संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Kiraataarjuneeyam (Mahakavi Bharavi)

नहि प्रियं वक्तुमिच्छन्ति मृषा हितैषिणः

Nahi priyam vaktumichchhanti mrishaa hitaishinah

Those who mean well for others do not want to please them by false praise.


ननु वक्तृविशेष नि:स्पृहा गुणगृह्या वचने विपश्चितः

Nanu vaktrivishesha ni:sprihaa gunagrihyaa vachane vipashchitah

The wise are indifferent as to who uttered the words, they judge the words by their inherent quality.


निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः

Nivasanti paraakramaashrayaa na vishaadena samam samriddhayah

Abundance (affluence) co-exists with valour not with melancholy or absence of enthusiasm.


सहसा विदधीत न क्रियामविवेक: परमापदां पदम्।
वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

Sahasaa vidadheeta na kriyaamavivekah paramaapadaam padam
Vrinute hi vimrishyakaarinam gunalubdhaah swayameva sampadah


Do not embark on an endeavour on the spur of the moment without analysing its pros and cons. The absence of discrimination is the cause of great misfortune. Fortune, ever greedy for good qualities in men, embraces those who engage themselves in an endeavour after consultations and discussions with men of knowledge.


स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः
विधिहेतुर्हेतुरागसां विनिपातोऽपि समुन्नतेस्समः

Sprihaneeya gunairmahaatmabhih charite vartmani yachchhataam manah
Vidhiheturaheturaagasaam vinipaato’pi samunnateh samah


For those who follow in the footsteps of great men possessing highly desirable qualities, even a downfall on account of fate and not involving wrong doings is equal to rising higher in status.


यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः

Yasho’dhigantum sukhalipsayaa vaa manushyasamkhyaamativartitum vaa
Nirutsukaanaamabhiyogabhaajaam samutsukevaankamupaiti siddhih


Achievement, it seems, is enthusiastic to sit on the lap of those who engage themselves diligently in an endeavour without caring for fame, happiness or rise in popularity.


किं वावसादकर आत्मवताम्

Kimivaavasaadakara aatmavataam

There is nothing which will tire out or disturb the mind of high-minded persons.


प्रेम पश्यति भयानपदेऽपि

Prema pashyati bhayaanapade’pi

Love sees cause for fear even in the most unlikely places.


उपनतमवधीरयन्त्यभव्याः

Upanatamavadheerayantyabhavyaah

Unlucky persons disregard ( do not care about) what is already at hand.


शरदम्बुधरच्छाया जत्वर्यो यौवनश्रियः
आपातरम्याः विषयाः पर्यन्तपरितापिनः

Sharadambudharachchhaayaa jatwaryo yauvanashriyah
Aapaataramyaah vishayaah paryanta paritaapinah


Youth is fleeting like the clouds of autumn. The pleasures of the senses are sweet in the beginning but yield bitter results in the end.


तदा रम्याण्यरम्याणि प्रियः शल्यं तदासवः ।
तदेकाकी सबंधुस्सन् इष्टेन रहितो यदा ॥

Tadaa ramyaanyaramyaani priyah shalyam tadaasavah
Tadekaakee sabandhuh sannishtena rahito yadaa


when one’s loved one is absent, beautiful things seem ugly, what one likes including one’s own life becomes a pain, one feels lonely even in the midst of one’s relatives.


जीयन्तां दुर्जया देहे रिपवश्च्क्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः॥

Jeeyantaam durjayaa dehe ripavashchakshuraadayah
Jiteshu nanu loko’yam teshu kritsnastwayaa jitah


The enemies resident in the body, namely the sense organs like the eyes, which are difficult to control, should be conquered. Once they are conquered, it is as good as the whole world has been conquered by you.


तावदाश्रयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥

Taavadaashreeyate lakshmyaa taavadasya sthiram yashah
Purushastaavadevaasau yaavanmaanaanna heeyate


One can accumulate wealth, one’s fame remains stable and one is considered a man of substance only so long as one commands the respect of society.


प्रकृत्यमित्रा हि सतामसाधवः

Prakrityamitraa hi sataamasaadhavah

Evil men are natural enemies of the good ones.
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - चतुर्दशी रात्रि 09:55 तक तत्पश्चात अमावस्या

दिनांक - 10 मई 2021
दिन - सोमवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - अश्विनी रात्रि 08:26 तक तत्पश्चात भरणी
योग - आयुष्मान् रात्रि 09:40 तक तत्पश्चात सौभाग्य
राहुकाल - सुबह 07:41 से सुबह 09:19 तक
सूर्योदय - 06:04
सूर्यास्त - 19:06
दिशाशूल - पूर्व दिशा में
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
88.4 KB
१०.५ आकाशवाणी संस्कृत
https://youtu.be/XO35bCPO59Q
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। पञ्चदशः सर्गः ।।

