संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🍃भावमिच्छति सर्वस्य नाभावे कुरुते मनः।
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः
।।

जो सब का कल्याण चाहता है,किसी के अकल्याण की वार्ता मन में भी नहीं लाता,जो सत्यवादी,कोमल और जितेन्द्रिय है,वह उत्तम पुरुष माना गया है।

🔅यः सर्वेषां कल्याणम् इच्छति कस्यापि क्लेशोत्पादनाय यस्य मनः न वर्तते यः सत्यवादी मृदुस्वभावस्य जितेन्द्रियः च वर्तते स उत्तमः पुरुषः वर्तते।

उद्योगपर्व - महाभारतम्

#Subhashitam
भवतयपि दीपावल्याश्शुभकामना भवन्तु।
कस्मिन् शब्दे सन्धिदोषः वर्तते।
Anonymous Quiz
64%
भवतयपि
27%
दीपावल्याश्शुभकामनाः
9%
शुभकामना भवन्तु
माता ~ चल पुत्र ! त्वं भोजनं कुरु ।
= बेटा चलो तुम भोजन करो ।
~ अद्य अति विलम्बः जातः ।
= आज बहुत देर हो गई ।

पुत्रः ~ न मातः ! अद्य न ।
= नहीं माँ आज नहीं ।

माता ~ किं करोषि ?
= क्या कर रहे हो ?

पुत्रः ~ पठामि।
= पढ़ रहा हूँ ।

माता ~ त्वं खादितवान् न कथम् ?
= तुमने खाया क्यों नहीं ?

पुत्रः ~ अम्ब ! बुभुक्षा नास्ति इदानीम् अतः ।
= माँ ! भूँख नहीं है अभी इसलिये ।

माता ~ किमर्थम् ? किमपि अखादः ?
= किसलिये ? कुछ खाये हो ?

पुत्रः ~ न ! ह्यः एव बुभुक्षा नासीत् मातः !
= नहीं ! कल ही भूँख न थी माँ !
~ तथापि प्रातः सायं च अखादम् ।
= फिरभी सवेरे और शाम के समय खाया था ।
~ प्रातः तु द्विगुणं खादितवान् ।
= सवेरे तो दोगुना खा लिया था ।

माता ~ किमपि तु खादितव्यम् ।
= कुछ तो खाना चाहिये ।

पुत्रः ~ न न ! अद्य किमपि नैव ।
= नहीं , नहीं ! आज कुछ नहीं ।

~ परन्तु पेयाहारं स्वीकरिष्यामि ।
= लेकिन पेय-आहार लूँगा ।

माता ~ पेयाहारः कः ?
= कौन सा पेय आहार ?

पुत्र ~ दालं पास्यामि ।
= दाल पियूँगा ।
~ तक्रं पास्यामि ।
= मट्ठा पियूँगा
~ दुग्धं पास्यामि ।
= दूध पियूँगा

माता ~ त्रीणि एव सद्यः आनयानि ?
= तीनों ही तुरन्त लाऊँ ?

पुत्र ~ न मातः ! एकैकशः ।
= नहीं माँ ! एक-एक करके ।

~ अधुनैव दालं पास्यामि ।
= अभी दाल पियूँगा ।

~ मध्याह्ने तक्रं पास्यामि ।
= देपहर में मट्ठा पियूँगा

~ रात्रौ दुग्धं पास्यामि ।
= रात में दूध पियूँगा ।

#vakyabhyas
Live stream scheduled for
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया दोपहर 12:45 तक तत्पश्चात तृतीया

दिनांक - 27 अक्टूबर 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - कार्तिक
पक्ष - शुक्ल
नक्षत्र - विशाखा दोपहर 12:11 तक तत्पश्चात अनुराधा
योग - आयुष्मान सुबह 07:27 तक तत्पश्चात सौभाग्य
राहु काल - दोपहर 01:49 से 03:14 तक
सूर्योदय - 06:42
सूर्यास्त - 06:05
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:01 से 05:51 तक
निशिता मुहूर्त - रात्रि 11:58 से 12:49 तक
व्रत पर्व विवरण -
विशेष - द्वितीया को बृहती (छोटा बैंगन या कटेहरी) खाना निषिद्ध है। तृतीया को परवल खाना शत्रुओं की वृद्धि करने वाला है।
(ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://m.youtube.com/watch?v=T0vjRBFHUXQ
🍃सत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्
।।

