संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 11 नवम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - तृतीया रात्रि 08:17 तक तत्पश्चात चतुर्थी

दिनांक - 11 नवम्बर 2022

दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - मृगशिरा पूर्ण रात्रि तक
योग - शिव रात्रि 09:30 तक तत्पश्चात सिद्ध
राहु काल - सुबह 11:00 से 12:24 तक
सूर्योदय - 06:50
सूर्यास्त - 05:57
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:07 से 05:59 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 11 नवम्बर 2022, शक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://m.youtube.com/watch?v=3pmoasubNlA
🍃जराजीर्णानि रूपाणि रोगार्तानी वपूंषि च।
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मद:
।।

क्षेमेन्द्र:(दर्पदलन 4.63)

जरा से जीर्ण रूपों को, रोग से क्षीण शरीरों को और काल से ग्रस्त आयु को देखकर किसे अभिमान हो सकता है।

🔆 वृद्धावस्थाकारणेन जर्जरिभूतानि अङ्गानि रोगेभ्यः नष्टान् शरीरान् मृत्युना ग्रस्तं आयु दृष्ट्वा को वा अभिमानं कुर्यात् अर्थात् अभिमानं केनापि कदापि न कर्तव्यमेव।

#Subhashitam
______ जलेन स्नासि त्वम्।
Anonymous Quiz
44%
कियत्
24%
कियता
14%
कति
18%
कतिभिः
अहम् अद्य सार्धचतुर्वादने जागरितवान् ।
= मैं आज ४:३० बजे जागा ।

प्रातः पञ्चवादनात् पूर्वमेव सहसा
उच्चशब्दः अभवत् विद्युत् च गतवती ।
= सवेरे ०५ बजे के पूर्व ही अचानक
जोर की आवाज हुई और बिजली चली गयी ।

सद्यः एव पुनः सौदामिनी आगच्छत् चपला ।
= शीघ्र ही फिर से आई बिजली ।

परन्तु इदं वारं तु महारवः (महा+आरवः) जातः ।
=पर इस बार बहुत जोर की आवाज हुई ।

तदा अशनिः पुनः गतवान् ।
= तब बिजली फिर से गयी ।

तदनन्तरं पुनः इदानीन्तनं न आगच्छत् ।
=उसके बाद फिर अब तक नहीं आई ।

सः रवः विद्युत्परिवर्तकस्य (परिणामित्रस्य) आसीत् ।
= वह आवाज बिजली के ट्रान्सफर्मर (विद्युत्परिवर्तक) की थी ।

भ्रात्रीयः अपि अवदत् यत् अति उच्चनिनादः आसीत् ।
= भतीजे ने भी बताया कि बहुत जोर की ध्वनि थी ।

न जाने चञ्चला अधुना कदा आगच्छेत् ?
= नहीं जानता बिजली अब कब आयेगी ?


सः कं स्मरति?
=वह किसको याद कर रहा है?

त्वम् ईशं न स्मरसि वा?
=क्या तुम ईश्वर को याद नहीं करते ?

अहं गतकालं स्मरामि।
=मैं बीते समय को याद कर रहा हूँ।

#vakyabhyas