🍃 तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्प त्रिदशेश्वरद्विपम्।
विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥३२॥

तमेव हत्वा सबलं सवान्धवं विरावणं रावणमुग्रपौरुपम्।
स्वर्लोकमागच्छ गतज्वरविरं सुरेन्द्रगुप्तं गतदोपकल्मषम् ॥३३॥

👉 🚩॥ इति पञ्चदशः सर्गः॥

⚜️ भावार्थ - और कहा, हे प्रभु ! इस उद्दण्ड, बड़े तेजस्वी, अहंकारी, देवताओं के शत्रु, लोकों को रुलाने वाले, साधु तपस्वियों को सताने वाले और भयदाता रावण का नाश कीजिये। उस लोकों को रुलाने वाले और उग्र पुरुषार्थी रावण को बंधु, वान्धव तथा सेना सहित मार कर और संसार के दुःख को दूर कर इन्द्र पालित तथा पाप एवं दोषशून्य स्वर्ग में पधारिये ।।३२।।३३।।

👉 🚩बालकाण्ड का पन्द्रहवाँ सर्ग समाप्त हुआ।

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - ०६ , देवता - वरुण

🍃 तदित्समानमाशाते वेनन्ता न प्र युच्छतः धृतव्रताय दाशुषे.. (६)

⚜️ भावार्थ - मित्र और वरुण हव्य देने वाले यजमान पर प्रसन्न होकर हमारे द्वारा दिया हुआ साधारण हवि स्वीकार कर लेते हैं। वे कभी भी उसका त्याग नहीं करते। (६)

#Rgveda
प्रतिदिनं संस्कृतं
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
समय: - 12 Noon to 12.30

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum

क्षम्यताम् अन्यकार्यस्य कारणात् अद्य विलम्ब: जात: | अद्य द्वादशवादने कथापठनं भविष्यति |
चाणक्य नीति ⚔️
✒️त्रयोदश अध्याय

♦️श्लोक:-१५

अनवस्थितकायस्य न जने न वने सुखम्।
जनो दहति संसर्गाद् वनं संगविवर्जनात।।१५।।

♦️भावार्थ --अव्यवस्थित कर्म करने वाले व्यक्ति को न तो जनसमाज में सुख मिलता है और न वन में। जनसमाज में मनुष्यों का संसर्ग उसे जलाता है और वन में एकाकी रहने के कारण वह दुखी रहता है, पीड़ित होता है।।

#Chanakya
ओ३म्

१३८. संस्कृत वाक्याभ्यासः

कन्या-विद्यालये सामान्य ज्ञान स्पर्धा चलति।
= कन्या विद्यालय में सामान्य ज्ञान स्पर्धा चल रही है।

अस्माकं राष्ट्रपतिः कः अस्ति ?
= हमारे राष्ट्रपति कौन हैं ?

कुहू हस्तम् उपरि करोति।
= कुहू हाथ ऊपर करती है।

आम्, कुहू उत्तरं देहि।
= हाँ, कुहू उत्तर दो।

कुहू – सम्प्रति अस्माकं राष्ट्रपतिः श्री रामनाथ कोविंद अस्ति।
=कुहू – इस समय हमारे राष्ट्रपति श्री रामनाथ कोविंद हैं।

अस्माकं प्रधानमन्त्री कः अस्ति ?
= हमारे प्रधानमन्त्री कौन हैं ?

आयुषी हस्तम् उपरि कृतवती।
= आयुषी ने हाथ ऊपर किया।

आम्, आयुषी उत्तरं देहि।
हाँ, आयुषी उत्तर दो।

आयुषी – अधुना अस्माकं प्रधानमन्त्री श्री नरेन्द्र मोदी महोदयः अस्ति।
= आयुषी – इस समय हमारे प्रधानमन्त्री श्री नरेन्द्र मोदी हैं।

अधुना शिक्षणमंत्री कः अस्ति ?
इस समय शिक्षणमंत्री कौन है ?

