संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓23 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि -अमावस्या सुबह 06:54 से 24 नवम्बर प्रातः 04:26 तक

दिनांक - 23 नवम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - विशाखा रात्रि 09:37 तक तत्पश्चात अनुराधा
योग - शोभन अपरान्ह 03:40 तक तत्पश्चात अतिगण्ड
राहु काल - दोपहर 12:26 से 01:48 तक
सूर्योदय - 06:58
सूर्यास्त - 05:54
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:14 से 06:06 तक
🍃श्रीर्मङ्गलात् प्रभवति, प्रागल्भ्यात् संप्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमात् प्रतितिष्ठति
।।

महा. उद्योगपर्व - ३५.५१

🔆 लक्ष्मीः सत्कर्मकरणेन आगच्छति उत्तमरीत्या तस्याः प्रवर्तनेन वर्धते। दक्षताकारणेन दृढत्वं तथा अतिव्ययम् अकृत्वा स्थायित्वं प्राप्नोति।

अच्छे कामों से लक्ष्मी पैदा होती है, यथायोग्य विनियोग से वह बढ़ती है, कर्मकुशलता से उसकी जड़ जमती है और मितव्यय के कारण वह स्थिर रहती है ।

#Subhashitam
धेनु पूजां कुर्वन्ति सर्वे।
कृ (कुर्वन्ति) धातुः कीदृशः वर्तते।
Anonymous Quiz
14%
आत्मनेपदी
39%
परस्मैपदी
42%
उभयपदी
4%
न कोऽपि दत्तेषु
अद्य सर्वे पायसं पचन्तु!
(आज सभी खीर पकाएं)

चन्द्रिकायां स्थापयन्तु!
(चन्द्र के प्रकाश में रखें!)

पूजयन्तु भजन्तु कीर्तयन्तु च ईशम्।
(ईश्वर का पूजन, भजन और कीर्तन करें)

श्वः प्रातः पायसं खादन्तु!
(कल सवेरे खीर खाएं!)

शरत्पूर्णिमायाः हार्दिक्यः शुभकामनाः।
(शरत्पूर्णिमा की हार्दिक शुभकामनाएँ)

सः ह्यः आगच्छत्।
(वह कल आया था)

भवान् तु न दृष्टः।
(आप तो नहीं दिखे)

काश्चन होराः यावत् भवतः।
(सूर्यग्रहण और चन्द्रग्रहण
कुछ घण्टों तक ही होते हैं)

परन्तु एकं ग्रहणम् आजीवनं तिष्ठति ,
(लेकिन एक ग्रहण जीवनभर रहता है)

तत् च ग्रहणं सर्वे प्रसन्नतया स्वीकुर्वन्ति।
(और उस ग्रहण को सभी प्रसन्नता से स्वीकार करते हैं)

भोजनसमये आहारं हि पश्यतु खादतु च।
(भोजन के समय भोजन हि देखिए और खाइए)

मनसि चिन्तनं भवेत् यत्
(मन में चिन्तन हो कि)

अहं भोजनं करोमि।
(मैं भोजन कर रहा हूं)

चर्वणं नितरां सावधानेन करणीयम्।
(चबाने की क्रिया अत्यधिक ध्यान के साथ करनी चाहिए)

एतेन स्मरणशक्तिः स्वास्थ्यं च वर्धेते।
(इससे स्मरणशक्ति और स्वास्थ्य बढ़ते हैं)

#vakyabhyas
देवदत्तः चिराय अकृतोद्वाहः आसीत् । तस्य सर्वे वयस्याः विवाहिता बभूवुः । बहवः देवदत्तमपृच्छन् , “कुतस्त्वमकृतोद्वाहः वर्तसे? किम् कारणम् ?” इति । देवदत्तस्य इदमेव उत्तरमासीत्, “अहं किं करवाणि? याः कन्याः मह्यं रोचन्ते ताः मम मात्रे न रोचन्ते”। कश्चन वयस्यः नरदत्तनामा देवदत्तमसूचयत्, “वयस्य काञ्चन त्वन्मातृसदृशीं कन्यां निश्चिनु । तदा सा तव मात्रे रोचते” । देवदत्ताय नरदत्तस्य सूचना अरोचत अवदच्च, “बाढम्, तथैव करिष्यामि” इति ।

दिनेषु गच्छत्सु एकदा नरदत्तः देवदत्तेन सह सममिलत् । देवदत्तमपृच्छत्, “ मित्र, त्वं किं विवाहितोऽसि । “ नैव, मित्र” । “कुतः? त्वं मम सूचनां नाङ्गीकृतवान् किम्?” । “मित्र, तव सूचनामनुसृत्य एव कृच्छ्रेण मन्मातृसदृशीं कन्यामेकां अवरयम् । सा मम मात्रे भृशमरोचत । परं तु किं कथयानि?” नरदत्तः अवदत्, “कुतः परं तु? कथय” । देवदत्तः अवदत्, “कन्या मम पित्रे न अरोचत खलु ”।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - प्रतिपदा रात्रि 01:37 तक तत्पश्चात द्वितीया

दिनांक - 24 नवम्बर 2022

दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - अनुराधा शाम 07:37 तक तत्पश्चात ज्येष्ठा
योग - अतिगण्ड दोपहर 12:20 तक तत्पश्चात सुकर्मा
राहु काल - दोपहर 01:48 से 03:10 तक
सूर्योदय - 06:59
सूर्यास्त - 05:54
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:14 से 06:07 तक
अद्य संलापशालायाः अवकाशः अस्ति।