संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃विदेशेषु धनं विद्या व्यसनेषु धनं मति: ।
परलोके धनं धर्म शीलं सर्वत्र वै धनम्


विदेश में विद्या धन है, संकट में बुद्धि धन है, परलोक में धर्म धन है और शील सर्वत्र ही धन है ।

🔆 विदेशे विद्या एव धनम् अस्ति क्लेशसमये विवेकः एव धनं भवति परलोक सत्कार्याणि एव धनम् एवमेव शीलं सर्वत्र धनं भवति।

#Subhashitam
❁हिक्का आगता खलु !
= हिचकी आगयी न ।

❁मातः ! एतदर्थमेव वदामि मुहुर्मुहुः ।
= माँ ! इसीलिये बताता हूँ बार-बार ।

❁परन्तु भवती मन्यते हि न मम कथनम् ।
= लेकिन आप मेरा कहना मानती ही नहीं हैं ।

❁एकदा पुनः वदामि --
= एकबार फिर बता रहा हूँ--

❁भोजनात् चत्वारिंशत्कलापूर्वं जलं पानीयम् ।
= खाने से ४० मिनट पहले पानी पीना चाहिये ।

❁अनेन भोजनमध्ये पिपासा न भवति ।
= इससे भोजन के बीच में प्यास नहीं होती है ।

❁नैव च जलाल्पता हि भवति ।
=और न ही पानी की कमी ही होती है।

••अस्तु सुत ! पुनः न विस्मरिष्यामि ।
= ठीक है पुत्र ! फिरसे न भूलूँगी ।

❁प्रतिवारम् इदमेव कथयति भवति ।
= हरबार यही कहती हैं आप ।

❁जलं न पातव्यं खादन् अतः वदामि ।
= पानी नहीं पीना खाते हुए इसलिये बताता हूँ ।


१)चूर्णकुन्तलः = घुँघराले
❁बालकस्य केशाः चूर्णकुन्तलाः सन्ति ।
= बच्चे के बाल घुँघराले हैं ।

२)निर्लेखनम् = तराशना
❁सः हीरकं निर्लिखति ।
= वह हीरा तराशता है ।

३)चोलकः = कवच
❁त्वं तु चोलकं धारितवान् ।
= तुमने तो कवच पहन लिया ।

४)वधत्रम् = आयुध
❁आम् ! यतः तस्य हस्ते वधत्रम् अस्ति ।
= हाँ ! क्योंकि उसके हाँथ में आयुध है ।

५)काण्डपटः-टी = परदा, कनात
❁तत्र काण्डपटः सज्जीक्रियते ।
= वहाँ कनात सजाया जा रहा है ।

#vakyabhyas
🕉️ श्री हनुमते नमः। जयश्रीराम 🙏🌹

🌹रामाष्टकम्🌹

कृतार्तदेववन्दनं दिनेशवंशनन्दनम्।सुशोभिभालचन्दनं नमामि राममीश्वरम्।१!!
🔸
आर्तदेवताः यं वन्दितवत्यः यः सूर्यवंशम् आनन्नयिता यस्य च मस्तके चन्दनं सुशोभितम् अस्ति तं परमेश्वरं नमामि अहम्!!१


मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्।
महाधनुर्विदारकं नमामि राममीश्वरम्।२!!
🔸
यज्ञसम्पन्नकर्ता पाषाणरूपिण्याः अहल्यायाः कष्टनिवारकस्य श्रीमहादेवस्य च महाचापभञ्जकः अस्ति तं परमेश्वरं श्रीरामम् अहं नमामि।२!!

स्वतातवाक्यकारिणं तपोवने विहारिणम्।
करे सुचापधारिणं नमामि राममीश्वरम्।३!!
🔸
यः स्वपितुः वचनपालकः तपोवने विचरणकर्ता कराभ्यां च धनुर्धारी अस्ति तं परमेश्वरम् अहं श्रीरामं नमामि।३!!


कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्।
प्रविद्धकीशनायकं नमामि राममीश्वरम्।४!!
🔸
यः मायाकुरङ्गे सरम् अमुञ्चत् जटायोः मोक्षम् अकरोत् कपिराजबालीं च विद्धं कृतवान् आसीत् तं परमेश्वरं श्रीरामम् अहं नमस्करोमि!!४!!

प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्।
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्।५!!
🔸
यः कपिभिः सह मैत्रीं कृतवान् जलधौ सेतुबन्धनम् अकरोत् रावणकुलस्य विनाशं कृतवान् तं परमेश्वरं श्रीरामचन्द्रं नमस्करोमि।५!!


विदीनदेवहर्पणं कपीप्सितार्थवर्पणम्‌।
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्।६!!
🔸
यः अतीव दीनदेवानां मोदकः कपीच्छितकामनानां पूर्णकर्ता निजबान्धवानां च शोकशान्तिकर्ता अस्ति तं परमेश्वरं श्रीरामं नमामि अहम्।६!!

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणनम्।
कृतास्तमोहलक्षणं नमामि राममीश्वरम्!७!
🔸
यः अरिमुक्तराज्यस्य पालकः प्रजाजनस्य भीतिभक्षकः मोहात् च निवृत्तिकर्ता अस्ति तं परमेश्वरं श्रीरामं नमस्करोमि अहम्।७!!

