संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी शाम 06:02 तक तत्पश्चात त्रयोदशी

दिनांक - 22 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी दोपहर 01:50 तक तत्पश्चात उत्तराफाल्गुनी
योग - ब्रह्म शाम 05:13 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:32 से 10:58 तक
सूर्योदय - 06:39
सूर्यास्त - 06:09
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:59 से 05:49 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
वार्ता: संस्कृत में समाचार | News in Sanskrit - YouTube
https://m.youtube.com/watch?v=i5ReW32q3Ko

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃ध्वान्तं दिवाकरस्येव शीतं चित्ररुचेरिव।
भैषज्यदायिनो देहाद् रोगित्वं प्रपलायते||

🔅यथा सूर्यस्य किरणैः अन्धकारः नष्टः भवति अग्निना शीतं नष्टं भवति च तथैव यः पीडितेभ्यः भेषजस्य (औषधस्य) दानं करोति तस्य शरीरात् रोगः पलायते| सः रोगी न भवति |

जिस प्रकार सूर्य से अन्धकार और अग्नि से शीत दूर भागता है उसी प्रकार औषधदान करने वाले मनुष्य में शरीर से रोगीपना दूर भागता है ।

#Subhashitam
कस्य शब्दस्य सम्बोधनम् असमीचीनम् अस्ति।
Anonymous Quiz
43%
माता - मातः
30%
अम्बा - अम्बे
3%
दुर्गा - दुर्गे
25%
जननी - जननि
वयं वर्णैः खेलामः ।
=हम सब रंगो से खेल रहे हैं ।

परस्परं वर्णं लेपयामः ।
= एक दूसरे को रंग लपेट रहे हैं ।

कश्चित् कस्यचित् कपोलयोः लेपयति ।
=कोई किसी के गालों पर लगा रहा हैं ।

तु कश्चित् कस्यचित् आमुखं हि रञ्जयति ।
= तो कोई किसी का पूरा मुँह ही रँग रहा है ।

बालकाः प्रक्षेपकेन सर्वान् रञ्जयन्ति ।
= बच्चे पिचकारी से सबको रंग रहे हैं ।

केचन तु करकेन उदञ्चनेन च वर्णैः स्नापयन्ति ।
= कोई कोई तो लोटे और बाल्टी से रंगो से नहला रहे हैं ।

सर्वे वर्णोत्सवे अतीव आनन्दिताः सन्ति ।
= सभी रंगोत्सव में बहुत आनन्दित हैं ।

देहं होलीवर्णेषु मनः च प्रमवर्णे निमज्जयताम् ।
= शरीर होली के रंगों में और मन प्रेम के रंगों डूब जाए ।

सर्वेभ्यः स्नेहपूर्णाः मङ्गलकामनाः ।
= सबके लिये प्रेमपूर्ण शुभकामनाएँ ।

कः अस्ति।
= कौन है।

भवान् कम् पश्यति।
= आप किसको देखते हैं।

भवान् केन मिलति।
= आप किससे मिलते हैं।

भवान् कस्मै पयः ददाति।
= आप किसको पानी देते हैं।

कस्मात् धनम् पतति।
= किससे धन गिरता है।

कस्य धनम् पतति।
= किसका धन गिरता है।

कस्मिन् यशः अस्ति।
= किसमें यश है।


#vakyabhyas
एकः गुरुः बहु विस्मर्ता । कक्षायां पादत्राणविस्मरणस्य तस्य नित्यः स्वभावः। अतः विद्यार्थिषु कश्चन ते अग्रिमे वर्गे नयति स्म।
तदा गुरुः अवदत् भोः भरतेन चतुर्दशवर्षपर्यन्तं पालितौ। भवता एकहोराम् अपि न शक्यं किम् इति।

#hasya
श्वः परश्वः च संलापशालायाः अवकाशः वर्तते।
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - त्रयोदशी शाम 06:03 तक तत्पश्चात चतुर्दशी

दिनांक - 23 अक्टूबर 2022
दिन - रविवार
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - उत्तराफाल्गुनी दोपहर 02:14 तक तत्पश्चात हस्त
योग - इन्द्र शाम 04:07 तक तत्पश्चात वैधृति
राहु काल - शाम 04:42 से 06:08 तक
सूर्योदय - 06:40
सूर्यास्त - 06:08
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:50 तक