अहं वदामि ….. अहं वदामि ….. अहं जानामि।
= मैं बोलती हूँ …… मैं बोलती हूँ ….. मैं जानती हूँ।

शान्तिः ….. कोलाहलः मास्तु।
=शान्ति ….. कोलाहल नहीं करेंगे।

आम् सुरेखा वद = हाँ सुरेखा बोलो।

सुरेखा – श्री रमेश पोखरियाल अस्माकं शिक्षणमंत्री अस्ति।
=सुरेखा – श्री रमेश पोखरियाल हमारे शिक्षा मंत्री हैं।

सा संस्कृत भाषायाः सम्वर्धनार्थम् उत्तमं कार्यं करोति।
= वह संस्कृत भाषा के संवर्धन के लिए अच्छा काम कर रही हैं।

ओ३म्

१३९. संस्कृत वाक्याभ्यासः

शुभं शुभं सर्वदा शुभम्।
भवतु भवतु सर्वत्र शुभम्।

आगतं नव-काल-क्षणम्।
ख्रीस्तीनां वर्षम् आरब्धम्।

चैत्रप्रतिपदायां नवसम्वत्सर।
मा विस्मर भोः मा विस्मर।

उत्साहेन यज्ञकर्म कृतम्।
सर्वेषां मङ्गलम् अभ्यर्थितम्।

प्रतिक्षणम् आनन्दिताः वयम्।
उत्सवप्रियाः जनाः वयम्।

ओ३म्

१४०. संस्कृत वाक्याभ्यासः

अद्य नूतना लेखनी प्राप्ता।
= आज नई पेन मिली।

लेखन्या किं अलिखत्?
= पेन से क्या लिखा ?

सर्वप्रथमं गायत्री-मन्त्रं लिखितवान्।
= सबसे पहले गायत्री मन्त्र लिखा।

लेखनी कुत्र अस्ति ? दर्शयतु।
= पेन कहाँ है ? दिखाईये।

लेखनीं मम भार्यायै अददाम्।
= पेन तो मेरी पत्नी को दे दी।

सा किं करिष्यति ?
= वह क्या करेगी ?

सा भजनानि लिखति।
= वह भजन लिखती है।

सा सूक्तीः लिखति।
= वह सूक्तियाँ लिखती है।

सुवचनानि लिखति।
= सुवचन लिखती है।

सा यत्किमपि पठति तद्…
= वह कुछ भी पढ़ती है वो…

टिप्पणीपुस्तिकायां लिखति।
= नोटबुक में लिखती है।

ओ3म्

141. संस्कृत वाक्याभ्यासः

लाली – तव पुत्रः कस्यां कक्षायां पठति ?
= तुम्हारा बेटा कौनसी कक्षा में पढ़ता है ?

ऋचा – मम पुत्रः सप्तम्यां कक्षायां पठति।
= मेरा बेटा सातवीं कक्षा में पढ़ता है।

ऋचा – तव पुत्रः ….. ?
= तुम्हारा बेटा ….. ?

लाली – मम पुत्रः अपि सप्तम्याम् एव।
= मेरा बेटा भी सातवीं में ही।

लाली – तव पुत्रः ध्यानपूर्वकं पठति वा ?
= तुम्हारा बेटा ध्यान से पढता है क्या ?

ऋचा – आम्, सः तु पठन-समये पठति।
= वह तो पढ़ने के समय पढ़ता है।

ऋचा – क्रीड़ाकाले क्रीड़ति/(खेलति)।
= खेल के समय खेलता है।

लाली – मम पुत्रः तु न पठति।
= मेरा बेटा तो नहीं पढ़ता है।

लाली – सर्वदा चलभाष-यन्त्रेण क्रीड़ति।
= हमेशा मोबाइल से खेलता रहता है।

लाली – हे सखी, अहं किं करवाणि ?
= हे सखी मैं क्या करूँ ?

ओ3म्

142. संस्कृत वाक्याभ्यासः

अद्य सर्वे उत्थाय मौनं धारयन्तु।
= आज सभी खड़े होकर मौन धारण करें।

अस्माकं वीराः वीरगतिं प्राप्तवन्तः।
= हमारे वीर शहीद हुए हैं।

राष्ट्र-रक्षार्थम् ते प्राणानाम् आहुतिम् अददुः।
= राष्ट्र की रक्षा के लिए उन्होंने प्राणों की आहुति दी है।

ते वन्दनीयाः सैनिकाः आसन्।
= वे वंदनीय सैनिक थे।

सैनिकानां परिवारजनाः शोकमग्नाः सन्ति ।
= सैनिकों के परिवार जन शोकमग्न हैं।

वयमपि शोकाकुलाः स्मः।
= हम भी शोकाकुल हैं।

अस्माकं सैनिकाः राष्ट्रस्य रत्नाः सन्ति।
= हमारे सैनिक देश के रत्न हैं।

राष्ट्रस्य रक्षार्थम् अस्माभिः किमपि करणीयम्।
= राष्ट्र की रक्षा के लिये हमें भी कुछ करना चाहिये।

किं करवाम ? किं कर्तुम् शक्नुमः ?
= क्या करें ? क्या कर सकते हैं ?