हताखिलाचलाभरं स्वधामनीतनागरम्।
जगत्तमोदिवाकरं नमामि राममीश्वरम्।८!!
🔸
यः अखिलधरायाः भारं हृतवान् यः सकलपुरनिवासिनां निजधामं नीतवान् यः च जगद्रूपिणः तमसे सूर्यरूपेण अस्ति तं परमेश्वरं श्रीरामं नमाम्यहम्।८!!

इदं समाहितात्मना नरो रघूत्तमाष्टकम्।
पठन्निरन्तरं भयं भवोद्भवं न विन्दते।९!!
🔸
यः पुरुषः एतत् रामाष्टकम् एकाग्रचित्तेन सततं पठति सः विश्वजनितभीतिं न लभते।९!!

इति परमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम्।

जयतु संस्कृतम्|| जयतु भारतम्||
अस्यां स्थितौ भवन्तः किं गीतं गास्यन्ति

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰ग्रहणम्
🗓 3 नवम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (सुर्यग्रहणस्य चन्द्रग्रहणस्य वा विषये चर्चा भविता। ग्रहणस्य विषये मतं दुर्मतं वैज्ञानिकं कारणं च वदन्तु।)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
https://youtu.be/Vx1I7dOMAeg
अद्यतनी संलापशाला

#samlapshala
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - दशमी शाम 07:30 तक तत्पश्चात एकादशी

दिनांक - 03 नवम्बर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - शतभिषा रात्रि 12:49 तक तत्पश्चात पूर्वभाद्रपद
योग - वृद्धि सुबह 07:50 तक तत्पश्चात ध्रुव
राहु काल - दोपहर 01:47 से 03:12 तक
सूर्योदय - 06:46
सूर्यास्त - 06:01
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:04 से 05:55 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰ग्रहणम्
🗓 3 नवम्बर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (सुर्यग्रहणस्य चन्द्रग्रहणस्य वा विषये चर्चा भविता। ग्रहणस्य विषये मतं दुर्मतं वैज्ञानिकं कारणं च वदन्तु।)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/M89f8e4uHR4
🍃हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः।
प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत

उपदेशशतकम्

राज्य का हरण करने वाले एवं घमंडी दुर्योधन का निग्रह करने के लिए सक्षम ऐसे पाण्डव भी वन गए। इससे सीखना चाहिए कि धीर मनुष्य को सदा योग्य काल की प्रतीक्षा करनी चाहिए।

🔆 राज्यस्य हरणकर्तारं सुयोधनं यद्यपि पराजेतुं पाण्डवाः शक्ताः आसन् तथापि ते वनगमनमेव चितवन्तः यतः धीराः योग्यसमयस्यैव प्रतीक्षां कुर्वन्ति।

#Subhashitam
१-)शिष्यः गुरोः ज्ञानं प्राप्नोति ।
=शिष्य गुरू से ज्ञान पाता है ।

२-)भवान् आपणात् वस्तूनि प्राप्नोतु ।
=आप दुकान से सामान प्राप्त करें ।

३-)बालकः मातुः संस्कारं प्राप्नोत् ।
=बालक माता से संस्कार पाया ।

४-)अयं कूपात् तोयं प्राप्नुयात् ।
=इसे कुआँ से जल पाना चाहिये ।

५-)सा धेनोः दुग्धं प्राप्स्यति ।
=वह गाय से दूध पायेगी ।

🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩
🌻~ कर्मवाच्य ~🌻

६-)मया पत्रिका प्राप्यते ।
=मेरे द्वारा पत्रिका पायी जाती है ।

७-)त्वया पुस्तकं प्राप्यते ।
=तुम्हारे द्वारा किताब पाया जाता है ।

८-)एतया शाटिका प्राप्यते ।
=इसके द्वारा साड़ी पायी जाती है ।

९-)तेन पत्रं प्राप्यते ।
=उसके द्वारा पत्र पाया जाता है ।

१०-) भवता/भवत्या विश्रामः कदा प्राप्यते?
= आपके द्वारा विश्राम कब पाया जाता है?


बालकः हसति।
सः अपि हसति।

रमा हसति।
बालिका हसति।

कश्चित् हसति
=कोई हस रहा है।

कश्चित् बालकः हसति
=कोई बालक हस रहा है।

काचित् हसति
=कोई हस रही है।

काचित् बालिका हसति
=कोई बच्ची हस रही है।

#vakyabhyas
Samskrita Bharati, Andhra Pradesh- Vidvatparishat and Shri Mallinatha Soori Vidvatparishat are inviting you to a scheduled Zoom meeting.

Topic: अखिलभारतीया वैयाकरणी विदुषीणां शास्त्रार्थगोष्ठी
Date & Time: 03 November 2022 05:00 PM (IST)
Join Zoom Meeting
https://us06web.zoom.us/j/87818144632?pwd=M1dscVNIV3VpbXo4STQ5ZkI1ZHpIUT09

Meeting ID: 878 1814 4632
Passcode: SKT123