संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अधः दत्तेषु अनीयर् प्रत्ययस्य समानार्थकः प्रत्ययः कः वर्तते।
Anonymous Quiz
10%
ल्युट्
73%
तव्यत्
15%
ल्यप्
2%
क्तिन्
।। लुट् लकारः।।

मेरी माता कल घर में रहेगी।
•मम माता श्व: गृहे भविता।

कल मेरे भाई और पिता की छुट्टी रहेगी।
•श्व:मम भ्रातु: पितु:च अवकाश: भविता।

वे दोनों भी कल यही रहेंगे।
•तौ अपि श्व: अत्रैव भवितारौ।

कल सब लोग घर में रहेंगे यहां मत आना।
•श्व: सर्वे जना: गृहे भवितार: अत्र मा आगच्छतु।

कल तुम इस समय पर कहां रहोगे?
•श्व: त्वम् अस्मिन् समये कुत्र भवितासि?

कल तुम दोनों कहां रहोगे?
•श्व: युवां कुत्र भवितास्थ:?

कल तुम सब किस जगह पर रहोगे?
•श्व: यूयं कस्मिन् स्थाने भवितास्थ?

कल मैं यही रहूंगा।
•श्व: अहम् अत्रैव भवितास्मि।

कल हम दोनों शाम के समय घर में रहेंगे।
•श्व: आवां सायं -काले गृहे भवितास्व:।


१. कल क्या होगा?
श्व: किं भविता?

२.कल नाटक कहां होगा?
श्व: नाटकं कुत्र भविता?

३.कल नाटक कब होगा?
श्व: नाटकं कदा भविता?

४.कल नाटक कितने बजे होगा?
श्व: नाटकं कति वादने भविता?

५.कल अवकाश क्यों होगा?
श्व: अवकाश: किमर्थं भविता?

६.कल कहानी कहां से शुरू होगी?
श्व: कथा कुत: आरम्भा भविता?

७.आज कार्यक्रम नहीं हुआ अतः कल भी नहीं होगा।
अद्य कार्यक्रम: न अभूत् अतः श्व: अपि न भविता।

#vakyabhyas
॥ आदित्यस्तोत्रम् ॥


एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।
स मे भवतु सुप्रीतो पद्महस्तो दिवाकरः ॥१॥

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥२॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टकं तु विभावसुः ॥३॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकम् ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥४॥

द्वादशादित्यनामानि प्रातः काले पठेन्नरः ।
दुःखप्रणाशनं चैव सर्वदुःख च नश्यति ॥५॥

दुद्रूकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम् ॥६॥

यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदन्नरः ।
सौख्यमायुः तथारोग्यं लभते मोक्षमेव च ॥७॥


---भविष्योत्तरपुराणात्
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वादप्रतिवादः जालवाणिज्यम्
🗓 06 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(online क्रयविक्रयणं सम्यक् उत न अस्मिन् विषये वादप्रतिवादं कर्तास्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी शाम 04:28 तक तत्पश्चात चतुर्दशी


दिनांक - 06 नवम्बर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - रेवती रात्रि 12:04 तक तत्पश्चात अश्विनी
योग - वज्र रात्रि 11:50 तक तत्पश्चात सिद्धि
राहु काल - शाम 04:35 से 05:59 तक
सूर्योदय - 06:47
सूर्यास्त - 05:59
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:05 से 05:56 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 वादप्रतिवादः जालवाणिज्यम्
🗓 06 नवम्बर 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(online क्रयविक्रयणं सम्यक् उत न अस्मिन् विषये वादप्रतिवादं कर्तास्मः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अधमा धनमिच्छन्ति, धनमानौ च मध्यमाः।
उत्तमा मानमिच्छन्ति, मानो हि महतां धनम्

-चाणक्यनीतिः 8.1

Lesser people desire wealth.
Common people desire wealth as well as respect. However, great people desire only respect.
Respect by itself is considered as wealth by great people.

🔆 अधमजनाः धनमेव वाञ्छन्ति मध्यमजनाः धनं मानञ्च वाञ्छन्ति परन्तु श्रेष्ठजनाः मानमेव वाञ्छन्ति ते मानमेव धनरूपेण परिगणयन्ति।

#Subhashitam