संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃कार्यार्थी भजते लोकं यावत्कार्यं न सिद्ध्यति।
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम्
।।

लोग स्वार्थसिद्ध होने तक ही आपका आश्रय लेते हैं,,स्वार्थसिद्धि के पश्चात् लोग वैसे ही आपको छोड़ देते हैं जैसे नदी पार कर लेने के बाद नाव को।।

🔆 यावत् भवतां सम्बन्धः कार्येणास्ति तावदेव जनाः सम्बन्धं स्थापयन्ति अनन्तरं त्यजन्ति च यथा नद्याः पारं गत्वा नौका त्यज्यते।

#Subhashitam
उमेशगुप्तः

एक बार एक केकड़ा समुद्र किनारे अपनी मस्ती में चला जा रहा था और बीच-बीच में रुक कर अपने अपने पैरों के निशान देखकर खुश हो जाता था।
•• एकदा एकः कर्कटः समुद्रतीरे स्वेच्छया चलति स्म। मध्ये मध्ये स्वगतिविच्छेदं कृत्वा स्वस्य पादचिह्नमवलोक्य मोदते स्म।

आगे बढ़ते हुए अपने पैरों के निशान से बनी हुई डिजाइन को देखकर केकड़ा बहुत खुश हो रहा था
•• अग्रे गच्छन् स्वपदचिह्नेभ्य निर्मितां परिकल्पनां दृष्ट्वा कर्कटक: अतीव प्रसन्नः अभवत्।

इतने में एक लहर आई और उसके पैरों के सब निशान मिट गये
•• एतस्मिन्नेव काले एक: तरङ्गः आगतः तेन च निर्मितानि सर्वाणि पदचिह्नानि च व्यामृष्टाणि अभवन्।

इस पर केकड़े को बड़ा गुस्सा आया और उसने लहर से कहा
••एतस्मिन् विषये कर्कटक: अतीव क्रुद्धोभूय तरङ्गम् अवदत्

ए लहर! मैं तो तुझे अपना मित्र मानता था।पर ये तूने क्या किया?मेरे बनाये सुंदर पैरों के निशानों को ही मिटा दिया।कैसी दोस्त हो तुम !"
•• हे तरङ्ग ! अहं त्वां मम मित्रं मन्ये स्म। किन्तु त्वया किं कृतम् ? मया निर्मितानि सुन्दराणि पदचिह्नानि त्वं मार्जितवान्। कीदृशं मित्रमसि त्वम्!

तब लहर बोली
•• तरङ्ग: अवदत्

" उधर देखो। पीछे से मछुआरे लोग पैरों के निशान देख कर ही तो केकड़ों को पकड़ रहे हैं।हे मित्र!तुमको वो पकड़ न लें, बस इसीलिए मैंने निशान मिटा दिए।
•• तत्र पश्य ।पृष्ठतो धीवरा: तव पदचिह्नानि दृष्ट्वा एव तु कर्कटान् गृह्णन्ति।अहो मित्र!ते त्वां न गृह्णीरन्।अत एव मया चिह्नानि नष्टीकृतानि ।

सच यही है कई बार हम सामने वाले की बातों को समझ नहीं पाते और अपनी सोच अनुसार उसे गलत समझ लेते हैं जबकि हर सिक्के के दो पहलू होते हैं।
•• सत्यमेतदेवास्ति यत् प्रायः वयं सम्मुखे स्थितानां विचारान् अवगन्तुं न शक्नुमः। अतः स्वचिन्तनानुसारं ते दोषकराः इति निर्णयं कुर्मः, यद्यपि प्रत्येकं मुद्राया: पक्षद्वयं भवति।

अतः मन में वैर लाने से बेहतर है कि हम सोच समझ कर निष्कर्ष निकालें।
•• •• अतः मनसि वैरविचारेभ्य: श्रेयस्करं यत् अस्माभि: सम्यग्रूपेण विचार्य सम्यक् निष्कर्षं प्राप्तव्यम्।


दोषाः सूचनीयाः

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 अन्ताक्षरी

🗓 13th नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतसूक्तिषु सुभाषितेषु वा  अन्ताक्षरी भविष्यति )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - पंचमी रात्रि 12:51 तक तत्पश्चात षष्ठी

दिनांक - 13 नवम्बर 2022
दिन - रविवार
विक्रम संवत् - 2079
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - आर्द्रा सुबह 10:18 तक तत्पश्चात पुनर्वसु
योग - साध्य रात्रि 10:51 तक तत्पश्चात शुभ
राहु काल - शाम 04:33 से 05:56 तक
सूर्योदय - 06:52
सूर्यास्त - 05:56
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:08 से 06:00 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 अन्ताक्षरी

🗓 13th नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतसूक्तिषु सुभाषितेषु वा  अन्ताक्षरी भविष्यति )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_