संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
धेन्वां _______ देवताः वसन्ति।
Anonymous Quiz
30%
सर्वे
4%
सर्वः
54%
सर्वाः
12%
सर्वाणि
एक नृपः तज्जलस्य अन्वेषणे आसीत् यस्य पानेन मनुजः मृत्युञ्जयः भवति । बहुदिनपर्यन्तं जगति भ्रमणात् अनन्तरं अन्ते सः तत् स्थानं प्राप्तवान् यत्र पीयूषम् आसीत् ।
= एक राजा उस जल की तलाश में था, जिसे पीने से मानव अमर हो जाते हैं.!
काफी दिनों तक दुनियाँ में भटकने के पश्चात आखिरकार उस ने वह जगह पा ही ली, जहाँ अमृत था ।

तस्य पुरतः एव अमृतजलं प्रवहति स्म । सः अञ्जल्याम् अमृतं स्वीकृत्य पातुम् अवनतः एव आसीत् तदैव अकस्मात् एकः वृद्धजनः यः तस्याः गुहायाः अन्तः आसीनः आसीत् उच्चैः अवदत् तिष्ठ ! मा कुरु त्रुटिम् इमाम् ।
= उसके सामने ही अमृत जल बह रहा था, वह अंजलि में अमृत को लेकर पीने के लिए झुका ही था कि तभी एक बुढा व्यक्ति जो उस गुफा के भीतर बैठा था, जोर से बोला, रुक जा, यह भूल मत करना...!

महद्दुर्गतेः अवस्थायाम् आसीत् सः प्रलयः।
= बड़ी दुर्गति की अवस्था में था वह बुढा !

नृपः न्यगदत् त्वं रोधकः कः असि?
= राजा ने कहा, ‘तू रोकने वाला कौन...?’

वृद्धः प्रत्युत्तरितवान् अहं सुधागवेषणे आसन् इयं च गुहा मयापि लब्धा। अहम् एतत् अमृतं पीतवान्।
= बुढे ने उत्तर दिया, ..मैं अमृत की तलाश में था और यह गुफा मुझे भी मिल गई थी !, मैंने यह अमृत पी लिया !

इदानीम् अहं मर्तुं न शक्नोमि परन्तु अहम् अधुना मृत्युम् ईहे। ईक्षस्व मम स्थितिम् अन्धो जातः अस्मि। पादौ गलितौ स्तः। पश्य साम्प्रतं चीत्करोमि अहम् । चीत्कारं करोमि यत् कश्चिद् हन्तुं माम्। परं अहं हन्तुम् अपि न शक्ये।
= अब मैं मर नहीं सकता, पर मैं अब मरना चाहता हूँ... ! देख लो मेरी हालत...अंधा हो गया हूँ, पैर गल गए हैं, *देखो...अब मैं चिल्ला रहा हूँ...चीख रहा हूँ...कि कोई मुझे मार डाले, लेकिन मुझे मारा भी नहीं जा सकता !

सम्प्रति प्रार्थये अहं परमात्मानं यत् प्रभो! मह्यं मृत्युं यच्छतु।
= अब प्रार्थना कर रहा हूँ परमात्मा से कि प्रभु मुझे मौत दे !

भूपः शान्तः गुहायाः बहिः प्रत्यागतः। पीयूषं पातुं विना हि।
= राजा चुपचाप गुफा से बाहर वापस लौट आया, बिना अमृत पिए !

राजा बोधितवान् आसीत् यत् जीवनस्य आनन्दः तदानीन्तनं भवति यदातनं वयं तम् आनन्दं भोक्तुं योग्यस्थित्यां भवामः।
= राजा समझ चुका था कि जीवन का आनन्द उस समय तक ही रहता है, जब तक हम उस आनन्द को भोगने की स्थिति में होते हैं!

अतः आरोग्यं पातु।
यावत् जीवनं मिलितम् अस्ति तस्य जीवनस्य परिपूर्णम् आनन्दयतु।
= इसलिए स्वास्थ्य की रक्षा कीजिये !
जितना जीवन मिला है,उस जीवन का भरपूर आनन्द लीजिये !

