संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - षष्ठी 15 नवम्बर प्रातः 03:23 तक तत्पश्चात सप्तमी

दिनांक - 14 नवम्बर 2022
दिन - सोमवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु दोपहर 01:15 तक तत्पश्चात पुष्य
योग - शुभ रात्रि 11:43 तक तत्पश्चात शुक्ल
राहु काल - सुबह 08:15 से 09:38 तक
सूर्योदय - 06:52
सूर्यास्त - 05:56
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:09 से 06:00 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य विदेशनीतिः
🗓 14th नवम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (विदेशनीतेः का आवश्यकता वर्तते तथा भारतस्य नीतिः कीदृशी अस्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/-l52-9si4j4

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃व्यसनेऽनुद्विग्ना विभवेऽगर्विता भये धीराः।
भवन्त्यभिन्नस्वभावाः समेषु विषमेषु सत्पुरुषाः
।।

गाथासप्तशती

🔆 विपरीतासु परिस्थितीषु अपि विचलिताः न भवन्ति अधिकैश्वरं प्रप्ते सत्यपि अगर्विताः भवन्ति उत्तमानुत्तमपरिस्थितिष्वपि सत्पुरुषाः समस्वभावस्य एव भवन्ति।

विपत्ति में भी अव्यथित,सम्पत्ति में भी अगर्वित तथा भयावह स्थिति में भी धैर्यशील सत्पुरुष लोग निश्चित ही अनुकूल तथा प्रतिकूल दोनों स्थितियों में ही एक स्वभाव वाले होते है।

#Subhashitam
दत्तेषु वारिदः शब्दस्य पर्यायवाची शब्दः कः अस्ति।
Anonymous Quiz
16%
समुद्रः
10%
नदी
11%
पर्वतः
5%
कृष्णः
57%
मेघः
सः आसन्दिकायां सीदति।
= वह कुर्सी पर बैठता है।

त्वं भोजनकाले कुत्र सीदसि?
= तुम भोजन के समय कहां बैठते हो?

अहं कटे सीदामि।
= मैं चटाई पर बैठता हूँ।

सः यात्राः करोति।
= वह यात्राएं करता है।

त्वं यात्रां न करोषि वा?
= क्या तुम यात्रा नहीं करते हो?

अहमपि यदा कदा यात्रां करोमि।
= मैं भी कभी-कभी यात्रा करता हूँ।

भवान् किं चिन्तयति?
= आप क्या सोंच रहे हैं?

त्वं कदाचित् शुभं चिन्तयसि?
= तुम कभी अच्छा सोंचते हो?

अहं क्वचित् गन्तुं चिन्तयामि।
= मैं कहीं जाने को सोंच रहा हूँ।

सः अयोध्यां गच्छति।
= वह अयोध्या जा रहा है।

त्वं कुत्र गच्छसि?
= तुम कहां जा रहे हो?

अहं हरिद्वारं गच्छामि।
= मैं हरिद्वार जा रहा हूं।

सः मार्गं न खनति।
=वह रास्ता नहीं खोदता है।

त्वं मार्गे गर्तं किमर्थं खनसि?
= तुम रास्ते में गड्ढा क्यों खोद रहे हो?

अहं पादपारोपणार्थं स्थानं खनामि।
= मैं पौधा लगाने के लिए थाल्हा खोद रहा हूं।

#vakyabhyas
Live stream scheduled for
मृषा*
#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य अन्यदेशैः सह व्यवहारः
🗓 15th नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतस्य अन्यदेशैः सम्बन्धः कीदृशः वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी 16 नवम्बर प्रातः 05:49 तक तत्पश्चात अष्टमी

दिनांक - 15 नवम्बर 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 04:13 तक तत्पश्चात अश्लेषा
योग - शुक्ल रात्रि 12:32 तक तत्पश्चात ब्रह्म
राहु काल - दोपहर 03:10 से 04:33 तक
सूर्योदय - 06:53
सूर्यास्त - 05:55
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:09 से 06:01 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतस्य अन्यदेशैः सह व्यवहारः
🗓 15th नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतस्य अन्यदेशैः सम्बन्धः कीदृशः वर्तते)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_