संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
(((((~ फलानि ~)))))
१-रसालः ====आम
२-सेवम् =====सेब

३-जम्बुः =======जामुन
४-कदलीफलम् ===केला

५-आम्रलम् =====अमरूद,
६-द्राक्षा ======= अंगूर

७-दाडिमम् ====अनार
८-जम्बीरम् ====नीबू

९- कर्कन्धुः ======बेर
१०-अमृतफलम् ===नाशपाती

११-आलुकम् ===आलूबुखारा
१२-लीचिका === लीची

१३-नारिकेलम् ==== नारियल
१४-स्वर्णक्षीरी ==== मकोय

१५-तूतम् =====शहतूत
१६-उदुम्बरम् === गूलर

१७-मातुलुङ्गः === मुसम्मी
१८-नारंगम् ===== नारंगी

१९-तर्बुजम् ==== तरबूज
२०-खर्बुजम् ==== खरबूजा

२१- खर्जूरः ===== खजूर
२२- गन्ना ======= इक्षुः

२३-मधुकर्कटी ==== पपीता
२४-सीताफलम् === शरीफा

२५- बेल ======= श्रीफलम्
२६-कर्कटिका === ककड़
ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे
भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने ।
सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने
शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥

~ जी एस् एस् मूर्तिः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 लव जिहाद् समस्या
🗓
19 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(लव जिहाद् समस्यायाः निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी सुबह 10:29 तक तत्पश्चात एकादशी

दिनांक - 19 नवम्बर 2022

दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - उत्तराफाल्गुनी रात्रि 12:14 तक तत्पश्चात हस्त
योग - विष्कभ रात्रि 12:26 तक तत्पश्चात प्रीति
राहु काल - सुबह 09:40 से 11:03 तक
सूर्योदय - 06:56
सूर्यास्त - 05:54
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:11 से 06:03 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 लव जिहाद् समस्या
🗓
19 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(लव जिहाद् समस्यायाः निवारणं किम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃बन्धाय विषयासङ्गो मुक्तौ निर्विषयं मनः।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः


चाण. नी. द.- १३.११

🔆विषयेषु बन्धितं मनः अस्माकं बन्धनस्य कारणं भवति । विषयेषु अबन्धितं मनः एव अस्माकं मुक्तये भवति। अत उच्यते यत् मनः एव मनुष्याणां बन्धनस्य मोक्षस्य च कारणमस्ति।


विषयों में ग्रस्त मन बन्धन का कारण है, विषयों में अनासक्त मन मुक्ति का कारण है । अत: मनुष्यों का मन ही बन्धन और मोक्ष का कारण है ।।

#Subhashitam
अहं श्वः न कर्तास्मि।
त्वं श्वः न कर्तासि।
सः श्वः न _______
Anonymous Quiz
20%
कर्ता
51%
कर्तास्ति
13%
करोति
15%
करिष्यति
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
लव जिहाद् समस्यानिवारणम्
#samlapshala
सदा उत्तमानि वस्तूनि क्रेतव्यानि ।
=हमेशा अच्छी वस्तुएँ खरीदने चाहिये ।

यैः देशः समृद्धवान् भवेत् -
= जिनसे देश समृद्ध हो -

आर्थिकरूपेण दृढः स्यात्
= आर्थिक रूप से मजबूत हो ।

वयं देशीयानि वस्तूनि क्रीणेम ।
= हमें देशी सामान खरीदना चाहिये ।

विदेशीयं तु एकमपि न क्रयणीयं कदापि ।
= विदेश का तो एक भी नहीं खरीदना चाहिये कभी भी ।

यदि वस्तु सर्वथा हानिकरम् एव भवेत् -
= यदि वस्तु हर प्रकार से हानिकर ही हो-

तर्हि वस्तूनि बहिष्करणीयानि ।
= तो वस्तुओं का बहिष्कार कर देना चाहिये ।

चीनीवस्तूनि प्रायः हानिकराणि हि सन्ति ।
= चीन के सामान अधिकतर हानिकरने वाले ही हैं ।

निवेदयामि सर्वे देशीयदीपान् हि क्रीणन्तु ।
= निवेदन करता हूँ ! सभी जन देशी दीप खरीदें ।

मृद्दीपाः कथमपि हानिकराः न भवन्ति ।
= मिट्टी के दिये कैसे भी हानिकरने वाले नहीं होते हैं ।

विद्युद्दीपाः तु महर्घाः न अपितु रोगदायकाः भवन्ति ।
= बिजली के दिये तो महँगे नहीं बल्कि रोदायक होते हैं ।

अतः किञ्चित् स्वार्थाय आत्मीयेभ्यः च कुर्वन्तु ।
= इसलिये कुछ अपने लिये और अपनों के लिये करें ।

देशीयं वस्तु क्रीत्वा देशोन्नतिं कुर्वन्तु ।
= देशी सामान खरीदकर देश की उन्नति करें ।

#vakyabhyas
श्रीमहाभारत-वनपर्व-रामोपाख्यानपर्व-सेतुबन्धविषयक-अध्याय-२८३

Large commercial Boats were available but Sri Rama thought of the damages to the businessmen and decided otherwise.

Who were those businessmen, what were they trading, why did they need so large boats that they were capable of carrying huge armies across although Sri Rama chose not to use them.
Who were they trading with?

#celebrating_sanskrit
रजन्यां तस्य कार्यनिरता माता तमवदत्,"वत्स, गृहपृष्ठे संमार्जनी कोणे वर्तते तामानय" इति। बालः प्रत्यवदत्, " अहं न गच्छामि ।बहिः गाढः अन्धकारः" इति। माता प्रत्यवदत्, "मा भैषीः, ईश्वरः सर्वदा सर्वत्र तव रक्षकः भवति । भयं परित्यज्य गच्छ " इति । भीतः बालः पुनरवदत्, "अम्ब, ईश्वरः अधुना गृहपृष्ठेऽपि वर्तते किम् ।" माता अवदत् "निस्संशयं वत्स" इति । बालः, "बाढं गच्छामि" इति वदन् गृहपृष्ठद्वारपर्यन्तमगच्छत् । तत्र स्थित्वा कवाटमीषदुद्घाट्य अवदत्, "ईश्वर, कृपया कोणे स्थितां संमार्जनीं मह्यं देहि" इति।

~ जी एस् एस् मूर्तिः

#hasya