संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अद्य वृष्टिः अभूत्/भवति।
(आज बरसात हुई/हो रही है।)

शुक्रवासरस्य रात्रौ वृष्टिः अभवत्।
(शुक्रवार की रात में वर्षा हुई थी)

तदा किञ्चित् झञ्झावातः अपि आसीत्।
(तब थोड़ी आंधी भी थी)

अद्यापि वृष्टेः प्रारम्भे वेगेन वातवहनम् अभूत्।
(आज भी वर्षा के शुरुआत में तेजी से हवा बही)

परन्तु वृष्टिः अभूत् सततम्।
(लेकिन बरसात लगातार हुई)

वातः च शीघ्रमेव शान्तः अभूत्।
(और हवा जल्दी ही शान्त हो गयी)

इदानीं विद्युत् अपि अस्ति।
(अभी बिजली भी है)

सम्यक् अस्ति।
(अच्छा है।।)


का किं पश्यति?
= कौन किसको देख रही है?

त्वं तु पुष्पाणि पश्यसि?
=तुम तो फूलों को देख रही हो।

अहं वनिकां पश्यामि।
=मैं वाटिका देख रही हूं।


सः न धावति।
= वह नहीं दौड़ता है।

त्वं नित्यं प्रातः किमर्थं धावसि?
= तुम प्रतिदिन सवेरे क्यों दौड़ते हो?

अहं तु सायम् अपि धावामि।
= मैं तो शाम के समय भी दौड़ता हूँ।

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰सिक्खगुरवः
🗓 08 नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (सिक्खगुरूणां जीवनविषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - पूर्णिमा शाम 04:31 तक तत्पश्चात प्रतिपदा

दिनांक - 08 नवम्बर 2022

दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - भरणी रात्रि 01:39 तक तत्पश्चात कृतिका
योग - व्यतिपात रात्रि 09:46 तक तत्पश्चात वरीयान
राहु काल - अपरान्ह 03:11 से 04:34 तक
सूर्योदय - 06:48
सूर्यास्त - 05:58
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:57 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰सिक्खगुरवः
🗓 08 नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (सिक्खगुरूणां जीवनविषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - द्वितीयोऽध्यायः
#gita
Live stream scheduled for