संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃किं कुलेन विशालेन, गुणवान् पूजितो नरः ।
धनुर्वंशविशुद्धोऽपि, निर्गुणः किं करिष्यति

चाणक्यसारसंग्रह-१.४१

🔆 उत्तमे कुले जन्म प्राप्त्वा किं वा प्रयोजनं यदि गुणाः एव न स्युः। उत्तमस्य धनुषः प्रापणनं किं वा कुर्यातयदि रज्जुः एव न स्यात्।


विशाल कुल कोई लाभकारी नहीं,गुणवान् ही मनुष्य पूजा जाता है। अच्छे बांस से बना हुआ धनुष यदि गुण (डोरी) के विना है,तो वह धनुष क्या कर सकता है ।।

#Subhashitam
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
कमरख का फल एक तरह से आयुर्वेदिक दवा है। •• कर्मरङ्गफलम् एकविधम् आयुर्वेदिकौषधमस्ति। कमरख के फल का प्रयोग कई तरह की दवाओं को बनाने में किया जाता है। •• कर्मरङ्गफलं बहुविधानि औषधानि निर्मातुं प्रयुज्यते । कमरख में पर्याप्त मात्रा में फाइबर, विटामिन, आयरन…
कमरख में मौजूद पोषक तत्व जैसे पोटेशियम और सोडियम शरीर में ब्लड प्रेशर को नियंत्रित रखने में मदद करते हैं।
•• कर्मरङ्गमे विद्यमानानि पोटेशियम् सोडियम् इत्यादीनि पोषकतत्त्वानि शरीरे रक्तचापस्य नियन्त्रणे सहायकानि भवन्ति ।

इसके अलावा कमरख में फाइबर पाया जाता है जो कि आपके शरीर में कार्डियोवस्कुलर हेल्थ को दुरुस्त रखता है। जिससे आपका हृदय रोगों से मुक्त रहता है और अच्छे से फंक्शन कर पाता है।
•• एतदतिरिक्तं कर्मरङ्गे तन्तुः प्राप्यते येन भवतः शरीरे हृदयरोगस्य स्वास्थ्यं सम्यग्भवति। येन कारणेन भवतः हृदयं रोगरहितं भवति सुकार्यं च कर्तुं समर्थं भवति।

दाद और खुजली की समस्या जिन्हें भी होती है उन्हें बहुत दुखी करती है। इस समस्या को कमरख हल कर सकता है।
•• येषां दद्रु-कण्डू-समस्या भवति ते अतीव दुःखिताः भवन्ति।कर्मरङ्गम् एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति।

कमरख के पेड़ की लकड़ी लीजिये और कुछ पत्ते लीजिये। इसके बाद इन्हें एक साथ पीस लें।
•• कर्मरङ्गवृक्षस्य कानिचन काष्ठानि तस्य पर्णानि च स्वीकृत्य अनन्तरं युगपत् तेषां पेषणं कुर्यात्।

इसके बाद इस मिश्रण को दाद की जगह पर लगा लें इससे काफी फायदा होगा।
•• एतदनन्तरं दद्रुस्थाने एतत् मिश्रणं प्रयोजयेत् अनेन महान् लाभो भविष्यति।

कई बार माताओं को यह समस्या होती है कि जिस मात्रा में दूध आना चाहिए उस मात्रा में नही आता जितना आना चाहिए। कमरख इसमें भी बहुत कारगर होता है।
•• असकृत् मातॄणाम् एषा समस्या भवति यत् यस्यां मात्रायां दुग्धम् उपलभ्यमानं भवेत् तस्यां मात्रायां नोपलभ्यते। कर्मरङ्गम् अस्मिन् कार्येऽपि अतीव प्रभावकारि अस्ति।

कमरख में विटामिन सी की प्रचुर मात्रा होती है जो कि शरीर के लिए एक बेहतरीन एंटी-ऑक्सीडेंट का काम करता है।
•• कर्मरङ्गे जीवसत्त्वं-सी इति पोषकतत्त्वं प्रचुरमात्रायां भवति यत् शरीराय एकस्या: उत्तमप्रत्युपचायिकशक्ते: कार्यं करोति।

यह एंटी-ऑक्सीडेंट शरीर की इम्यूनिटी को बढ़ाने में मदद करता है
•• इयं प्रत्युपचायिकशक्तिः शरीरस्य रोगप्रतिरोधकक्षमताया: वर्धनार्थं साहाय्यं करोति।

इम्यूनिटी बेहतर होने के कारण आपका शरीर कोल्ड, फ्लू और अन्य सामान्य इंफेक्शन से बचाव कर पाता है।
•• उत्तमप्रतिरक्षाशक्तेः कारणेन भवतः शरीरं शीत-फ्लू-आदिसामान्यसंक्रमणात् रक्षणं कर्तुं समर्थवत् भवति।

बालों को बढ़ाने के लिए विटामिन बी-6 कॉम्प्लेक्स की जरुरत होती है जो कि बालों को मजबूत और स्वस्थ रखने में मदद करता है
•• केशसंवर्धनाय जीवसत्त्वं बी-6 कॉम्पलेक्स इति पोषकतत्त्वस्य आवश्यकता भवति यत् केशान् दृढान् स्वस्थान् च स्थापयितुं साहाय्यं करोति।

कमरख में विटामिन बी-6 उपयुक्त मात्रा में पाया जाता है जिसके सेवन से बालों को बढ़ाने में मदद मिलती है।
•• जीवसत्त्वं बी-6 इति पोषकतत्त्वं कर्मरङ्गे उपयुक्तमात्रायां भवति यत् केशवृद्धौ सहायकं भवति।

#vakyabhyas
किन्तु मद्यं स्वभावेन यथौषधं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥


But liqour is known to be medicinal by nature. If not taken in the correct proportion it leads to disease ; taken in the correct proportion it leads to what is known about it

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 18 नवम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी सुबह 09:33 तक तत्पश्चात दशमी

दिनांक - 18 नवम्बर 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी रात्रि 11:08 तक तत्पश्चात उत्तराफाल्गुनी
योग - वैधृति रात्रि 01:12 तक तत्पश्चात विष्कभ
राहु काल - सुबह 11:02 से 12:25 तक
सूर्योदय - 06:55
सूर्यास्त - 05:55
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:11 से 06:03 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 18 नवम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_