सत्य से ही ईश्वर की प्राप्ति होती है, सत्य से ही धन-धान्य मिलता है, सत्य ही सभी सुखों का मूल है, सत्य से बढ़कर और कोई वस्तु नहीं है जिसका आश्रय लिया जाए।

(वाल्मीकि रामायण 2.109.13)

🔅सत्यम् एव ईश्वरः वर्तते समृद्धिः अपि सत्यमेव अनुसरति सत्यस्य उपरि सर्वाणि सुखानि आश्रितानि भवन्ति सत्यात् श्रेष्ठतरं वस्तु किमपि नास्ति यत् आश्रयणीयम्।

#Subhashitam
अन्यस्मिन् दिवसे एतस्य कृते कः शब्दः वर्तते।
Anonymous Quiz
7%
प्रपरह्यः
64%
परेद्युः
17%
प्रपरश्वः
11%
ह्यः
🌴चैत्रमासः शुक्लपक्षे प्रतिपदायाः नवसम्वत्सरः आरभते ।
= चैत्र मास के शुक्ल पक्ष में प्रतिपदा से नया संवत्सर शुरू होता है ।

🌴अस्मिन् सप्ताहे शनिवासरतः द्वि-अप्रैलतः एकोनाशीत्यधिकद्विसहस्रतमः सम्वत्सरः अारभते ।
= इस सप्ताह में शनिवार २ अप्रैल से २०७९वाँ संवत्सर शुरू हो रहा है ।

🌴यदा वसन्तर्तौ प्रकृतिः भूषति -
= जब वसन्त ऋतु में प्रकृति सजती है ,

🌴वृक्षपादपेषु नवपत्रपुष्पाणि विकसन्ति -
= पेड़-पौधों पर नये पत्ते और फूल खिलते हैं,

🌴तदा वयं नववर्षम् आचरामः ।
= तब हम नया वर्ष मनाते हैं ।

🌴कुविचारान् विहाय सुविचारैः सह वयमपि नूतनाः भवाम ।
= कुविचारों को छोड़कर अच्छे विचारों के साथ हम भी नये हों ।


🌹अयं नवसम्वत्सरः भवद्भ्यः शुभकरः भूयात् ।
= यह नया वर्ष आप सब के लिये मंगल करने वाला होवे ॥

🌻 असूय् (ईर्ष्या/द्रोह करना) 🌻
〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️

१-दुर्जनः सुखीजनेभ्यः असूयति ।
= दुर्जन सुखी लोगों से ईर्ष्या करता है ।

२-भवती कस्मैचित् असूयतु ।
= आप किसी से ईर्ष्या न कीजिए ।

३-कंसः श्रीकृष्णाय असूयत् ।
= कंस ने कृष्ण जी से द्रोह किया था ।

४-कश्चित् आत्मीयेभ्यः असूयेत् ।
= किसी को अपनों से द्रोह नहीं करना चाहिये ।

५-सः कस्मैचित् न असूयिष्यति ।
= वह किसी से द्रोह नहीं करेगा ।
🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴🌴

(( कर्मवाच्य ))
६-मया दुर्जनाय असूय्यते ।
= मेरे द्वारा दुर्जन से ईर्ष्या की जाती है।

७-किं त्वया तस्मै असूय्यते ?
= क्या तुम्हारे द्वारा उससे ईर्ष्या की जाती है।

८-तेन मह्यम् असूय्यते ।
= उसके द्वारा मुझसे ईर्ष्या की जाती है।

९-तया पुत्र्यै असूय्यते ।
= उसके द्वारा पुत्री से ईर्ष्या की जाती है।

१०- केनचिदपि कस्मैचित् न असूय्यताम् ।
= किसी के द्वारा किसी से भी ईर्ष्या न की जाए।

#vakyabhyas
🚩जय सत्य सनातन 🚩
🚩आज की हिन्दी तिथि 🚩

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - तृतीया सुबह 10:33 तक तत्पश्चात चतुर्थी

⛅️ दिनांक - 28 अक्टूबर 2022
⛅️ दिन - शुक्रवार
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - हेमंत
⛅️ मास - कार्तिक
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा सुबह 10:42 तक तत्पश्चात जेष्ठा
⛅️ योग - शोभन रात्रि 01:30 तक तत्पश्चात अतिगण्ड
⛅️ राहु काल - सुबह 10:58 से 12:49 तक
⛅️ सर्योदय - 06:42
⛅️ सर्यास्त - 06:04
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ बराह्ममुहूर्त - प्रातः 05:01 से 05:52 तक