संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मृषा*
#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य अन्यदेशैः सह व्यवहारः
🗓 15th नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतस्य अन्यदेशैः सम्बन्धः कीदृशः वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी 16 नवम्बर प्रातः 05:49 तक तत्पश्चात अष्टमी

दिनांक - 15 नवम्बर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 04:13 तक तत्पश्चात अश्लेषा
योग - शुक्ल रात्रि 12:32 तक तत्पश्चात ब्रह्म
राहु काल - दोपहर 03:10 से 04:33 तक
सूर्योदय - 06:53
सूर्यास्त - 05:55
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:09 से 06:01 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य अन्यदेशैः सह व्यवहारः
🗓 15th नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतस्य अन्यदेशैः सम्बन्धः कीदृशः वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - तृतीयोऽध्यायः
#gita
Live stream scheduled for
🍃व्यालाश्रयापि विफलापि सकण्टकापि
वक्रापि पंकसहितापि दुरासदापि।
गन्धेन बन्धुरसि केतकि सर्वजन्तो-
रेको गुणः खलु निहन्ति समस्तदोषान्


चाणक्यनीति

🔆 सर्पाणाम् आश्रयिनी अफलवती कण्टकाकीर्णा वक्रिणी पङ्कसहिता दुर्गम्या भूत्वा अपि केतकिपुष्पं जनाः तस्याः सुगन्धकारणेनैव इच्छन्ति एको गुणः सर्वान् दोषान् आच्छादयति।

हे केतकि! यद्यपि तू सर्पो का घर है. फलों से रहित है, तुझमें कांटे हैं, टेढ़ी भी है, तू पैदा भी कीचड़में होती है, तू मिलती भी मुश्किल से है। इतना सब कुछ होने पर भी तू गन्ध और गुण की वजह से सब प्राणियोंकी प्रिय बन रही है। इससे पता चलता है कि एक गुण सारे दोषों को नष्ट कर देता है।

#Subhashitam
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
भारतस्य अन्यदेशैः सह सम्बन्धः #samlapshala