संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃व्यालाश्रयापि विफलापि सकण्टकापि
वक्रापि पंकसहितापि दुरासदापि।
गन्धेन बन्धुरसि केतकि सर्वजन्तो-
रेको गुणः खलु निहन्ति समस्तदोषान्


चाणक्यनीति

🔆 सर्पाणाम् आश्रयिनी अफलवती कण्टकाकीर्णा वक्रिणी पङ्कसहिता दुर्गम्या भूत्वा अपि केतकिपुष्पं जनाः तस्याः सुगन्धकारणेनैव इच्छन्ति एको गुणः सर्वान् दोषान् आच्छादयति।

हे केतकि! यद्यपि तू सर्पो का घर है. फलों से रहित है, तुझमें कांटे हैं, टेढ़ी भी है, तू पैदा भी कीचड़में होती है, तू मिलती भी मुश्किल से है। इतना सब कुछ होने पर भी तू गन्ध और गुण की वजह से सब प्राणियोंकी प्रिय बन रही है। इससे पता चलता है कि एक गुण सारे दोषों को नष्ट कर देता है।

#Subhashitam
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
भारतस्य अन्यदेशैः सह सम्बन्धः #samlapshala
१-यदि भवान् अपठिष्यत् तर्हि
एव आवाम् अपठिष्याव ।
=यदि आप पढ़ेंगे तो ही हम दोनों पढ़ेंगे ।

२-यदि युवाम् अपठिष्यतम् तर्हि
इमे अपठिष्यताम् ।
= यदि तुम दोनों पढ़ोगे तो ये दोनों भी पढ़ेंगी ।

३-यदि त्वम् अपठिष्यः तर्हि
ते अपि अपठिष्यन् ।
= यदि तुम पढ़ोगे तो वे भी पढ़ेंगे ।

४-यदि यूयम् अपठिष्यत तर्हि
अहम् अपठिष्यम् ।
=यदि तुम सब पढ़ोगे तो मैं पढ़ूँगा ।

५-यदि वयम् अपठिष्याम तर्हि
ज्ञानवन्तः अभविष्याम ।
= यदि हम सब पढ़ेंगे तो ज्ञानवान् होंगे ।


श्वः महारविवासरः भविता।
= कल महारविवार होगा।

महारविवासरे सर्वे व्रतं कुर्युः।
= महारविवार के दिन सभी को व्रत करना चाहिए।

अस्मिन् व्रते लवणं वर्जितं भवति।
= इस व्रत में नमक वर्जित होता है।

प्रत्येकं रविवासरे लवणं न खादितव्यम्।
= प्रत्येक रविवार को नमक नहीं खाना चाहिए।

भोजने एकान्नं हि भवेत्।
= आहार में एक ही अन्न होना चाहिए।

एतदेव ज्ञापयितुम् इदं व्रतम् इति मन्यते।
= यही बताने के लिए यह व्रत है ऐसा माना जाता है।

अतः महारविवासरे गोधूमचूर्णस्य पूपिकाः सूत्रिकया सह खाद्यन्ते।
= इसलिए महारविवार के दिन गेहूं के आंटे के पराठे सेवंइ के साथ खाए जाते हैं।

नित्यं लवणं कस्मिंश्चित् एकस्मिन् आहारे हि भवेत्।
=प्रतिदिन नमक किसी एक ही आहार में होना चाहिए।

लवणसेवनं स्वास्थ्यदृष्ट्या महत्त्वपूर्णम् अस्ति।
=नमक का सेवन स्वास्थ्य की दृष्टि से महत्त्वपूर्ण है।

सर्वे महारविवारव्रतं कुर्वन्तु।
= सभी महारविवारव्रत करें।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓16 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अष्टमी सुबह 05:50 से 17 नवम्बर प्रातः 07:57 तक तत्पश्चात नवमी

दिनांक - 16 नवम्बर 2022
दिन - बुधवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - अश्लेषा शाम 06:59 तक तत्पश्चात मघा
योग - ब्रह्म रात्रि 01:09 तक तत्पश्चात इन्द्र
राहु काल - दोपहर 12:24 से 01:47 तक
सूर्योदय - 06:54
सूर्यास्त - 05:55
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:10 से 06:02 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓16 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_