संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वादप्रतिवादः जालवाणिज्यम्
🗓 06 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(online क्रयविक्रयणं सम्यक् उत न अस्मिन् विषये वादप्रतिवादं कर्तास्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी शाम 04:28 तक तत्पश्चात चतुर्दशी


दिनांक - 06 नवम्बर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - रेवती रात्रि 12:04 तक तत्पश्चात अश्विनी
योग - वज्र रात्रि 11:50 तक तत्पश्चात सिद्धि
राहु काल - शाम 04:35 से 05:59 तक
सूर्योदय - 06:47
सूर्यास्त - 05:59
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:56 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वादप्रतिवादः जालवाणिज्यम्
🗓 06 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(online क्रयविक्रयणं सम्यक् उत न अस्मिन् विषये वादप्रतिवादं कर्तास्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अधमा धनमिच्छन्ति, धनमानौ च मध्यमाः।
उत्तमा मानमिच्छन्ति, मानो हि महतां धनम्

-चाणक्यनीतिः 8.1

Lesser people desire wealth.
Common people desire wealth as well as respect. However, great people desire only respect.
Respect by itself is considered as wealth by great people.

🔆 अधमजनाः धनमेव वाञ्छन्ति मध्यमजनाः धनं मानञ्च वाञ्छन्ति परन्तु श्रेष्ठजनाः मानमेव वाञ्छन्ति ते मानमेव धनरूपेण परिगणयन्ति।

#Subhashitam
१) सः मनुष्यः एतस्मै ब्राह्मणाय धनं यच्छति।
= वह मानव इस ब्राह्मण को धन देता है।

२)सः सज्जनः तस्मै बालकाय पुस्तकं यच्छति।
= वह सज्जन उस बालक को पुस्तक देता है।

३)सः पिता पुत्राय मोदकं यच्छति।
= वह पिता पुत्र को लड्डू देता है।

४) सः गुरुः कस्मै शिष्याय फलं यच्छति?
= वह गुरु किस शिष्य को फल देता है?

५) सः गुरुः एतस्मै शिष्याय फलं यच्छति।
= वह गुरु इस शिष्य को फल देता है।

६) तस्मै गुरवे नमः।
= उस गुरु को नमस्कार।

७) एतस्मै शिष्याय स्वस्ति।
= इस शिष्य को आशीर्वाद।

८) कस्मै बालकाय फलं रोचते?
=किस बालक को फल अच्छा लगता है?

९) पुत्राय मोदकं रोचते।
=पुत्र को लड्डू अच्छा लगता है।

१०) गुरुः सर्वेभ्यः शिष्येभ्यः फलं यच्छति।
= गुरु सभी शिष्यों को फल देता है।


अहं किं लिखेयम्?
(मुझे क्या लिखना चाहिए?)

अहं किं पठेयम्?
(मुझे क्या पढ़ना चाहिए?)

अहं कुत्र गच्छेयम्?
(मुझे कहां जाना चाहिए?)

अहं कुत्र वसेयम्?
(मुझे कहां रहना चाहिए?)

अहं कदा खादेयम्?
(मुझे कब खाना चाहिए?)

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वन्यजीवविवरणम्
🗓 07 नवम्बर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचन वन्यजीवस्य पूर्णं विवरणं वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_