सर्वदा एव मोदताम्
हमेशा खुश रहिये

#vakyabhyas
Live stream scheduled for
छात्रस्य प्रतिक्रिया 👆🏻😂
यदा आवाशीयविद्यालये छात्रस्य पितरौ ग्रीष्मावकाशस्य समये छात्रं स्वीकर्तुं आगच्छतः।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰प्रश्नमञ्जूषा
🗓01st नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भिन्नेषु विषयेषु प्रश्नान् पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी रात्रि 11:04 तक तत्पश्चात नवमी

दिनांक - 01 नवम्बर 2022

दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - उत्तराषाढ़ा प्रातः 04:15 तक तत्पश्चात श्रवण
योग - शूल दोपहर 01:15 तक तत्पश्चात गण्ड
राहु काल - दोपहर 03:12 से 04:37 तक
सूर्योदय - 06:44
सूर्यास्त - 06:02
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:03 से 05:54 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰प्रश्नमञ्जूषा
🗓01st नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भिन्नेषु विषयेषु प्रश्नान् पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/kBu_M5FyUa4
🍃प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते ।
वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे

(पद्मपुराण, सृष्टिखण्ड ५१/१२८)

🔅प्राचीं प्रति आस्यं कृत्वा भोजनेन मनुष्यस्य आयुः एधते। उदीचीं प्रति आननं कृत्वा निघसखादनेन आयुः धनं च वर्धेते। प्रतीचीं प्रति मुखं कृत्वा आहारग्रहणेन मानवः रोगी भवति। दक्षिणां प्रति वक्त्रं कृत्वा भोजनेन मनुजः प्रेतत्वं लभते।

पूर्व की ओर मुख करके भोजन करने से मनुष्य की आयु बढ़ती है, उत्तर की ओर मुख करके भोजन करने से आयु तथा धन की प्राप्ति होती है, पश्चिम की ओर मुख करके भोजन करने से मनुष्य रोगी होता है तथा दक्षिण की ओर मुख करके भोजन करने से प्रेतत्व की प्राप्ति होती है।"

#subhashitam
कस्मिन् वाच्ये रूपाणि प्रथमपुरुषस्य एकवचने एव चलन्ति।
Anonymous Quiz
30%
कर्तृवाच्ये
25%
कर्मवाच्ये
45%
भाववाच्ये
अधुना कुसुमाकरः ऋतुः प्रचलति ।
= अभी वसंत ऋतु चल रही है ।

अस्मिन् ऋतौ प्रकृतिः नूतना भवति ।
= इस ऋतु में प्रकृति नई हो जाती है ।

वृक्षेषु कोपलपत्राणि विकसन्ति ।
= पेड़ों पर कोपल पत्तियाँ विकसित होती हैं ।

एवं पत्रेषु विशेषः औषधीयगुणः वर्तते ।
= इस प्रकार की पत्तियों में विशेष औषध के गुण होते हैं ।

चैत्रमासे निम्बपत्राणि खादितव्यानि ।
= चैत्र माह में नीम की पत्तियां खानी चाहिए ।

कथ्यते नवरात्रे तु अवश्यमेव खादितव्यानि ।
= कहा जाता है नवरात्रि में जरूर खाना चाहिए ।

पत्रैः सह मरीचिका अपि मेलनीया ।
= पत्तियों के साथ मरिच भी मिलानी चाहिए ।

सप्त निम्बपत्राणि पञ्चगुलिकाः च मरीचिकायाः ।
= सात नीम की पत्तियां और पांच गोलियां मरिच की ।

एतेषां चर्वणं अथवा पेषणं कृत्वा गुलिकारूपेण सेवनं कर्तव्यम् ।
= इनको चबाकर या पीसकर गोलीरूप में सेवन करना चाहिये ।

एतेन ज्वरादयः ग्रीष्मरोगाः न उद्भवन्ति ।
= इससे द्वारा बुखार आदि गर्मी के रोग नहीं उत्पन्न होते ।

निम्बपत्रमरीचिकासेवनेन रोगप्रतिरोधकक्षमता वर्धते ।
= नीम की पत्तियों और मरिच के सेवन से रोगप्रतिरोधकक्षमता बढ़ती है ।


भवान् मया सह वार्ताः करोति ।
= आप मेरे साथ बात करते हैं ।

भवन्तम् अहं नमामि ।
= आपको मैं नमस्कार करता हूं ।

अहं भवता संस्कृतवार्ताः करोमि ।
= मैं आपसे संस्कृत में बातें करता हूं ।

भवते मया सह संस्कृतसम्भाषणं रोचते ।
= आपको मेरे साथ संस्कृत में बोलना अच्छा लगता है ।

भवतः अहं संस्कृतज्ञानं शिक्षे ।
= आपसे मैं संस्कृत का ज्ञान सीखता हूं ।

भवतः कृपा ममोपरि सदैव भवेत् ।
= आपकी दया मेरे ऊपर सदैव रहे ।

भवति स्नेहभावः अतीव अस्ति ।
= आप में प्रेमभाव बहुत है ।

#vakyabhyas
संस्कृतं परमावश्यकं कथम् ?
संस्कृतस्य पठनं लेखनं वदनं
च कथम् अपरिहार्यम् ?

