संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
🍃यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे


जबतक व्यक्ति धनोपार्जन में समर्थ है,तब तक परिवार में सभी उसके प्रति स्नेह प्रदर्शित करते हैं.परन्तु अशक्त हो जाने पर उसे सामान्य बातचीत में भी नहीं पूछा जाता है।

🔅यावत् पर्यन्तं कश्चन मनुष्यः धनोपार्जने निरतः भवति तावत् तस्य विषये सर्वे परिपृच्छन्ति किन्तु यदा सः निशक्तः भवती तदा तस्य विषये कोऽपि न पश्यति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
११. तुम दोनों ने अवश्य ही अपराध किया है | तुम्हारा इनकार कुछ अर्थ नहीं रखता | = अवश्यमेव अपराद्धं युवाभ्याम् | अनर्थकं युवयोः प्रतिषेध: | १२. विश्वामित्र ने चिरकाल तक तपस्या कि और ब्राह्मणत्व को प्राप्त किया = विश्वामित्र: चिरं तपश्चचार ब्राह्मणत्वं च जगाम…
१. देवापि , शन्तनु और वाल्हीक ये प्रतीक के पुत्र थे |
= देवापि: शन्तनु: वाल्हीकश्च प्रातीका: आसन् |

२. कर्ण और अश्वथामा पाण्डवों के जानी दुश्मन थे |
= कर्ण: अश्वथामा च पाण्डवानां प्राणद्रुहौ दुर्हृदौ आस्ताम् |

३. अच्छा यहि ठहरा कि राम श्याम और में अपना झगडा गुरुजी के सामने रख देंगे |
= इदं तावद् व्यवस्थितं राम: श्यामोsहं च विवादपदं गुरवे निवेदयिष्याम: |

४. तुम ने और तुम्हारे भाई ने परिश्रम से धन कमाया और योग्य व्यक्तियों को दिया |
= त्वं त्वदीयश्च भ्राता परिश्रमेण धनम् आर्जयतं पात्रेषु च प्रत्यपादयतम् |

५. तू और मैं इस कार्य को मिलकर कर सकते हैं , विष्णुमित्र और यज्ञदत्त नहीं |
=त्वमहं च इदं कार्यं सम्भूय कर्तुमर्हाव: विष्णुमित्र: यज्ञदत्तश्च न |

६. न तुझे और न मुझे भविष्यत् का ज्ञान है , क्योंकि हमें आर्षदर्शन प्राप्त नहीं है |
= न त्वमायतिं प्रजानासि न चाहं न हि आवयो: आर्षं दर्शनं समस्ति |

७. न तुम और न ही तुम्हारा भाई जानता है कि स्वाध्याय में प्रमाद हानि करता है |
= न त्वं प्रजानासि न तव भ्राता यद् स्वाध्याये प्रमाद: रेषति |

८. इस समय न राजा और न ही प्रजा प्रसन्न दीखते हैं , कारण कि सभी कर्तव्य से विचलित हो रहें हैं |
= एतर्हि न च राज्ञा न च प्रजया प्रसीद्यते यतो हि सर्वैः कर्तव्याद् विचल्यते |

९. इस दुश्चेष्टित का तुम्हें और उन्हें उत्तर देना होगा |
= त्वं वा ते वा दुश्चेष्टितम् इदम् अनुयोज्या: सन्ति |

१०. बहू और सास की खटपती रहती है , इसलिये घर में शान्ति नहीं |
= वधू: श्वश्रूश्च नित्यं कलहायेते अत: गेहे शान्तिर्न गाहते ।

११. यह बल का काम या तो भीम कर सकता है या अर्जुन ; कोई और नहीं |
= अस्मिन् बलकार्ये भीम: समर्थ: अर्जुनो वा नेतर: |

१२. कहा नहीं जाता कि मैं उन्हें जीतू अथवा वे मुझे जीते |
= न कथ्यते यद् अहं वा तन जयेयं वा ते माम् |

१३. मैं जानता हूँ या ईश्वर जानता है कि मैंने तुम्हे धोखा देने की चेष्टा नहीं की |
= अहं जाने ईश्वरो वा यद् अहं त्वां वञ्चयितुं नाचेष्टे |

१४. देवदत्त ने या उसके साथियों ने कल यह ऊधम मचाया था |
= देवदत्तो वा तत्सहाचरा वा ह्य: इमम् उद्धमम् आचरन् |

१५. भूमि पर पडे हुए उस महानुभाव के शरीर को न कान्ति छोडती है , न प्राण , न तेज और न पराक्रम |
= भूमौ पतितं तस्य महानुभावस्य शरीरं न कान्ति: जहाति न प्राणा: न तेज: न च पराक्रम: |

अनुवाद डॉ. शीतल जी पोकार (आर्यवन आर्ष कन्या गुरुकुल, रोजड़, गुजरात)

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भाषासाम्यता
🗓 19th अक्टूबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवतां स्थानीया भाषा कथं संस्कृतेन सम्बद्धा अस्ति इति वदन्तु। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Instruction for SB_ISSFF2022.pdf
450 KB
नियमाः
https://t.me/samskrt_samvadah/12786

पञ्जीकरणम्
https://tinyurl.com/Samskritshortfilm
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - नवमी दोपहर 02:13 तक तत्पश्चात दशमी

⛅️दिनांक - 19 अक्टूबर 2022
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - पुष्य सुबह 08:02 तक तत्पश्चात अश्लेषा
⛅️योग - साध्य शाम 05:33 तक तत्पश्चात शुभ
⛅️राहु काल - दोपहर 12:24 से 01:51 तक
⛅️सर्योदय - 06:38
⛅️सर्यास्त - 06:11
⛅️दिशा शूल - उत्तर दिशा में
⛅️बराह्ममुहूर्त - प्रातः 04:58 से 05:48 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भाषासाम्यता
🗓 19th अक्टूबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवतां स्थानीया भाषा कथं संस्कृतेन सम्बद्धा अस्ति इति वदन्तु। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते


Learning is retained through putting into practice; family prestige is maintained through good behaviour; a respectable person is recognised by his excellent qualities; and anger is seen in the eyes.

अर्जित विद्या अभ्यास से सुरक्षित रहती है. घर की इज्जत अच्छे व्यवहार से सुरक्षित रहती है. अच्छे गुणों से इज्जतदार आदमी को मान मिलता है. किसीभी व्यक्ति का गुस्सा उसकी आँखों में दिखता है।

🔅अर्जिता विद्या अभ्यासेन एव रक्षिता भवति। उत्तमकुलस्य मानः चारित्र्येन भवति। श्रेष्ठगुणैः मनुष्यानाम् आदरः भवति। यः क्रुद्धः अस्ति तस्य नेत्रयोः कोपः दृश्यते।

#Subhashitam