संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃कृतस्य करणं नास्ति मृतस्य मरणं तथा।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम्


जो किया जा चुका है,उसे (उसी समय, स्थान व प्रकार) पुनः नहीं किया जा सकता। जो मृत हो, उसे पुनः नहीं मारा जा सकता। जो बीत गया हो, उसके लिए सोच-विचार करना व्यर्थ है, ऐसा शास्त्रज्ञाताओं का मत है।

🔆 यत् कार्यं केनापि कृतं तत् पुनः तथैव न कर्तुं शक्नोति कोऽपि यथा मृतस्य मारणमपि अशक्यं तथैव गतस्य समयस्य विषये चिन्तयन् शोको न कर्तव्यः इति विवेकिनः वदन्ति।

#Subhashitam
१-छदिषः वृष्टिजलं स्यन्दते।
=छत से वर्षा का जल चू रहा है।

२-सिंहं पश्यन् सः कम्पते।
=शेर को देखकर वह काँपता है।

३-तरुशाखायां फलं लम्बते ।
=पेड़ की डाल पर फल लटकता है।

४-पुरुषः कस्मात् लज्जते?
=पुरुष किससे लजाता है?

५-साधुः सुखं लभते।
=सज्जन सुख पाता है।


१)बुभुक्षायां सत्यां शिशुः क्रन्दति ।
= भूँख होने पर शिशु रोता है ।

२)तं कथय सः न क्रन्दतु ।
= उसको कहो वह न रोये ।

३)अम्बां न प्राप्य बालः अति अक्रन्दत् ।
= माँ को न पाकर बच्चा बहुत रोया ।

४)भवान् न क्रन्देत् ।
= आपको नहीं रोना चाहिये ।

५)क्रीडनकं देहि नोचेत् बालः क्रन्दिष्यति ।
= खिलौना दे दो नहीं तो बच्चा रोयेगा ।

🌷वीराङ्गनाभिः न क्रन्द्यते ।🌷
= वीराङ्गनाओं के द्वारा नहीं रोया जाता ।


••स्कन्धः = कन्धा ••
स्कन्धौ अति शक्तौ भवतः ।
= कन्धे बहुत मजबूत होते हैं ।
श्रमिकः स्कन्धेन काष्ठं वहति ।
= मजदूर कन्धे से लकड़ी ढोता है ।

••वक्षस्थलम् = छाती••
वक्षस्थलस्य अन्तः वामतः हृदयं वसति ।
= छाती के अन्दर बांयी ओर हृदय रहता है ।

••हस्तः = हांथ••
~अहं दक्षिण-हस्तेन निघसं खादामि ।
= मैं दाएँ हांथ से आहार खाता हूँ ।
~लेखन्या च लिखामि ।
और लेखनी से लिखता हूँ ।

~वामहस्तेन चलभाषं चालयामि ।
= बाएँ हांथ से दूरवाणी चलाता हूँ ।

#vakyabhyas
Live stream scheduled for
प्रीतिः सर्वदा लज्जायुक्त मनुष्येण सह कुरु
कारणं श्वः वक्ष्यामि अद्य संकोचं जायते मया 🙈

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 05 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी शाम 05:06 तक तत्पश्चात त्रयोदशी

दिनांक - 05 नवम्बर 2022
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - उत्तरभाद्रपद रात्रि 11:56 तक तत्पश्चात रेवती
योग - हर्षण रात्रि 01:23 तक तत्पश्चात वज्र
राहु काल - सुबह 09:35 से 10:59 तक
सूर्योदय - 06:47
सूर्यास्त - 05:59
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:04 से 05:56 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 05 नवम्बर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃दुराचारो हि पुरुषो लोके भवति निन्दितः।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च
।।४.१५७।।

दुष्टाचरण करने वाला मनुष्य लोक में निन्दित होता है।वह निरन्तर दुःख भोगने वाला,रोगी और अल्पायु भी होता है।

🔆 यो मनुष्यो लोके दुराचरणङ्करोति स सर्वैः निन्दितः भवति सदा च क्लेशभोगी स्यात् आधिव्याधिभिः गृहीतः अल्पवयसि एव म्रियते।

मनुस्मृतिः

#Subhashitam