मानवजीवनाय किं किम् अपरिहार्यम् ?
कथ्यते---रोटिकाः....वस्त्राणि...भवनम्...?
नैव .. नैव ।
पशवे तु केवलं चारा हि पर्याप्तम् ।
वस्त्रभवनादिकं तु भवतु न वा । ते तु वने
अपि भ्रमन्ति वसन्ति च ।
परन्तु तेषामपि जीवनम् अस्ति एव ।

मानवजीवनाय स्वास्थ्यं महत्वपूर्णं भवति ।
कथितमस्ति - शरीरमाद्यं खलु धर्मसाधनम्।
अर्थात् सर्वप्रथमं शरीरस्य स्वास्थ्यरक्षणम्
आवश्यकं भवति । यतः शरीराय शरीरेण चैव
सर्वं भवति । यदि देहं हि वृथा तर्हि किमपि
कार्यं न सम्भवम् । अधुना प्रश्नः आयाति यत्
स्वास्थ्यं कथं प्राप्यताम् ? स्वास्थ्यप्राप्त्यै आयु-
र्वेदः पठनीयः । अायुर्वेदः संस्कृतभाषया
लिखितः अस्ति । अधुना भवान् कथयिष्यति
अहं संस्कृतं न जानामि । चेत् संस्कृतस्य
वार्ता आगता हि ।

मानवः जीवेषु श्रेष्ठतमः अस्ति । तस्य पार्श्वे
ज्ञानं भवति । तत् ज्ञानं हि तं श्रेष्ठतां शिक्षयति ।
मानवजीवनाय स्वास्थ्यवत् धर्मज्ञानं संस्कृति-
ज्ञानं भक्तिज्ञानम् आध्यात्मज्ञानम् आचरण-
ज्ञानं तत् च सर्वज्ञानं मूलरूपेण संस्कृते हि
निहितम् अस्ति येषां विना मानवः पशुवत् हि
मन्यते यत् च मानवजीवनाय परमावश्यकम्
अस्ति । अत एव ''संस्कृतमेव जीवनम्'' इति
अस्माभिः कथ्यते ।

यदि भवान् संस्कृतं ज्ञास्यति तर्हि स्वास्थ्य-
रक्षणं कथं क्रियते इति ज्ञास्यति । अस्माकं-
संस्कृतिः कास्ति तां ज्ञास्यति । कः अधर्मः
धर्मः च कः ? एतं ज्ञास्यति । एतत्सर्वेषां ज्ञानं
हि मानवजीवनम् अस्ति । एतेषां पालनं हि
मानवजीवनम् अस्ति । संस्कृतं पठित्वा हि
अस्माकं समुन्नतिः भवितुं शक्नोति ।
अस्माकं सर्वाङ्गीण-विकासः संस्कृतेन एव
सम्भवः अस्ति ।
एतदर्थम्-एव
''संस्कृतमेव अस्माकं जीवनम् अस्ति''
इति सगर्वं कथयामः । वन्देमातरम् ॥
आभासीयसम्भाषणवर्गः
1 November - 10th November 8:00 – 9:30 pm
पत्राचारद्वारा संस्कृतम्
(हिन्दीमाध्यमम्)
पत्राचारछात्राणां कृते
शिक्षकः - श्रीशिवनाथः

Google Meet joining info
Video call link: https://meet.google.com/wnz-ndmj-mbj
संस्कृत संवादः । Sanskrit Samvadah pinned «आभासीयसम्भाषणवर्गः 1 November - 10th November 8:00 – 9:30 pm पत्राचारद्वारा संस्कृतम् (हिन्दीमाध्यमम्) पत्राचारछात्राणां कृते शिक्षकः - श्रीशिवनाथः Google Meet joining info Video call link: https://meet.google.com/wnz-ndmj-mbj»