संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃जराजीर्णानि रूपाणि रोगार्तानी वपूंषि च।
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मद:
।।

क्षेमेन्द्र:(दर्पदलन 4.63)

जरा से जीर्ण रूपों को, रोग से क्षीण शरीरों को और काल से ग्रस्त आयु को देखकर किसे अभिमान हो सकता है।

🔆 वृद्धावस्थाकारणेन जर्जरिभूतानि अङ्गानि रोगेभ्यः नष्टान् शरीरान् मृत्युना ग्रस्तं आयु दृष्ट्वा को वा अभिमानं कुर्यात् अर्थात् अभिमानं केनापि कदापि न कर्तव्यमेव।

#Subhashitam
______ जलेन स्नासि त्वम्।
Anonymous Quiz
44%
कियत्
24%
कियता
14%
कति
18%
कतिभिः
अहम् अद्य सार्धचतुर्वादने जागरितवान् ।
= मैं आज ४:३० बजे जागा ।

प्रातः पञ्चवादनात् पूर्वमेव सहसा
उच्चशब्दः अभवत् विद्युत् च गतवती ।
= सवेरे ०५ बजे के पूर्व ही अचानक
जोर की आवाज हुई और बिजली चली गयी ।

सद्यः एव पुनः सौदामिनी आगच्छत् चपला ।
= शीघ्र ही फिर से आई बिजली ।

परन्तु इदं वारं तु महारवः (महा+आरवः) जातः ।
=पर इस बार बहुत जोर की आवाज हुई ।

तदा अशनिः पुनः गतवान् ।
= तब बिजली फिर से गयी ।

तदनन्तरं पुनः इदानीन्तनं न आगच्छत् ।
=उसके बाद फिर अब तक नहीं आई ।

सः रवः विद्युत्परिवर्तकस्य (परिणामित्रस्य) आसीत् ।
= वह आवाज बिजली के ट्रान्सफर्मर (विद्युत्परिवर्तक) की थी ।

भ्रात्रीयः अपि अवदत् यत् अति उच्चनिनादः आसीत् ।
= भतीजे ने भी बताया कि बहुत जोर की ध्वनि थी ।

न जाने चञ्चला अधुना कदा आगच्छेत् ?
= नहीं जानता बिजली अब कब आयेगी ?


सः कं स्मरति?
=वह किसको याद कर रहा है?

त्वम् ईशं न स्मरसि वा?
=क्या तुम ईश्वर को याद नहीं करते ?

अहं गतकालं स्मरामि।
=मैं बीते समय को याद कर रहा हूँ।

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 12 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - चतुर्थी रात्रि 10:25 तक तत्पश्चात पंचमी

दिनांक - 12 नवम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - मृगशिरा सुबह 07:33 तक तत्पश्चात आर्द्रा
योग - सिद्ध रात्रि 10:04 तक तत्पश्चात साध्य
राहु काल - सुबह 09:37 से 11:00 तक
सूर्योदय - 06:51
सूर्यास्त - 05:56
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:08 से 05:59 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 12 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃कार्यार्थी भजते लोकं यावत्कार्यं न सिद्ध्यति।
उत्तीर्णे च परे पारे नौकायाः किं प्रयोजनम्
।।

लोग स्वार्थसिद्ध होने तक ही आपका आश्रय लेते हैं,,स्वार्थसिद्धि के पश्चात् लोग वैसे ही आपको छोड़ देते हैं जैसे नदी पार कर लेने के बाद नाव को।।

🔆 यावत् भवतां सम्बन्धः कार्येणास्ति तावदेव जनाः सम्बन्धं स्थापयन्ति अनन्तरं त्यजन्ति च यथा नद्याः पारं गत्वा नौका त्यज्यते।

#Subhashitam