#Vakyabhyas
ll वन्दे मातरम् ll

जवाहरलाल नेहरुः उक्तवान् … आलसः एव मनुष्याणां महान् रिपुः इति l

म. गान्धिः उक्तवान् …. सदा शत्रोपरि अपि प्रेमं करोतु l

अधुना कथयतु , कस्य शृणुयाम् ? गान्धिः महोदयस्य वा नेहरुः महोदयस्य ?
😂😆😂😜🤣😂

#hasya
🚩🚩श्रीमद्भगवद्गीता अध्याय 7 श्लोक 06
‌Bhagvad Gita Chapter 7 Verse 06
🚩🚩


*‌*एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥**
‌ 

‌ It is the womb of all being; for I am He by Whom the worlds were created and shall be dissolved.
‌ 


‌ अपरा और परा -- इन दोनों प्रकृतियोंके संयोगसे ही सम्पूर्ण प्राणी उत्पन्न होते हैं, ऐसा तुम समझो। मैं सम्पूर्ण जगत् का प्रभव तथा प्रलय हूँ।

🕉️______________________🕉️
Audio
१०.५ सांयकाल आकाशवाणी
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
 हिमन्द बिश्वशर्मा असममुख्यमन्त्री - अद्य शपथारोहणम्। 




    नवदिल्ली> असमराज्यस्य नूतनमुख्यमन्त्रिरूपेण भा ज पा नेता हिमन्द बिश्वशर्मा अद्य सत्यशपथं करोति। गतदिने गुहावत्यामायोजिते भा ज पा दलस्य विधानसभासदस्यानामुपवेशने सः नेतृरूपेण चितः। 

  इदानींतनमुख्यमन्त्री सर्बानन्दसोनोवालः उपवेशने हिमन्दस्य नाम निरदिशत्।

~ संप्रति वार्ता
Shishupaalavadham (Maagha kavi)


महीयांसः प्रकृत्या मितभषिणः

Maheeyamsah prakrityaa mitabhaashinah

Great men, by nature, do not talk much (they limit their speech to the essentials only)


संपदा सुस्थिरंमन्यो भवति स्वल्पयाऽपि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥

Sampadaa susthirammanyo bhavati swalpayaa’pi yah
Kritakrityo vidhirmanye na vardhayati tasya taam


In the case of one who is satisfied with a little wealth, even Fate (vidhih) thinks it has done its job and does not increase his wealth. (One should have enough ambition if he wants to accumulate lot of wealth and should not be content with what he has)


मा जीवन् यः परावज्ञादु:खदग्धोऽपि जीवति

Maa jeevan yah paraavajnaadukhadagdho’pi jeevati

One who lives, even after one has been scorched by the humiliation showered on him by others, is as good as dead.


सामान्याधिकरणं हि तेजस्तिमिरयोः कुतः

Saamaanyaadhikaranam hi tejastimirayo kutah?

Where is comparison between light and darkness ? There is no comparison at all.


आरभ्यन्तेऽल्पमेवाऽज्ञाः कामं व्यग्रा भवन्ति च
महारंभाः कृतधियः तिष्ठन्ति च निराकुला:

Aarabhante’lpamevaa’jjnaah kaamam vyagraa bhavanti cha
Mahaarambhaah kritadhiyastishthanti cha niraakulaah


Fools start an undertaking in a small way and they struggle to complete it. Great men start in a big way and accomplish the task remaining unruffled in spite of its magnitude.


उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमादतः

Upaayamaasthitasyaapi nashyantyarthaah pramaadatah

The undertakings of those who are careless and negligent never bear fruit though they have used proper means.


अयथाबलमारंभो निदानं क्षयसम्पदः

Ayathaabalamaarambho nidaanam kshayasampadah

Embarking on something which is beyond one’s capacity or strength is one of the causes for diminution in one’s wealth


बृहत्सहायाः कार्यान्तं क्षोदीयानपि गच्छति

Brihatsahaayah kaaryaantam kshodeeyanapi gachchhati

Even small people can get their work done with the help of the big people


क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः

Kshane Kshane yannavataamupaiti tadeva roopam ramaneeyataayaah

Beauty is that which takes on a new form every minute (so that the one who looks at it is never tired or bored)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - अमावस्या रात्रि 12:29 तक तत्पश्चात प्रतिपदा

दिनांक - 11 मई 2021
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - कृष्ण
नक्षत्र - भरणी रात्रि 11:31 तक तत्पश्चात कृत्तिका
योग - सौभाग्य रात्रि 10:43 तक तत्पश्चात शोभन
राहुकाल - शाम 03:52 से शाम 05:30 तक
सूर्योदय - 06:03
सूर्यास्त - 19:06
दिशाशूल - उत्तर दिशा में
https://youtu.be/SdYBbzEKCd0
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Sanskrit-0655-0700
११.५ आकाशवाणी संस्कृत