संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 21th अक्टूबर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🍃यस्य जीवदया नास्ति तस्य सच्चारितं कुतः।।
नहि भूतद्रुहां कापि क्रिया श्रेयस्करी भवेत् ।।

🔅यस्य समीपे जीवान् प्रति दयाभावः नास्ति सः सदाचारी कथम् सिद्ध्यते
वस्तुतः यः जीवं हन्ति तस्य किमपि कार्यं कल्याणकारकं न भवति|

जिसे जीवदया नही है उसके सदाचार कैसे हो सकता है । वास्तव मे जीवघात करने वालो की कोई भी क्रिया श्रेयस्कर नही होती ।।

#Subhashitam
मार्जालः आत्मानं पश्यति।
आत्मानम् इति शब्दस्य प्रातिपदिकं विभक्तिश्च का।
Anonymous Quiz
12%
आत्मन द्वितीया
73%
आत्मन् द्वितीया
10%
आत्मा प्रथमा
6%
आत्मा द्वितीया
सः नीशारं परिवपति ।
= वह रजाई ओढ़ता है।

अहं कम्बलं परिवपामि ।
= मैं कम्बल ओढ़ता हूँ।

कुड्यम् अहिः आरोहति ।
= दीवार पर सर्प चढ़ता है ।

किं भवतां गेहे किलिञ्जकम् अस्ति ?
= आप सबके घर में चटाई है ?

सूर्यः उदितः।
= सूर्योदय हो गया।

साम्प्रतं तु जागृहि!
=अब तो तुम जागो/ जाग जाओ!

झटिति शय्यां त्यज।
=तुरन्त बिस्तर छोड़ो।

साम्प्रतं गच्छामि।
=अभी मैं जा रहा/रही हूँ।

अति विलम्बते हो!
=बहुत देर हो रही है हो!

किञ्चित् तिष्ठतु!
=थोड़ा रुकिए/ठहरिए!

अहं सद्यः आगच्छामि।
=मैं तुरन्त आ रहा/रही हूँ।


पिता पुत्रम् आह्वयति।
= पिता पुत्र को बुला रहा है।

त्वं मां किमर्थं न आह्वयसि?
= तुम मुझे क्यों नहीं बुलाते हो?

अहं भगवन्तम् आह्वयामि।
= मैं भगवान् को बुलाता हूँ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वादशी शाम 06:02 तक तत्पश्चात त्रयोदशी

दिनांक - 22 अक्टूबर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - पूर्वाफाल्गुनी दोपहर 01:50 तक तत्पश्चात उत्तराफाल्गुनी
योग - ब्रह्म शाम 05:13 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:32 से 10:58 तक
सूर्योदय - 06:39
सूर्यास्त - 06:09
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:59 से 05:49 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 पात्रपरिचयः
🗓 22nd अक्टूबर 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(पाकशालायां उपयुञ्जानां पात्राणां परिचयः दातव्यः यथा मृत्पात्राणि ताम्रपात्राणि लोहपात्राणि....)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
वार्ता: संस्कृत में समाचार | News in Sanskrit - YouTube
https://m.youtube.com/watch?v=i5ReW32q3Ko

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃ध्वान्तं दिवाकरस्येव शीतं चित्ररुचेरिव।
भैषज्यदायिनो देहाद् रोगित्वं प्रपलायते||

🔅यथा सूर्यस्य किरणैः अन्धकारः नष्टः भवति अग्निना शीतं नष्टं भवति च तथैव यः पीडितेभ्यः भेषजस्य (औषधस्य) दानं करोति तस्य शरीरात् रोगः पलायते| सः रोगी न भवति |

जिस प्रकार सूर्य से अन्धकार और अग्नि से शीत दूर भागता है उसी प्रकार औषधदान करने वाले मनुष्य में शरीर से रोगीपना दूर भागता है ।

#Subhashitam