संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🍃दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः


🔆 यः जनः दूरे स्थित्वापि मनसि भवति सः सदा समीपस्थः एव किन्तु यः पार्श्वे स्थित्वापि मनसि न तिष्ठति सः एव दूरस्थः।

जो ह्रदय में विद्यमान है वह दूर रहते हुए भी समीप है लेकिन जो हृदय के समीप नहीं है वह पास रहते हुए भी दूर है।

One who is far away is actually not, when one is seated in one’s mind. One who is not in heart, is far away, even when beside.

📍 चाणक्यनीतिदर्पणः । १४।९॥ #Subhashitam
Live stream scheduled for
१) गुरुः शिष्ये स्नेहं करोति ।
= गुरु शिष्य पर स्नेह करता है ।

२) कृष्णस्य तस्यां कन्यायां स्नेहः अस्ति ।
= कृष्ण का उस कन्या से स्नेह है ।

३) रामः रमायाम् आसक्तः अस्ति ।
= राम रमा पर आसक्त है ।

४)तद् गुरोः शिष्येषु मानः अस्ति ।
= उस गुरु का शिष्यों में आदर है ।

५) सः बुद्धिमान् पठने संलग्नः अस्ति ।
= वह बुद्धिमान् पढाई में संलग्न है ।

६) कृष्णः वेदे दक्षः पटुः च अस्ति ।
= कृष्ण वेद में निपुण और चतुर है ।

७) अहं क्रीडायां दक्षः अस्मि ।
= मैं खेल में कुशल हूँ ।

८)नृपः दुर्बले सरं क्षिपति ।
= राजा दुर्बल पर बाण फेकता है ।

९) सेनापतिः मृगे बाणं मुञ्चति ।
= सेनापति मृग पर बाण छोडता है ।

१०) मम सत्ये धर्मे च विश्वासः अस्ति ।
= मेरा सत्य और धर्म पर विश्वास है ।


सः सम्प्रति गच्छति।
=वह अभी जा रहा।

त्वं कदा गच्छसि?
=तुम कब जा रहे हो?

अहम् अद्य न गच्छामि।
=मैं आज नहीं जा रहा हूं।

सः आदिनं भजति।
=वह दिनभर भजन करता है।

त्वं कदा भजसि?
=तुम कब भजन करते हो?

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓09 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा शाम 05:16 तक तत्पश्चात द्वितीया

दिनांक - 09 नवम्बर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - कृतिका 10 नवम्बर प्रातः 01:39 तक तत्पश्चात रोहिणी
योग - वरीयान रात्रि 09:18 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:23 से 01:47 तक
सूर्योदय - 06:49
सूर्यास्त - 05:58
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:06 से 05:58 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓09 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/sWzaPmHYpnY
🍃स जीवति गुणा यस्य यस्य धर्म स जीवति।
गुण धर्म विहीनस्य जीवितं निष्प्रयोजनम्
।।

जिसमे गुण हैं, धर्म है, वही व्यक्ति जीवित है, जिसमें गुण और धर्म नहीं हैं ऐसे मनुष्य का जीवन व्यर्थ है।

🔆 यस्मिन् गुणाः वर्तन्ते यश्च धर्माचरणं करोति स एव जीवति।
यस्मिन् गुणधर्माः न स्युः तस्य जीवनं निरर्थकमस्ति।

#Subhashitam