संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्।
दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्
।।

इस संसार में किस व्यक्ति को संसार के सभी सुख मिले हैं, अतः मनुष्य को जितना मिला है उसी में संतुष्ट हो जाना चाहिए।

🔅 मनोवाञ्छितानि वस्तूनि प्राप्य को वा सुखम् आप्तवान् अस्मिन् संसारे अतः यावदस्माभिः प्राप्तं तावति एव संतुष्टाः भवितव्याः।

#Subhashitam
सर्वेभ्यः सूचना श्वः आरभ्य संलापशालायाः समयः द्वादशवादनात् भविता।
संस्कृत संवादः । Sanskrit Samvadah
अभ्यास १ १. हम ईश्वर को नमस्कार करते हैं और पाठकों का मङ्गल चाहते हैं | = वयम् ईश्वरम् वन्दामहे पाठकानां च अरिष्टम् अभिलषामहे | २. राजा दुष्टों को दण्ड देता है और मर्यादाओं कि रक्षा करता है | = राजा दुष्टान् दण्डयति मर्यादा: च रक्षति | ३. विनय विद्या को…
११. तुम दोनों ने अवश्य ही अपराध किया है | तुम्हारा इनकार कुछ अर्थ नहीं रखता |
= अवश्यमेव अपराद्धं युवाभ्याम् | अनर्थकं युवयोः प्रतिषेध: |

१२. विश्वामित्र ने चिरकाल तक तपस्या कि और ब्राह्मणत्व को प्राप्त किया
= विश्वामित्र: चिरं तपश्चचार ब्राह्मणत्वं च जगाम |

१३. वह मालती के पुष्पों को सूंघता है और ताजा हो जाता है |
= स च मालतीपुष्पाणि जिघ्रति नवश्च भवति |

१४. मैं गौ को ढूढ रहा हू , नहीं मालूम किस और निकल गयी है |
= अहं गां मृगये न जाने कां दिशं प्रति निरगच्छत् |

१५. वह घोडे से गिर गया , इससे उसके सर पर चोट आई |
= स: अश्वात् पतित: अत: तस्य शिरोघात: जात: |

१६. मेरे पास पुस्तक नहीं है , मैं पाठ कैसे याद करुं ?
= मे पुस्तकं नास्ति पाठं कथं स्मराणि ?

१७. तू नरक को जायेगा , तू गुरुओं का तिरस्कार करता है |
= त्वं नरकगामी भविष्यसि यद् गुरून् अवजानासि |

१८. वे माता पिता की सेवा करते हैं , अत: सुख पाते हैं |
= ते पितरौ सेवन्ते अत: सौख्यं लभन्ते |

१९. ब्रह्मचारी गुरु से आज्ञा पा जङ्गल से समिधा लाते हैं |
= ब्रह्मचारिण: गुर्वाज्यां प्राप्य वनात समिधः आवहन्ति |

२०. बच्चा अग्नि में हाथ डाल देता है और माता उसकी और दौडती है |
= वटु: अनले हस्तप्रक्षेपं करोति माता च तं प्रति धावति |

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतीयराजनीति
🗓 18th अक्टूबर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारतस्य राजनीतिमध्ये कीदृशस्य परिष्कारस्य आवश्यकता अस्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अष्टमी सुबह 11:57 तक तत्पश्चात नवमी

दिनांक - 18 अक्टूबर 2022
दिन - मंगलवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शरद
मास - कार्तिक
पक्ष - कृष्ण
नक्षत्र - पुष्य पूर्ण रात्रि तक
योग - सिद्ध शाम 04:53 तक तत्पश्चात साध्य
राहु काल - अपरान्ह 03:18 से 04:45 तक
सूर्योदय - 06:38
सूर्यास्त - 06:12
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:58 से 05:48 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भारतीयराजनीति
🗓 18th अक्टूबर 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भारतस्य राजनीतिमध्ये कीदृशस्य परिष्कारस्य आवश्यकता अस्ति)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/Gv-ENvEMk4Y
Live stream scheduled for
🍃यावद्वित्तोपार्जनसक्तः
तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे
वार्तां कोऽपि न पृच्छति गेहे


जबतक व्यक्ति धनोपार्जन में समर्थ है,तब तक परिवार में सभी उसके प्रति स्नेह प्रदर्शित करते हैं.परन्तु अशक्त हो जाने पर उसे सामान्य बातचीत में भी नहीं पूछा जाता है।

🔅यावत् पर्यन्तं कश्चन मनुष्यः धनोपार्जने निरतः भवति तावत् तस्य विषये सर्वे परिपृच्छन्ति किन्तु यदा सः निशक्तः भवती तदा तस्य विषये कोऽपि न पश्यति।

#Subhashitam