश्निकः अन्यतमामपृच्छत्, “ १४ गुण्यः, ७ गुणकः, फलं किम्?” । सा अवदत्, “१४७” । इतराः ताम्रकेशिन्यः एकस्वरे उच्चैरवदन्, “प्राश्निकः अन्यं प्रश्नं पृच्छतु” इति । तासां प्रार्थनां सम्मान्य प्राश्निकः तामपृच्छत्, “ द्विपञ्चाङ्कयोः संयोजनात् फलितम् किम्?” । सा झटिति प्रत्युत्तरमदात्, “पञ्चविंशतिः” । पुनरपि सर्वा ताम्रकेशिन्यः उच्चैरभाषन्त, “ अन्यं प्रश्नं पृच्छतु” । प्राश्निकः अपृच्छत्, “ एकस्य एकं संयोजय” ।सा विचिन्त्य अवदत्, “द्वे” । इतराः प्रसभं तारस्वरेण अवदन्, “कृपया प्राश्निकः अन्यं प्रश्नं पृच्छतु” ।

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 युवजनेषु संस्कृतिः
🗓 27 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारतस्य युवकेषु युवतीषु च भारतीयसंस्कृतेः आनयनम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_