संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰एकतादिवसः
🗓31th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (वल्लभभाई पटेलवर्यस्य जीवनम् एकता दिवसः च)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी रात्रि 01:11 तक तत्पश्चात अष्टमी

दिनांक - 31 अक्टूबर 2022
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा प्रातः 05:48 तक तत्पश्चात उत्तराषाढ़ा
योग - धृति शाम 04:13 तक तत्पश्चात शूल
राहु काल - सुबह 08:09 से 09:33 तक
सूर्योदय - 06:44
सूर्यास्त - 06:02
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:02 से 05:53 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰एकतादिवसः
🗓31th अक्टूबर 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (वल्लभभाई पटेलवर्यस्य जीवनम् एकता दिवसः च)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
संस्कृतभारती
#samlapshala

ह्यस्तनीया संलापशाला
🍃अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः।
स्वार्थमभ्युद्धरेत्प्राज्ञः स्वार्थभ्रंशो हि मूर्खता

पञ्चतन्त्र-काकोलूकीय - २३७

बुद्धिमान् पुरुष अपमान स्वीकार करके तथा मान की परवाह न कर अपना कार्य सिद्ध करे क्योंकि अपने कार्य की हानि करना मूर्खता है ॥

🔆बुद्धिमान् पुरुषः अपमानं सहित्वा मानस्य अपेक्षाम् अकृत्वा च कार्यसिद्धये प्रयतितव्यं यतोहि कार्यस्य हानिः मूर्खता भवति।

#Subhashitam
धेन्वां _______ देवताः वसन्ति।
Anonymous Quiz
30%
सर्वे
4%
सर्वः
54%
सर्वाः
12%
सर्वाणि
एक नृपः तज्जलस्य अन्वेषणे आसीत् यस्य पानेन मनुजः मृत्युञ्जयः भवति । बहुदिनपर्यन्तं जगति भ्रमणात् अनन्तरं अन्ते सः तत् स्थानं प्राप्तवान् यत्र पीयूषम् आसीत् ।
= एक राजा उस जल की तलाश में था, जिसे पीने से मानव अमर हो जाते हैं.!
काफी दिनों तक दुनियाँ में भटकने के पश्चात आखिरकार उस ने वह जगह पा ही ली, जहाँ अमृत था ।

तस्य पुरतः एव अमृतजलं प्रवहति स्म । सः अञ्जल्याम् अमृतं स्वीकृत्य पातुम् अवनतः एव आसीत् तदैव अकस्मात् एकः वृद्धजनः यः तस्याः गुहायाः अन्तः आसीनः आसीत् उच्चैः अवदत् तिष्ठ ! मा कुरु त्रुटिम् इमाम् ।
= उसके सामने ही अमृत जल बह रहा था, वह अंजलि में अमृत को लेकर पीने के लिए झुका ही था कि तभी एक बुढा व्यक्ति जो उस गुफा के भीतर बैठा था, जोर से बोला, रुक जा, यह भूल मत करना...!

महद्दुर्गतेः अवस्थायाम् आसीत् सः प्रलयः।
= बड़ी दुर्गति की अवस्था में था वह बुढा !

नृपः न्यगदत् त्वं रोधकः कः असि?
= राजा ने कहा, ‘तू रोकने वाला कौन...?’

वृद्धः प्रत्युत्तरितवान् अहं सुधागवेषणे आसन् इयं च गुहा मयापि लब्धा। अहम् एतत् अमृतं पीतवान्।
= बुढे ने उत्तर दिया, ..मैं अमृत की तलाश में था और यह गुफा मुझे भी मिल गई थी !, मैंने यह अमृत पी लिया !

इदानीम् अहं मर्तुं न शक्नोमि परन्तु अहम् अधुना मृत्युम् ईहे। ईक्षस्व मम स्थितिम् अन्धो जातः अस्मि। पादौ गलितौ स्तः। पश्य साम्प्रतं चीत्करोमि अहम् । चीत्कारं करोमि यत् कश्चिद् हन्तुं माम्। परं अहं हन्तुम् अपि न शक्ये।
= अब मैं मर नहीं सकता, पर मैं अब मरना चाहता हूँ... ! देख लो मेरी हालत...अंधा हो गया हूँ, पैर गल गए हैं, *देखो...अब मैं चिल्ला रहा हूँ...चीख रहा हूँ...कि कोई मुझे मार डाले, लेकिन मुझे मारा भी नहीं जा सकता !

सम्प्रति प्रार्थये अहं परमात्मानं यत् प्रभो! मह्यं मृत्युं यच्छतु।
= अब प्रार्थना कर रहा हूँ परमात्मा से कि प्रभु मुझे मौत दे !

भूपः शान्तः गुहायाः बहिः प्रत्यागतः। पीयूषं पातुं विना हि।
= राजा चुपचाप गुफा से बाहर वापस लौट आया, बिना अमृत पिए !

राजा बोधितवान् आसीत् यत् जीवनस्य आनन्दः तदानीन्तनं भवति यदातनं वयं तम् आनन्दं भोक्तुं योग्यस्थित्यां भवामः।
= राजा समझ चुका था कि जीवन का आनन्द उस समय तक ही रहता है, जब तक हम उस आनन्द को भोगने की स्थिति में होते हैं!

अतः आरोग्यं पातु।
यावत् जीवनं मिलितम् अस्ति तस्य जीवनस्य परिपूर्णम् आनन्दयतु।
= इसलिए स्वास्थ्य की रक्षा कीजिये !
जितना जीवन मिला है,उस जीवन का भरपूर आनन्द लीजिये !

सर्वदा एव मोदताम्
हमेशा खुश रहिये

#vakyabhyas
Live stream scheduled for
छात्रस्य प्रतिक्रिया 👆🏻😂
यदा आवाशीयविद्यालये छात्रस्य पितरौ ग्रीष्मावकाशस्य समये छात्रं स्वीकर्तुं आगच्छतः।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰प्रश्नमञ्जूषा
🗓01st नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भिन्नेषु विषयेषु प्रश्नान् पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी रात्रि 11:04 तक तत्पश्चात नवमी

दिनांक - 01 नवम्बर 2022

दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - उत्तराषाढ़ा प्रातः 04:15 तक तत्पश्चात श्रवण
योग - शूल दोपहर 01:15 तक तत्पश्चात गण्ड
राहु काल - दोपहर 03:12 से 04:37 तक
सूर्योदय - 06:44
सूर्यास्त - 06:02
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:03 से 05:54 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰प्रश्नमञ्जूषा
🗓01st नवम्बर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भिन्नेषु विषयेषु प्रश्नान् पृच्छन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/kBu_M5FyUa4